Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Kaṭhopaniṣad
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasaratnasamuccaya
Sarvāṅgasundarā
Skandapurāṇa
Tantrāloka
Āryāsaptaśatī
Śivapurāṇa
Caurapañcaśikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 7, 74, 1.2 muner devasya mūlena sarvā vidhyāmi tā aham //
Baudhāyanadharmasūtra
BaudhDhS, 2, 13, 8.2 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
BaudhDhS, 2, 18, 13.2 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 12, 21.0 eṣa ha vai mukhena pāpaṃ karoti yo 'nūcānasya vā muner vā duravagatam avagacchati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 6, 4.1 etaddhaumyasya vacanam asitasya turaṅgasya ca muneḥ kāvyasya dālbhyasya //
Kaṭhopaniṣad
KaṭhUp, 4, 15.2 evaṃ muner vijānata ātmā bhavati gautama //
Vasiṣṭhadharmasūtra
VasDhS, 6, 20.1 aṣṭau grāsā muner bhaktaṃ vānaprasthasya ṣoḍaśa /
Āpastambadharmasūtra
ĀpDhS, 2, 9, 13.2 aṣṭau grāsā muner bhakṣaḥ ṣoḍaśāraṇyavāsinaḥ /
Buddhacarita
BCar, 4, 72.2 gautamasya muneḥ patnīmahalyāṃ cakame purā //
BCar, 6, 38.2 kiṃ tadvakṣyāmyabhūtaṃ te nirdoṣasya muneriva //
BCar, 11, 69.1 ihāgataścāhamito didṛkṣayā munerarāḍasya vimokṣavādinaḥ /
BCar, 12, 1.1 tataḥ śamavihārasya munerikṣvākucandramāḥ /
BCar, 12, 43.1 iti vākyamidaṃ śrutvā munestasya nṛpātmajaḥ /
BCar, 12, 116.2 mahāmunerāgatabodhiniścayo jagāda kālo bhujagottamaḥ stutim //
BCar, 13, 30.1 mahībhṛto dharmaparāśca nāgā mahāmunervighnamamṛṣyamāṇāḥ /
BCar, 13, 70.1 tataḥ sa saṃśrutya ca tasya tadvaco mahāmuneḥ prekṣya ca niṣprakampatām /
Carakasaṃhitā
Ca, Sū., 1, 31.2 hārītaḥ kṣārapāṇiśca jagṛhustanmunervacaḥ //
Ca, Sū., 1, 32.1 buddher viśeṣas tatrāsīnnopadeśāntaraṃ muneḥ /
Mahābhārata
MBh, 1, 26, 36.1 kaśyapasya muneḥ putro vinatāyāśca khecaraḥ /
MBh, 1, 38, 24.2 paryatapyata bhūyo 'pi kṛtvā tat kilbiṣaṃ muneḥ //
MBh, 1, 46, 1.3 muneḥ kṣutkṣāma āsajya svapuraṃ punar āyayau //
MBh, 1, 57, 66.2 lajjānatamukhī bhūtvā muner abhyāśam āgatā /
MBh, 1, 57, 69.9 abhivādya muneḥ pādau putraṃ jagrāha pāṇinā /
MBh, 1, 65, 18.5 śṛṇu rājan yathātattvaṃ yathāsmi duhitā muneḥ //
MBh, 1, 66, 7.14 kāmarāgābhibhūtasya muneḥ pārśvaṃ jagāma sā //
MBh, 1, 68, 9.35 abhivādya muneḥ pādau pauravo vākyam abravīt /
MBh, 1, 68, 11.10 abhivādya muneḥ pādau gantum aicchat sa pauravaḥ /
MBh, 1, 68, 13.69 tyaktasaṅgasya ca muner nagare kiṃ prayojanam /
MBh, 1, 68, 69.7 nyāsabhūtām iva muneḥ pradadur māṃ dayāvataḥ /
