Occurrences

Aitareyabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 5, 1.0 gāyatryau sviṣṭakṛtaḥ saṃyājye kurvīta tejaskāmo brahmavarcasakāmaḥ //
AB, 1, 5, 7.0 anuṣṭubhau svargakāmaḥ kurvīta //
AB, 1, 5, 10.0 bṛhatyau śrīkāmo yaśaskāmaḥ kurvīta //
AB, 1, 5, 13.0 paṅktī yajñakāmaḥ kurvīta //
AB, 1, 5, 16.0 triṣṭubhau vīryakāmaḥ kurvīta //
AB, 1, 5, 19.0 jagatyau paśukāmaḥ kurvīta //
AB, 1, 5, 22.0 virājāv annādyakāmaḥ kurvīta //
AB, 1, 17, 16.0 tad yad evātra prayājān yajanti nānuyājāṃs tatra sa kāma upāpto yo 'nuyājeṣu yo 'nuyājeṣu //
AB, 1, 21, 16.0 yābhir amum āvataṃ yābhir amum āvatam ity etāvato hātrāśvinau kāmān dadṛśatus tān evāsmiṃs tad dadhāti tair evainaṃ tat samardhayati //
AB, 1, 21, 19.0 ariṣṭebhir aśvinā saubhagebhiḥ tan no mitro varuṇo māmahantām aditiḥ sindhuḥ pṛthivī uta dyaur ity etair evainaṃ tat kāmaiḥ samardhayati //
AB, 1, 27, 1.0 somo vai rājā gandharveṣv āsīt taṃ devāś ca ṛṣayaś cābhyadhyāyan katham ayam asmān somo rājā gacched iti sā vāg abravīt strīkāmā vai gandharvā mayaiva striyā bhūtayā paṇadhvam iti neti devā abruvan kathaṃ vayaṃ tvad ṛte syāmeti sābravīt krīṇītaiva yarhi vāva vo mayārtho bhavitā tarhyeva vo 'ham punar āgantāsmīti tatheti tayā mahānagnyā bhūtayā somaṃ rājānam akrīṇan //
AB, 2, 1, 5.0 khādiraṃ yūpaṃ kurvīta svargakāmaḥ khādireṇa vai yūpena devāḥ svargaṃ lokam ajayaṃs tathaivaitad yajamānaḥ khādireṇa yūpena svargaṃ lokaṃ jayati //
AB, 2, 1, 6.0 bailvaṃ yūpaṃ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṃ samāṃ vai bilvo gṛbhītas tad annādyasya rūpam ā mūlācchākhābhir anucitas tat puṣṭeḥ //
AB, 2, 1, 6.0 bailvaṃ yūpaṃ kurvītānnādyakāmaḥ puṣṭikāmaḥ samāṃ samāṃ vai bilvo gṛbhītas tad annādyasya rūpam ā mūlācchākhābhir anucitas tat puṣṭeḥ //
AB, 2, 1, 10.0 pālāśaṃ yūpaṃ kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ vanaspatīnām palāśaḥ //
AB, 2, 1, 13.0 sarveṣāṃ hāsya vanaspatīnāṃ kāma upāpto bhavati ya evaṃ veda //
AB, 2, 3, 2.0 tiṣṭhet paśukāmasya //
AB, 2, 3, 5.0 anupraharet svargakāmasya //
AB, 2, 3, 8.0 atha ye tebhyo 'vara āsaṃs ta etaṃ svarum apaśyan yūpaśakalaṃ taṃ tasmin kāle 'nupraharet tatra sa kāma upāpto yo 'nupraharaṇe tatra sa kāma upāpto yaḥ sthāne //
AB, 2, 3, 8.0 atha ye tebhyo 'vara āsaṃs ta etaṃ svarum apaśyan yūpaśakalaṃ taṃ tasmin kāle 'nupraharet tatra sa kāma upāpto yo 'nupraharaṇe tatra sa kāma upāpto yaḥ sthāne //
