Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Avadānaśataka
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Laṅkāvatārasūtra
Nāradasmṛti
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Mātṛkābhedatantra
Narmamālā
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Ratnadīpikā
Vetālapañcaviṃśatikā
Āryāsaptaśatī
Śyainikaśāstra
Agastīyaratnaparīkṣā
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 19, 15.1 mānamūlyamātraṃ naihārikaṃ syāt //
Arthaśāstra
ArthaŚ, 2, 5, 14.1 viparyaye mūlyadviguṇo daṇḍaḥ //
ArthaŚ, 2, 6, 10.1 mūlyaṃ bhāgo vyājī parighaḥ kᄆptaṃ rūpikam atyayaścāyamukham //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 8, 21.1 pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ //
ArthaŚ, 2, 9, 18.1 sa karmadivasadravyamūlyapuruṣavetanāpahāreṣu yathāparādhaṃ daṇḍayitavyaḥ //
ArthaŚ, 2, 11, 116.1 ataḥ pareṣāṃ ratnānāṃ pramāṇaṃ mūlyalakṣaṇam /
ArthaŚ, 2, 12, 28.1 lavaṇādhyakṣaḥ pākamuktaṃ lavaṇabhāgaṃ prakrayaṃ ca yathākālaṃ saṃgṛhṇīyād vikrayācca mūlyaṃ rūpaṃ vyājīṃ ca //
ArthaŚ, 2, 12, 35.1 evaṃ mūlyaṃ ca bhāgaṃ ca vyājīṃ parigham atyayam /
ArthaŚ, 2, 15, 4.1 dhānyamūlyaṃ kośanirhāraḥ prayogapratyādānaṃ ca krayimam //
ArthaŚ, 2, 16, 14.1 paṇyādhiṣṭhātāraḥ paṇyamūlyam ekamukhaṃ kāṣṭhadroṇyām ekacchidrāpidhānāyāṃ nidadhyuḥ //
ArthaŚ, 2, 16, 18.1 paraviṣaye tu paṇyapratipaṇyayor arghaṃ mūlyaṃ cāgamayya śulkavartanyātivāhikagulmataradeyabhaktabhāgavyayaśuddham udayaṃ paśyet //
ArthaŚ, 2, 18, 4.1 jātirūpalakṣaṇapramāṇāgamamūlyanikṣepaiścopalabheta //
ArthaŚ, 4, 1, 10.1 sūtramūlyaṃ vānavetanaṃ kṣaumakauśeyānām adhyardhaguṇaṃ pattrorṇākambaladukūlānāṃ dviguṇam //
ArthaŚ, 4, 1, 11.1 mānahīne hīnāvahīnaṃ vetanaṃ taddviguṇaśca daṇḍas tulāhīne hīnacaturguṇo daṇḍaḥ sūtraparivartane mūlyadviguṇaḥ //
ArthaŚ, 4, 1, 17.1 paravastravikrayāvakrayādhāneṣu ca dvādaśapaṇo daṇḍaḥ parivartane mūlyadviguṇo vastradānaṃ ca //
ArthaŚ, 4, 1, 27.1 pracchannavirūpamūlyahīnakrayeṣu steyadaṇḍaḥ kṛtabhāṇḍopadhau ca //
ArthaŚ, 4, 2, 14.1 gaṇyapaṇyeṣvaṣṭabhāgaṃ paṇyamūlyeṣvapaharataḥ ṣaṇṇavatir daṇḍaḥ //
ArthaŚ, 4, 2, 15.1 kāṣṭhalohamaṇimayaṃ rajjucarmamṛṇmayaṃ sūtravalkaromamayaṃ vā jātyam ityajātyaṃ vikrayādhānaṃ nayato mūlyāṣṭaguṇo daṇḍaḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 2, 16.1 sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ //
ArthaŚ, 4, 2, 20.1 tulāmānāntaram arghavarṇāntaraṃ vā dharakasya māyakasya vā paṇamūlyād aṣṭabhāgaṃ hastadoṣeṇācarato dviśato daṇḍaḥ //
ArthaŚ, 4, 6, 9.1 sa cet brūyāt dāyādyād avāptam amuṣmāllabdhaṃ krītaṃ kāritam ādhipracchannam ayam asya deśaḥ kālaścopasamprāpter ayam asyārghaḥ pramāṇaṃ lakṣaṇaṃ mūlyaṃ ca iti tasyāgamasamādhau mucyeta //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 4.1 paṇyabhūmibhyo vā rājapaṇyaṃ māṣamūlyād ūrdhvam ā pādamūlyād ityapaharato dvādaśapaṇo daṇḍaḥ ā dvipādamūlyād iti caturviṃśatipaṇaḥ ā tripādamūlyād iti ṣaṭtriṃśatpaṇaḥ ā paṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā dvipaṇamūlyād iti pūrvaḥ sāhasadaṇḍaḥ ā catuṣpaṇamūlyād iti madhyamaḥ āṣṭapaṇamūlyād ityuttamaḥ ā daśapaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 5.1 koṣṭhapaṇyakupyāyudhāgārebhyaḥ kupyabhāṇḍopaskarāpahāreṣvardhamūlyeṣu eta eva daṇḍāḥ //