MBh, 1, 70, 38.1 yajato dīrghasatrair me śāpāccośanaso muneḥ /
MBh, 1, 86, 17.10 aṣṭau grāsā muner bhakṣyāḥ ṣoḍaśāraṇyavāsinaḥ /
MBh, 1, 93, 13.3 yā sā vasiṣṭhasya muneḥ sarvakāmadhug uttamā //
MBh, 1, 117, 20.18 muner mantraprabhāveṇa śaṃkarāṃśābhiyoginaḥ /
MBh, 1, 166, 7.2 nāpi rājā muner mānāt krodhāccāpi jagāma ha //
MBh, 1, 172, 13.1 ye ca śaktyavarāḥ putrā vasiṣṭhasya mahāmuneḥ /
MBh, 1, 204, 8.7 muner api mano vaśyaṃ sarāgaṃ kurute 'ṅganā /
MBh, 1, 220, 30.3 tutoṣa tasya nṛpate muner amitatejasaḥ /
MBh, 2, 16, 23.12 evam uktasya rājñā tu muneḥ kāruṇyam āgatam //
MBh, 2, 16, 28.1 tasyopaviṣṭasya muner utsaṅge nipapāta ha /
MBh, 2, 16, 30.15 etacchrutvā muner vākyaṃ śirasā praṇipatya ca /
MBh, 2, 16, 30.16 muneḥ pādau mahāprājñaḥ sa nṛpaḥ svagṛhaṃ gataḥ //
MBh, 2, 16, 31.3 muneśca bahumānena kālasya ca viparyayāt //
MBh, 2, 16, 32.2 bhāvitvād api cārthasya satyavākyāt tathā muneḥ //
MBh, 2, 61, 58.2 prahlādasya ca saṃvādaṃ muner āṅgirasasya ca //
MBh, 3, 82, 123.1 tato gaccheta rājendra kauśikasya muner hradam /
MBh, 3, 83, 44.1 tatra vedān pranaṣṭāṃstu muner aṅgirasaḥ sutaḥ /
MBh, 3, 87, 3.1 niketaḥ khyāyate puṇyo yatra viśravaso muneḥ /
MBh, 3, 111, 4.2 cārayāmāsa puruṣair vihāraṃ tasya vai muneḥ //
MBh, 3, 135, 29.2 niścayaṃ tam abhijñāya munes tasya mahātmanaḥ /
MBh, 3, 158, 10.2 naitat te sadṛśaṃ vīra muner iva mṛṣāvacaḥ //
MBh, 3, 246, 10.2 munestyāgaviśuddhyā tu tadannaṃ vṛddhim ṛcchati //
MBh, 3, 246, 30.1 ityevaṃ vadatas tasya tadā durvāsaso muneḥ /
MBh, 3, 265, 14.1 putro 'ham api viprarṣeḥ sākṣād viśravaso muneḥ /
MBh, 6, BhaGī 2, 69.2 yasyāṃ jāgrati bhūtāni sā niśā paśyato muneḥ //
MBh, 6, BhaGī 6, 3.1 ārurukṣormuneryogaṃ karma kāraṇamucyate /
MBh, 7, 118, 50.2 muner ivāraṇyagatasya tasya na tatra kaścid vadham abhyanandat //
MBh, 9, 50, 2.2 sārasvatasya dharmātmā munestīrthaṃ jagāma ha //
MBh, 12, 92, 13.1 durbalasya hi yaccakṣur muner āśīviṣasya ca /
MBh, 12, 117, 10.1 tasyarṣer upaviṣṭasya pādamūle mahāmuneḥ /
MBh, 12, 117, 34.2 taṃ siṃhaṃ hantum āgacchanmunestasya niveśanam //
MBh, 12, 117, 35.2 tataḥ sa śarabho vanyo muneḥ śarabham agrataḥ /
MBh, 12, 117, 36.2 muneḥ pārśvagato nityaṃ śārabhyaṃ sukham āptavān //
MBh, 12, 128, 28.2 apyaraṇyasamutthasya ekasya carato muneḥ //
MBh, 12, 154, 24.2 tad eva jñānayuktasya muner dharmo na hīyate //
MBh, 12, 172, 2.3 prahrādasya ca saṃvādaṃ muner ājagarasya ca //
MBh, 12, 188, 15.2 muneḥ samādadhānasya prathamaṃ dhyānam āditaḥ //