AB, 2, 14, 6.0 amṛtaṃ vā ājyam amṛtaṃ hiraṇyaṃ tatra sa kāma upāpto ya ājye tatra sa kāma upāpto yo hiraṇye tatpañca sampadyante //
AB, 2, 14, 6.0 amṛtaṃ vā ājyam amṛtaṃ hiraṇyaṃ tatra sa kāma upāpto ya ājye tatra sa kāma upāpto yo hiraṇye tatpañca sampadyante //
AB, 2, 15, 15.0 yadā vā adhvaryur upākaroti vācaivopākaroti vācā hotānvāha vāgghi brahma tatra sa kāma upāpto yo vāci ca brahmaṇi ca //
AB, 2, 17, 2.0 trīṇi ca śatāni ṣaṣṭiś cānūcyāni yajñakāmasya trīṇi ca vai śatāni ṣaṣṭiś ca saṃvatsarasyāhāni tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir yajñaḥ //
AB, 2, 17, 4.0 sapta ca śatāni viṃśatiś cānūcyāni prajāpaśukāmasya sapta ca vai śatāni viṃśatiś ca saṃvatsarasyāhorātrās tāvān saṃvatsaraḥ saṃvatsaraḥ prajāpatir yam prajāyamānaṃ viśvaṃ rūpam idaṃ anuprajāyate prajāpatim eva tat prajāyamānam prajayā paśubhir anuprajāyate prajātyai //
AB, 2, 17, 8.0 sahasram anūcyaṃ svargakāmasya sahasrāśvīne vā itaḥ svargo lokaḥ svargasya lokasya samaṣṭyai sampattyai saṃgatyai //
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 17, 9.0 aparimitam anūcyam aparimito vai prajāpatiḥ prajāpater vā etad ukthaṃ yat prātaranuvākas tasmin sarve kāmā avarudhyante sa yad aparimitam anvāha sarveṣāṃ kāmānām avaruddhyai //
AB, 2, 17, 10.0 sarvān kāmān avarunddhe ya evaṃ veda //
AB, 2, 20, 22.0 amūr yā upa sūrye yābhir vā sūryaḥ saheti tejaskāmo brahmavarcasakāmaḥ //
AB, 2, 20, 23.0 apo devīr upa hvaye yatra gāvaḥ pibanti na iti paśukāmaḥ //
AB, 2, 20, 24.0 tā etāḥ sarvā evānubruvann anuprapadyetaiteṣāṃ kāmānām avaruddhyai //
AB, 2, 20, 25.0 etān kāmān avarunddhe ya evaṃ veda //
AB, 2, 26, 5.0 tat tan nādṛtyaṃ vyṛddhaṃ vā etad yajñe kriyate yatra puronuvākyā jyāyasī yājyāyai yatra vai yājyā jyāyasī tat samṛddham atho yatra same yasyo tat kāmāya tathā kuryāt prāṇasya ca vācaś cātraiva tad upāptam //
AB, 2, 26, 6.0 vāyavyā pūrvā puronuvākyaindravāyavy uttaraivaṃ yājyayoḥ sā yā vāyavyā tayā prāṇaṃ kalpayati vāyurhi prāṇo 'tha yaindravāyavī tasyai yad aindram padaṃ tena vācaṃ kalpayati vāgghyaindry upo taṃ kāmam āpnoti yaḥ prāṇe ca vāci ca na yajñe viṣamaṃ karoti //
AB, 3, 7, 5.0 taṃ tam prajāś ca paśavaś cānūpatiṣṭhante tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ //
AB, 3, 7, 5.0 taṃ tam prajāś ca paśavaś cānūpatiṣṭhante tasmāt sa prajākāmena paśukāmena vaṣaṭkṛtyaḥ //
AB, 3, 18, 2.0 dhāyyābhir vai prajāpatir imāṃllokān adhayad yaṃ yaṃ kāmam akāmayata //