MBh, 12, 243, 20.1 saviśeṣāṇi bhūtāni guṇāṃścābhajato muneḥ /
MBh, 12, 304, 24.2 evaṃ yuktasya tu muner lakṣaṇānyupadhārayet //
MBh, 12, 311, 7.1 yatnānniyacchatastasya muner agnicikīrṣayā /
MBh, 12, 311, 18.2 jātamātraṃ muneḥ putraṃ vidhinopānayat tadā //
MBh, 13, 14, 65.2 nāhaṃ tasya muner bhūyo vaśagā syāṃ kathaṃcana /
MBh, 13, 21, 4.3 divyaṃ ca vidhivaccakre sopacāraṃ munestadā //
MBh, 13, 51, 38.2 kṛpaṇasya ca yaccakṣur muner āśīviṣasya ca /
MBh, 13, 52, 13.2 athāsanam upādāya cyavanasya mahāmuneḥ /
MBh, 13, 53, 5.2 darśanāt tasya ca muner viśrāntau saṃbabhūvatuḥ //
MBh, 13, 53, 19.2 sarvam āhārayāmāsa rājā śāpabhayānmuneḥ //
MBh, 13, 56, 15.2 kuśikastu muner vākyaṃ cyavanasya mahātmanaḥ /
MBh, 13, 56, 20.2 janma rāmasya ca muner viśvāmitrasya caiva ha //
MBh, 13, 105, 3.2 gautamasya munestāta saṃvādaṃ vāsavasya ca //
MBh, 14, 42, 47.2 muner janapadatyāgād adhyātmāgniḥ samidhyate //
MBh, 14, 95, 14.1 satraṃ cedaṃ mahad viprā muner dvādaśavārṣikam /
MBh, 14, 95, 26.2 tataste munayo dṛṣṭvā munestasya tapobalam /
MBh, 15, 40, 21.2 mumude bharataśreṣṭha prasādāt tasya vai muneḥ //
Rāmāyaṇa
Rām, Bā, 2, 7.2 prāyacchata munes tasya valkalaṃ niyato guroḥ //
Rām, Bā, 2, 18.1 śiṣyas tu tasya bruvato muner vākyam anuttamam /
Rām, Bā, 19, 17.2 sākṣād vaiśravaṇabhrātā putro viśravaso muneḥ //
Rām, Bā, 24, 1.1 atha tasyāprameyasya muner vacanam uttamam /
Rām, Bā, 25, 1.1 muner vacanam aklībaṃ śrutvā naravarātmajaḥ /
Rām, Bā, 26, 22.1 japatas tu munes tasya viśvāmitrasya dhīmataḥ /
Rām, Bā, 37, 13.1 munes tu vacanaṃ śrutvā keśinī raghunandana /
Rām, Bā, 48, 22.1 rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ /
Rām, Bā, 61, 3.2 papātāṅke mune rāma vākyaṃ cedam uvāca ha //
Rām, Bā, 61, 12.1 munes tu vacanaṃ śrutvā madhuṣyandādayaḥ sutāḥ /
Rām, Bā, 62, 10.1 buddhir muneḥ samutpannā sāmarṣā raghunandana /
Rām, Bā, 66, 15.2 līlayā sa dhanur madhye jagrāha vacanān muneḥ //
Rām, Ay, 48, 8.2 gaṅgāyamunayoḥ saṃdhau prāpatur nilayaṃ muneḥ //
Rām, Ay, 48, 10.1 tatas tv āśramam āsādya muner darśanakāṅkṣiṇau /
Rām, Ay, 86, 15.2 kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ //
Rām, Ay, 109, 15.1 rājaputri śrutaṃ tv etan muner asya samīritam /
Rām, Ār, 7, 9.1 tāvad icchāmahe gantum ity uktvā caraṇau muneḥ /
Rām, Ār, 10, 16.1 tāś caivāpsarasaḥ pañca muneḥ patnītvam āgatāḥ /
Rām, Ār, 10, 42.1 iti rāmo muneḥ śrutvā saha bhrātrābhivādya ca /
Rām, Ār, 10, 45.2 agastyasya muner bhrātur dṛśyate puṇyakarmaṇaḥ //