AB, 3, 18, 3.0 tathaivaitad yajamāno dhāyyābhir evemāṃllokān dhayati yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda yad eva dhāyyāḥ //
AB, 3, 19, 7.0 svargasya haital lokasyākramaṇaṃ yan nivit tām ākramamāṇa iva śaṃsed upaiva yajamānaṃ nigṛhṇīta yo 'sya priyaḥ syād iti nu svargakāmasya //
AB, 3, 19, 11.0 iti nv abhicarata itarathā tv eva svargakāmasya //
AB, 3, 22, 7.0 senā vā indrasya priyā jāyā vāvātā prāsahā nāma ko nāma prajāpatiḥ śvaśuras tad yāsya kāme senā jayet tasyā ardhāt tiṣṭhaṃs tṛṇam ubhayataḥ paricchidyetarāṃ senām abhy asyet prāsahe kas tvā paśyatīti tad yathaivādaḥ snuṣā śvaśurāllajjamānā nilīyamānaity evam eva sā senā bhajyamānā nilīyamānaiti yatraivaṃ vidvāṃs tṛṇam ubhayataḥ paricchidyetarāṃ senāṃ abhy asyati prāsahe kas tvā paśyatīti //
AB, 3, 48, 5.0 tā yā imās tā amūr yā amūs tā imā anyatarābhir vāva taṃ kāmam āpnoti ya etāsūbhayīṣu //
AB, 3, 48, 6.0 tā ubhayīr gataśriyaḥ prajātikāmasya saṃnirvapet //
AB, 4, 2, 1.0 gaurivītaṃ ṣoᄆaśi sāma kurvīta tejaskāmo brahmavarcasakāmas tejo vai brahmavarcasaṃ gaurivītaṃ tejasvī brahmavarcasī bhavati ya evaṃ vidvān gaurivītaṃ ṣoᄆaśi sāma kurute //
AB, 4, 11, 2.0 evā pitre viśvadevāya vṛṣṇa ity etayā paridadhyāt prajākāmaḥ paśukāmaḥ //
AB, 4, 11, 2.0 evā pitre viśvadevāya vṛṣṇa ity etayā paridadhyāt prajākāmaḥ paśukāmaḥ //
AB, 4, 11, 6.0 bṛhaspate ati yad aryo arhād ity etayā paridadhyāt tejaskāmo brahmavarcasakāmo 'tīva vānyān brahmavarcasam arhati //
AB, 4, 16, 6.0 annādyakāmāḥ khalu vai satram āsata tad yad virājam māsi māsy abhisaṃpādayanto yanty annādyam eva tan māsi māsy avarundhānā yanty asmai ca lokāyāmuṣmai cobhābhyām //
AB, 4, 17, 2.0 gāvo vai satram āsata śaphāñchṛṅgāṇi siṣāsantyas tāsāṃ daśame māsi śaphāḥ śṛṅgāṇy ajāyanta tā abruvan yasmai kāmāyādīkṣāmahy āpāma tam uttiṣṭhāmeti tā yā udatiṣṭhaṃs tā etāḥ śṛṅgiṇyaḥ //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 20, 20.0 tārkṣye svargakāmasya rohet //
AB, 4, 21, 4.0 atha ya ekakāmāḥ syuḥ svargakāmāḥ parāñcam eva teṣāṃ rohet te jayeyur haiva svargaṃ lokam //
AB, 4, 21, 4.0 atha ya ekakāmāḥ syuḥ svargakāmāḥ parāñcam eva teṣāṃ rohet te jayeyur haiva svargaṃ lokam //
AB, 4, 27, 1.0 chandāṃsi vā anyonyasyāyatanam abhyadhyāyan gāyatrī triṣṭubhaś ca jagatyai cāyatanam abhyadhyāyat triṣṭub gāyatryai ca jagatyai ca jagatī gāyatryai ca triṣṭubhaś ca tato vā etam prajāpatir vyūᄆhachandasaṃ dvādaśāham apaśyat tam āharat tenāyajata tena sa sarvān kāmāṃś chandāṃsy agamayat //