Rām, Ki, 60, 1.2 ācacakṣe muneḥ sarvaṃ sūryānugamanaṃ tathā //
Rām, Ki, 62, 3.2 deśakālapratīkṣo 'smi hṛdi kṛtvā muner vacaḥ //
Rām, Yu, 113, 22.1 pañcamīm adya rajanīm uṣitvā vacanānmuneḥ /
Rām, Utt, 30, 24.1 tatastasya parijñāya mayā sthairyaṃ mahāmuneḥ /
Rām, Utt, 30, 26.1 tvaṃ kruddhastviha kāmātmā gatvā tasyāśramaṃ muneḥ /
Rām, Utt, 30, 37.2 śāpotsargāddhi tasyedaṃ muneḥ sarvam upāgatam //
Rām, Utt, 48, 2.1 abhivādya muneḥ pādau muniputrā maharṣaye /
Rām, Utt, 48, 13.1 śrutvā tu bhāṣitaṃ sītā muneḥ paramam adbhutam /
Rām, Utt, 67, 14.1 tad rāmaḥ pratijagrāha munestasya mahātmanaḥ /
Rām, Utt, 86, 5.1 chandaṃ munestu vijñāya sītāyāśca manogatam /
Rām, Utt, 95, 3.1 munestu bhāṣitaṃ śrutvā lakṣmaṇaḥ paravīrahā /
Saundarānanda
SaundĀ, 3, 27.2 dharmamatulamadhigamya munermunaye nanāma sa yato gurāviva //
SaundĀ, 3, 30.2 kiṃ bata vipulaguṇaḥ kulajaḥ sadayaḥ sadā kimu munerupāsayā //
SaundĀ, 4, 40.1 didṛkṣayākṣiptamanā munestu nandaḥ prayāṇaṃ prati tatvare ca /
SaundĀ, 10, 46.1 muneḥ prabhāvācca śaśāka nandastaddarśanaṃ soḍhumasahyamanyaiḥ /
SaundĀ, 18, 61.2 svasthaḥ praśāntahṛdayo vinivṛttakāryaḥ pārśvānmuneḥ pratiyayau vimadaḥ karīva //
Agnipurāṇa
AgniPur, 18, 26.2 tapasvino muneḥ kaṇḍoḥ pramlocāyāṃ mamaiva ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 7, 59.1 anaṅgāliṅgitairaṅgaiḥ kvāpi ceto munerapi /
AHS, Kalpasiddhisthāna, 6, 11.2 yuñjyād vyādhyādibalatas tathā ca vacanaṃ muneḥ //
Bodhicaryāvatāra
BoCA, 8, 130.2 svārthārthinaśca bālasya muneścānyārthakāriṇaḥ //
BoCA, 8, 156.2 drakṣyasyetadguṇān paścādbhūtaṃ hi vacanaṃ muneḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 59.1 sāhaṃ muneḥ prasādena jātā tvatpādapālikā /
BKŚS, 4, 8.1 anākhyāne muneḥ śāpo mahāpātakam anyathā /
BKŚS, 9, 78.1 vidyādharo 'mṛtagatiḥ kauśikasya muneḥ sutaḥ /
BKŚS, 18, 549.1 suprabhātha muner asya vacaḥprekṣitaceṣṭitaiḥ /
BKŚS, 19, 55.1 ardharātre tu sahasā pratibuddhā muneḥ sutā /
Daśakumāracarita
DKCar, 1, 4, 9.2 tatastau kasyacidāśrame munerasthāpayam /
DKCar, 2, 7, 104.0 tasya tatkauśalaṃ smitajyotsnābhiṣiktadantacchadaḥ saha suhṛdbhirabhinandya citramidaṃ mahāmunervṛttam //
Divyāvadāna
Divyāv, 13, 285.2 ehyehi yadi dūto 'si tasya śāntātmano muneḥ /
Harivaṃśa
HV, 10, 12.2 abhiṣekṣyāmy ahaṃ putram asyety evaṃ matir muneḥ //
HV, 23, 155.1 rāmāt tato 'sya mṛtyur vai tasya śāpān mahāmuneḥ /
Harṣacarita
Harṣacarita, 1, 89.1 mānayāmi munervacanam ityuktvotthāya kṛtamahītalāvataraṇasaṃkalpā parityajya viyogaviklavaṃ svaparijanaṃ jñātivargam avigaṇayyāvagaṇā triḥ pradakṣiṇīkṛtya caturmukhaṃ katham apy anunayanivartitānuyāyivrativrātā brahmalokataḥ sāvitrīdvitīyā nirjagāma //
Kirātārjunīya
Kir, 2, 59.1 vyaktoditasmitamayūkhavibhāsitoṣṭhas tiṣṭhan muner abhimukhaṃ sa vikīrṇadhāmnaḥ /
Kir, 5, 49.1 bhavyo bhavann api muner iha śāsanena kṣātre sthitaḥ pathi tapasya hatapramādaḥ /
Kir, 6, 19.1 praṇidhāya tatra vidhinātha dhiyaṃ dadhataḥ purātanamuner munitām /
Kir, 12, 53.1 sa tam āsasāda ghananīlam abhimukham upasthitaṃ muneḥ /
Kir, 13, 68.1 tat titikṣitam idaṃ mayā muner ity avocata vacaś camūpatiḥ /
Kir, 14, 53.2 sakṛd vikṛṣṭād atha kārmukān muneḥ śarāḥ śarīrād iti te 'bhimenire //
Kir, 14, 55.2 na tāsu pete viśikhaiḥ punar muner aruṃtudatvaṃ mahatāṃ hy agocaraḥ //
Kir, 14, 59.1 muneḥ śaraugheṇa tadugraraṃhasā balaṃ prakopād iva viṣvagāyatā /
Kir, 14, 61.1 hṛtā guṇair asya bhayena vā munes tirohitāḥ svit praharanti devatāḥ /
Kir, 17, 19.1 muner vicitrair iṣubhiḥ sa bhūyān ninye vaśaṃ bhūtapater balaughaḥ /
Kir, 17, 33.2 suhṛtprayuktā iva narmavādāḥ śarā muneḥ prītikarā babhūvuḥ //
Kir, 17, 49.2 muner babhūvāgaṇiteṣurāśer lauhas tiraskāra ivātmamanyuḥ //
Kūrmapurāṇa
KūPur, 2, 44, 100.1 mārkaṇḍeyasya ca muneḥ praśnaḥ proktastataḥ param /
KūPur, 2, 44, 106.2 pārāśaryasya ca munervyāsasyādbhutakarmaṇaḥ //
Liṅgapurāṇa
LiPur, 1, 1, 15.2 asyāgrato muneḥ puṇyaṃ purāṇaṃ vaktumarhasi //
LiPur, 1, 5, 3.1 avidyayā munergrastaḥ sargo mukhya iti smṛtaḥ /
LiPur, 1, 5, 4.2 tridhā kaṇṭho munestasya dhyāyato vai hyavartata //
LiPur, 1, 5, 45.1 smṛtiś ca suṣuve patnī muneścāṅgirasas tathā /
LiPur, 1, 5, 49.2 sutapāḥ śukra ityete munervai sapta sūnavaḥ //
LiPur, 1, 8, 55.2 evamabhyasyamānastu muneḥ prāṇo vinirdahet //
LiPur, 1, 9, 3.1 daśadhābhiprajāyante muneryogāntarāyakāḥ /
LiPur, 1, 9, 16.1 svalpaṣaṭsiddhisaṃtyāgātsiddhidāḥ siddhayo muneḥ /
LiPur, 1, 9, 61.1 utpadyante muniśreṣṭhā munestasya mahātmanaḥ /
LiPur, 1, 29, 34.2 śrīvatsaś ca muneḥ pādapatanāttasya dhīmataḥ //
LiPur, 1, 29, 53.1 dharmo dvijottamo bhūtvā jagāmātha munergṛham /
LiPur, 1, 29, 70.3 vicāryārthaṃ munerdharmān pratijñāya dvijottamāḥ //
LiPur, 1, 30, 4.1 netuṃ saṃcintya viprendrāḥ sānnidhyamakaronmuneḥ /
LiPur, 1, 30, 21.2 papāta cāśu vai balī munestu saṃnidhau dvijāḥ //
LiPur, 1, 30, 24.1 sasarjur asya mūrdhni vai munerbhavasya khecarāḥ /
LiPur, 1, 30, 26.1 uvāca bāladhīrmṛtaḥ prasīda ceti vai muneḥ /