AB, 4, 27, 2.0 sarvān kāmān gacchati ya evaṃ veda //
AB, 5, 23, 2.0 iyaṃ vai sarparājñīyaṃ hi sarpato rājñīyaṃ vā alomikevāgra āsīt saitam mantram apaśyad āyaṃ gauḥ pṛśnir akramīd iti tām ayam pṛśnir varṇa āviśan nānārūpo yaṃ yaṃ kāmam akāmayata yad idaṃ kiṃcauṣadhayo vanaspatayaḥ sarvāṇi rūpāṇi //
AB, 5, 23, 3.0 pṛśnir enaṃ varṇa āviśati nānārūpo yaṃ yaṃ kāmaṃ kāmayate ya evaṃ veda //
AB, 6, 2, 3.0 aparimitābhir abhiṣṭuyād aparimito vai prajāpatiḥ prajāpater vā eṣā hotrā yad grāvastotrīyā tasyāṃ sarve kāmā avarudhyante sa yad aparimitābhir abhiṣṭauti sarveṣāṃ kāmānām avaruddhyai //
AB, 6, 2, 3.0 aparimitābhir abhiṣṭuyād aparimito vai prajāpatiḥ prajāpater vā eṣā hotrā yad grāvastotrīyā tasyāṃ sarve kāmā avarudhyante sa yad aparimitābhir abhiṣṭauti sarveṣāṃ kāmānām avaruddhyai //
AB, 6, 2, 4.0 sarvān kāmān avarunddhe ya evaṃ veda //
AB, 6, 3, 1.0 vāg vai subrahmaṇyā tasyai somo rājā vatsaḥ some rājani krīte subrahmaṇyām āhvayanti yathā dhenum upahvayet tena vatsena yajamānāya sarvān kāmān duhe //
AB, 6, 3, 2.0 sarvān hāsmai kāmān vāg duhe ya evaṃ veda //
AB, 6, 11, 10.0 arvāṅ ehi somakāmaṃ tvāhur iti potā yajati //
AB, 6, 19, 10.0 atha yāny ahāni mahāstomāni syuḥ ko adya naryo devakāma iti maitrāvaruṇa āvapeta vane na vā yo ny adhāyi cākann iti brāhmaṇācchaṃsy ā yāhy arvāṅ upa vandhureṣṭhā ity achāvākaḥ //
AB, 6, 21, 10.0 tad yathā samudram praplaverann evaṃ haiva te praplavante ye saṃvatsaraṃ vā dvādaśāhaṃ vāsate tad yathā sairāvatīṃ nāvam pārakāmāḥ samāroheyur evam evaitās triṣṭubhaḥ samārohanti //
AB, 6, 24, 10.0 sa yat prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharati prāṇaṃ ca tad vācaṃ ca viharati yad dvitīyaṃ cakṣuś ca tan manaś ca viharati yat tṛtīyaṃ śrotraṃ ca tad ātmānaṃ ca viharati tad upāpto vihāre kāma upāpto vajre vālakhilyāsūpāpto vācaḥ kūṭa ekapadāyām upāptaḥ prāṇakᄆptyām //
AB, 6, 25, 2.0 aindre paśukāmasya rohed aindrā vai paśavaḥ //
AB, 6, 25, 6.0 aindrāvaruṇe pratiṣṭhākāmasya rohed etaddevatā vā eṣā hotraitatpratiṣṭhā yad aindrāvaruṇā tad enat svāyām eva pratiṣṭhāyām antataḥ pratiṣṭhāpayati //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
AB, 6, 25, 7.0 yad evaindrāvaruṇaiṣā ha vā atra nivin nividā vai kāmā āpyante sa yady aindrāvaruṇe rohet sauparṇe rohet tad upāpta aindrāvaruṇe kāma upāptaḥ sauparṇe //
AB, 6, 26, 8.0 taṃ yadi darpa eva vinded upariṣṭād dūrohaṇasyāpi bahūni śatāni śaṃsed yasyo tat kāmāya tathā kuryād atraiva tad upāptam //