LiPur, 1, 30, 35.1 muner vijayadā caiva sarvamṛtyujayapradā /
LiPur, 1, 36, 46.1 tatastasya muneḥ śrutvā vacanaṃ kupito hariḥ /
LiPur, 1, 46, 33.2 munerdeśo muniḥ prokto dundubher dundubhiḥ smṛtaḥ //
LiPur, 1, 64, 34.1 tvayyeva jīvitaṃ cāsya muner yat suvrate mama /
LiPur, 1, 64, 54.2 dṛṣṭvā putraṃ patiṃ smṛtvārundhatyā munestathā //
LiPur, 1, 64, 67.2 arundhatī cāśramavāsinastadā munervasiṣṭhasya munīśvarāś ca //
LiPur, 1, 69, 73.2 vyāghrapādasya ca munergatvā caivāśramottamam //
LiPur, 1, 71, 84.2 adyāpi gauravāttasya nāradasya kalau muneḥ //
LiPur, 1, 107, 25.1 atha jagāma munestu tapovanaṃ gajavareṇa sitena sadāśivaḥ /
LiPur, 1, 107, 34.1 tato niśamya vacanaṃ muneḥ kupitavatprabhuḥ /
LiPur, 1, 108, 6.1 tasyāvalokanādeva muneḥ kṛṣṇasya dhīmataḥ /
LiPur, 1, 108, 8.2 muneḥ prasādānmānyo 'sau kṛṣṇaḥ pāśupate dvijāḥ //
LiPur, 2, 3, 102.2 tataḥ svarāṅganāḥ prāpya tantrīyogaṃ mahāmuneḥ //
LiPur, 2, 3, 109.2 eṣa vo muniśārdūlāḥ prokto gītakramo muneḥ //
LiPur, 2, 8, 13.1 tasminkalpe muneḥ śāpād dhundhumūkasamudbhavaḥ /
Matsyapurāṇa
MPur, 24, 62.1 yajato dīrghasattrairme śāpāccośanaso muneḥ /
MPur, 70, 16.3 praśnamevaṃ kariṣyanti munerabhimukhaṃ sthitāḥ //
Suśrutasaṃhitā
Su, Sū., 46, 532.1 imaṃ vidhiṃ yo 'numataṃ mahāmunernṛparṣimukhyasya paṭheddhi yatnataḥ /
Su, Ka., 8, 91.1 kupitasya munestasya lalāṭāt svedabindavaḥ /
Su, Ka., 8, 93.1 yasmāllūnaṃ tṛṇaṃ prāptā muneḥ prasvedabindavaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
Viṣṇupurāṇa
ViPur, 1, 15, 54.2 brahmapāraṃ muneḥ śrotum icchāmaḥ paramaṃ stavam /
ViPur, 3, 7, 12.2 prāha kāliṅgako vipraḥ smṛtvā tasya munervacaḥ //
ViPur, 5, 38, 84.1 evaṃ tasya muneḥ śāpādaṣṭāvakrasya keśavam /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 25.2 cittaṃ munerapi haranti nivṛttarāgaṃ prāgeva rāgamalināni manāṃsi yūnām //
Aṣṭāvakragīta
Aṣṭāvakragīta, 3, 5.2 muner jānata āścaryaṃ mamatvam anuvartate //
Aṣṭāvakragīta, 18, 74.1 akṣayaṃ gatasantāpam ātmānaṃ paśyato muneḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 4.1 sa cintayann ittham athāśṛṇodyathā muneḥ sutokto nirṛtistakṣakākhyaḥ /
BhāgPur, 3, 4, 10.1 tasyānuraktasya muner mukundaḥ pramodabhāvānatakaṃdharasya /
BhāgPur, 3, 13, 1.2 niśamya vācaṃ vadato muneḥ puṇyatamāṃ nṛpa /
BhāgPur, 3, 21, 37.2 upāyād āśramapadaṃ muneḥ śāntavratasya tat //
BhāgPur, 3, 33, 37.1 ya idam anuśṛṇoti yo 'bhidhatte kapilamuner matam ātmayogaguhyam /
BhāgPur, 4, 1, 21.2 nirgatena muner mūrdhnaḥ samīkṣya prabhavas trayaḥ //
BhāgPur, 4, 4, 19.1 na vedavādān anuvartate matiḥ sva eva loke ramato mahāmuneḥ /
BhāgPur, 11, 15, 29.1 agnyādibhir na hanyeta muner yogamayaṃ vapuḥ /
BhāgPur, 11, 15, 31.1 upāsakasya mām evaṃ yogadhāraṇayā muneḥ /
BhāgPur, 11, 15, 32.1 jitendriyasya dāntasya jitaśvāsātmano muneḥ /
BhāgPur, 11, 18, 8.2 cāturmāsyāni ca muner āmnātāni ca naigamaiḥ //
BhāgPur, 11, 20, 29.1 proktena bhaktiyogena bhajato māsakṛn muneḥ /
Bhāratamañjarī
BhāMañj, 1, 82.1 sarvabhakṣatvamāsādya vahniḥ śāpānmahāmuneḥ /
BhāMañj, 1, 211.1 aparibhraṣṭakaumārā gandhakālī munervarāt /
BhāMañj, 1, 222.1 droṇyāṃ jāto bharadvājamuneraṃśo bṛhaspateḥ /
BhāMañj, 1, 240.1 tapasyato bhagavataḥ kauśikasya muneḥ purā /
BhāMañj, 1, 247.1 viśvāmitramunerjātā menakāyāṃ taponidheḥ /
BhāMañj, 1, 288.1 tamājñākāriṇaṃ dakṣaṃ pautramaṅgiraso muneḥ /
BhāMañj, 1, 419.1 sarvakāmapradāṃ tatra homadhenuṃ mahāmuneḥ /
BhāMañj, 1, 420.1 pīyūṣasyandinī dhenuriyaṃ rūpavatī muneḥ /
BhāMañj, 1, 485.1 tapasyato muneḥ pūrvaṃ māṇḍavyasyāntike dhanam /
BhāMañj, 1, 949.1 tacchrutvā phalguṇo 'vādīdvaśiṣṭhasya mahāmuneḥ /
BhāMañj, 1, 950.2 śṛṇu prabhāvaṃ vīrasya tasya śāntātmano muneḥ //
BhāMañj, 1, 991.1 sā munergarbhamāsādya sthitaṃ dvādaśavatsaram /
BhāMañj, 1, 1222.1 iti saṃvidamādāya nāradasya puro muneḥ /
BhāMañj, 5, 82.1 kopānmahāmunestasya śāpena patito 'tha saḥ /
BhāMañj, 6, 186.2 jaitrī triśūlakaraśiṣyamunerudagrā gāṅgeyaśātaviśikhāvalir ullalāsa //
BhāMañj, 10, 15.2 vinā tapovanamaho sumuneḥ kasya vismaret //
BhāMañj, 10, 40.2 munestapaḥprabhāvena jagatsarvaṃ nanarta ca //
BhāMañj, 10, 53.1 dadhīcasya munestena putraṃ lebhe sarasvatī /
BhāMañj, 12, 83.2 prasādāllomaśasyaitanmuneḥ paśyāmi divyadṛk //
BhāMañj, 13, 445.1 uvāsa śvā kṛpāpātramāśrame kasyacinmuneḥ /
BhāMañj, 13, 1151.2 āvaho nāma pavanastaḍidvibhramakṛnmuneḥ //
BhāMañj, 13, 1301.1 purā vane śūdramuner brahmarṣir abhavat sakhā /
BhāMañj, 13, 1377.2 apaśyatsuprabhāṃ nāma vadanyasya muneḥ sutām //
BhāMañj, 13, 1394.2 muneḥ śayyāntikaṃ prāyānnibhṛtā brahmacāriṇaḥ //
BhāMañj, 13, 1549.1 tataḥ svapnotthita iva prāptajīvo muneḥ sutaḥ /
BhāMañj, 13, 1642.2 muneḥ putra iva prītyā sa babhūva mahāgajaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 18.2 nārado hyabhavatputraḥ kaśyapasya muneḥ punaḥ //
GarPur, 1, 138, 25.1 pañcāśatkanyakāścaiva bhāryāstāḥ saubharermuneḥ /
Hitopadeśa
Hitop, 4, 16.7 tam avalokya mūṣikas tasya muneḥ kroḍe praviveśa /