AB, 6, 26, 9.0 aindryo vālakhilyās tāsāṃ dvādaśākṣarāṇi padāni tatra sa kāma upāpto ya aindre jāgate 'thedam aindrāvaruṇaṃ sūktam aindrāvaruṇī paridhānīyā tasmān na saṃśaṃset //
AB, 6, 28, 5.0 te haike saha bṛhatyau saha satobṛhatyau viharanti tad upāpto vihāre kāmo net tu pragāthāḥ kalpante //
AB, 6, 36, 16.0 etāni vā atrokthāni nābhānediṣṭho vālakhilyā vṛṣākapir evayāmarut sa yat saṃśaṃsed apaiva sa eteṣu kāmaṃ rādhnuyāt //
AB, 6, 36, 17.0 aindro vṛṣākapiḥ sarvāṇi chandāṃsy aitaśapralāpas tatra sa kāma upāpto ya aindre jāgate 'thedam aindrābārhaspatyaṃ sūktam aindrābārhaspatyā paridhānīyā tasmān na saṃśaṃsen na saṃśaṃset //
AB, 7, 18, 16.0 putrakāmā hāpy ākhyāpayeraṃl labhante ha putrāṃl labhante ha putrān //
AB, 7, 29, 4.0 atha yady apaḥ śūdrāṇāṃ sa bhakṣaḥ śūdrāṃs tena bhakṣeṇa jinviṣyasi śūdrakalpas te prajāyām ājaniṣyate 'nyasya preṣyaḥ kāmotthāpyo yathākāmavadhyo yadā vai kṣatriyāya pāpam bhavati śūdrakalpo 'sya prajāyām ājāyata īśvaro hāsmād dvitīyo vā tṛtīyo vā śūdratām abhyupaitoḥ sa śūdratayā jijyūṣitaḥ //
AB, 8, 4, 1.0 aikāhikā hotrā etā vai śāntāḥ kᄆptāḥ pratiṣṭhitā hotrā yad aikāhikāḥ śāntyai kᄆptyai pratiṣṭhityā apracyutyai tāḥ sarvarūpā bhavanti sarvasamṛddhāḥ sarvarūpatāyai sarvasamṛddhyai sarvarūpābhir hotrābhiḥ sarvasamṛddhābhiḥ sarvān kāmān avāpnavāmeti tasmād yatra kvacaikāhā asarvastomā asarvapṛṣṭhā aikāhikā eva tatra hotrāḥ syus tat samṛddham //
AB, 8, 5, 4.0 tad yaiṣā dakṣiṇā sphyavartanir veder bhavati tatraitām prācīm āsandīm pratiṣṭhāpayati tasyā antarvedi dvau pādau bhavato bahirvedi dvāv iyaṃ vai śrīs tasyā etat parimitaṃ rūpaṃ yad antarvedy athaiṣa bhūmāparimito yo bahirvedi tad yad asyā antarvedi dvau pādau bhavato bahirvedi dvā ubhayoḥ kāmayor upāptyai yaś cāntarvedi yaś ca bahirvedi //
AB, 8, 14, 4.0 sa etena mahābhiṣekeṇābhiṣikta indraḥ sarvā jitīr ajayat sarvāṃllokān avindat sarveṣāṃ devānāṃ śraiṣṭhyam atiṣṭhām paramatām agacchat sāmrājyam bhaujyaṃ svārājyaṃ vairājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ samabhavat samabhavat //
AB, 8, 19, 2.0 sa etenaindrena mahābhiṣekeṇābhiṣiktaḥ kṣatriyaḥ sarvā jitīr jayati sarvāṃl lokān vindati sarveṣāṃ rājñāṃ śraiṣṭhyam atiṣṭhām paramatāṃ gacchati sāmrājyam bhaujyaṃ svārājyam pārameṣṭhyaṃ rājyam māhārājyam ādhipatyaṃ jitvāsmiṃlloke svayambhūḥ svarāᄆ amṛto 'muṣmin svarge loke sarvān kāmān āptvāmṛtaḥ sambhavati yam etenaindreṇa mahābhiṣekeṇa kṣatriyaṃ śāpayitvābhiṣiñcati //