Kathāsaritsāgara
KSS, 1, 7, 15.2 bharadvājamuneḥ śiṣyaḥ kṛṣṇasaṃjño mahātapāḥ //
KSS, 3, 2, 41.1 sāpi pṛṣṭhena tāṃ pātrīṃ dadhau labdhāśayā muneḥ /
KSS, 5, 3, 105.2 muneḥ śāpād ahaṃ hyatra jātābhūvaṃ bhavadgṛhe //
Kṛṣiparāśara
KṛṣiPar, 1, 119.1 iyaṃ hi halasāmagrī parāśaramunermatā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 10.2, 1.0 vedāntavidāṃ mateṣūpaniṣadādiśāstreṣu ṣaṣṭitantrādiṣu sadasadvādinām arhatāṃ ca mateṣv akalaṅkatritayaprasūtiṣu dravyādipadārthavādikāṇādādiśāstreṣu ādigrahaṇāt saugatādimateṣv api yato muktis tatsādhanāni ca śrūyante tataḥ ko 'sau śivāgame viśeṣaḥ iti viśeṣajijñāsayā tadvyavasitasya muneḥ praśnaḥ na saṃdigdhatvenādāv eva viśeṣasambhāvanāniścayataḥ śrotuṃ pravṛttatvāt nāpi viparyastatvena te vavrire śivajñānam ity abhyarthanāpravṛttatvena darśanāntarānabhiniviṣṭatvapratīteḥ //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 117.0 nāpi liṅgamatrārthe munerupalabhyate //
Rasaratnasamuccaya
RRS, 13, 83.1 triphalāyā muner bhārṅgyā muṇḍyās trikaṭucitrayoḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 18.0 munerapi naitanmatam //
Skandapurāṇa
SkPur, 15, 15.2 jagāma tapyato 'bhyāsaṃ vasiṣṭhasya munervibhuḥ //
Tantrāloka
TĀ, 8, 326.1 pāśāḥ puroktāḥ praṇavāḥ pañca mānāṣṭakaṃ muneḥ /
Āryāsaptaśatī
Āsapt, 2, 533.2 sthagayati gatiṃ muner api saṃbhāvitaravirathastambhaḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 1.1 māhātmyametadvṛṣabhadhvajasya śrutvā muner gandhavatīsutasya /
Caurapañcaśikā
CauP, 1, 41.1 adyāpi nirmalaśaracchaśigaurakānti ceto muner api haret kim utāsmadīyam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 75.2 sāhasotthāya saṃhṛṣṭo vavande caraṇau muneḥ //
SkPur (Rkh), Revākhaṇḍa, 52, 17.1 krīḍanbālamṛgaiḥ sārddhaṃ pratyahaṃ sa muneḥ sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 53, 1.2 āśrame vasatas tasya sa dīrghatapaso muneḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 3.1 kathayāmi yathāvṛttaṃ gatvā tasya mahāmuneḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 57.2 vepamānā tato bālā jagāma śaraṇaṃ muneḥ //
SkPur (Rkh), Revākhaṇḍa, 171, 42.1 sarvāṅgeṣu vyathā jātā tasyāḥ praskhalanān muneḥ /
SkPur (Rkh), Revākhaṇḍa, 171, 45.2 paśyamānā muneḥ kaṣṭaṃ pṛcchante te yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 172, 28.2 yena me na maredbhartā yena satyaṃ muner vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 21.1 darśayanto muneḥ śaktiṃ tamapṛcchan dvijottamam /