ArthaŚ, 4, 9, 6.1 kośabhāṇḍāgārākṣaśālābhyaś caturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 9.1 bāhyeṣu tu pracchannam ahani kṣetrakhalaveśmāpaṇebhyaḥ kupyabhāṇḍam upaskaraṃ vā māṣamūlyād ūrdhvam ā pādamūlyād ityapaharatastripaṇo daṇḍaḥ gomayapradehena vā pralipyāvaghoṣaṇam ā dvipādamūlyād iti ṣaṭpaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam ā tripādamūlyād iti navapaṇaḥ gomayabhasmanā vā pralipyāvaghoṣaṇam śarāvamekhalayā vā ā paṇamūlyād iti dvādaśapaṇaḥ muṇḍanaṃ pravrājanaṃ vā ā dvipaṇamūlyād iti caturviṃśatipaṇaḥ muṇḍasyeṣṭakāśakalena pravrājanaṃ vā ā catuṣpaṇamūlyād iti ṣaṭtriṃśatpaṇa ā pañcapaṇamūlyād ityaṣṭacatvāriṃśatpaṇaḥ ā daśapaṇamūlyād iti pūrvaḥ sāhasadaṇḍa ā viṃśatipaṇamūlyād iti dviśata ā triṃśatpaṇamūlyād iti pañcaśata ā catvāriṃśatpaṇamūlyād iti sāhasra ā pañcāśatpaṇamūlyād iti vadhaḥ //
ArthaŚ, 4, 9, 10.1 prasahya divā rātrau vāntaryāmikam apaharato 'rdhamūlyeṣu eta eva daṇḍāḥ //
ArthaŚ, 4, 9, 11.1 prasahya divā rātrau vā saśastrasyāpaharataścaturbhāgamūlyeṣu eta eva dviguṇā daṇḍāḥ //
Avadānaśataka
AvŚat, 7, 4.1 tena tasmād dviguṇena mūlyena vardhitam /
Lalitavistara
LalVis, 12, 33.5 sa tasyai cānekaśatasahasramūlyamaṅgulīyakaṃ nirmucya prādāt //
LalVis, 12, 104.2 śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyām abhicchādyainamudānamudānayati sma //
Mahābhārata
MBh, 5, 116, 13.1 mūlyenāpi samaṃ kuryāṃ tavāhaṃ dvijasattama /
MBh, 13, 51, 5.3 mama mūlyaṃ prayacchaibhyo matsyānāṃ vikrayaiḥ saha //
MBh, 13, 51, 6.2 sahasraṃ dīyatāṃ mūlyaṃ niṣādebhyaḥ purohita /
MBh, 13, 51, 7.3 sadṛśaṃ dīyatāṃ mūlyaṃ svabuddhyā niścayaṃ kuru //
MBh, 13, 51, 8.3 syād etat tu bhavenmūlyaṃ kiṃ vānyanmanyate bhavān //
MBh, 13, 51, 9.3 dīyatāṃ sadṛśaṃ mūlyam amātyaiḥ saha cintaya //
MBh, 13, 51, 10.2 koṭiḥ pradīyatāṃ mūlyaṃ niṣādebhyaḥ purohita /
MBh, 13, 51, 11.3 sadṛśaṃ dīyatāṃ mūlyaṃ brāhmaṇaiḥ saha cintaya //
MBh, 13, 51, 12.3 etanmūlyam ahaṃ manye kiṃ vānyanmanyase dvija //
MBh, 13, 51, 13.3 sadṛśaṃ dīyatāṃ mūlyam ṛṣibhiḥ saha cintyatām //
MBh, 13, 51, 18.2 bravītu bhagavānmūlyaṃ maharṣeḥ sadṛśaṃ bhṛgoḥ /
MBh, 13, 51, 20.2 plavo bhava maharṣe tvaṃ kuru mūlyaviniścayam //
MBh, 13, 51, 22.2 gāvaśca pṛthivīpāla gaur mūlyaṃ parikalpyatām //
MBh, 13, 51, 25.2 etanmūlyam ahaṃ manye tava dharmabhṛtāṃ vara //
MBh, 13, 76, 7.1 duṣṭā ruṣṭā vyādhitā durbalā vā na dātavyā yāśca mūlyair adattaiḥ /
Manusmṛti
ManuS, 8, 144.2 mūlyena toṣayec cainam ādhisteno 'nyathā bhavet //
ManuS, 8, 289.2 mūlyāt pañcaguṇo daṇḍaḥ puṣpamūlaphaleṣu ca //
ManuS, 8, 322.2 śeṣe tv ekādaśaguṇaṃ mūlyād daṇḍaṃ prakalpayet //
ManuS, 8, 329.2 pakvānnānāṃ ca sarveṣāṃ tanmūlyād dviguṇo damaḥ //
ManuS, 9, 99.2 śulkasaṃjñena mūlyena channaṃ duhitṛvikrayam //
ManuS, 9, 284.1 samair hi viṣamaṃ yas tu cared vai mūlyato 'pi vā /
Rāmāyaṇa
Rām, Bā, 60, 14.2 dātum arhasi mūlyena sutam ekam ito mama //
Saundarānanda
SaundĀ, 10, 33.1 pūrvaṃ tapomūlyaparigraheṇa svargakrayārthaṃ kṛtaniścayānām /
Amarakośa
AKośa, 2, 378.1 pattrorṇaṃ dhautakauśeyaṃ bahumūlyaṃ mahādhanam /
Bodhicaryāvatāra
BoCA, 1, 11.1 suparīkṣitam aprameyadhībhir bahumūlyaṃ jagadekasārthavāhaiḥ /
BoCA, 8, 71.1 evaṃ cāmedhyamapyetadvinā mūlyaṃ na labhyate /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 226.1 sahasraguṇamūlyāni tāni vikrīya tad dhanam /
BKŚS, 18, 329.1 mūlyaṃ tasya ca yat tan nau samabhāgaṃ bhaviṣyati /
BKŚS, 18, 371.2 ucitaṃ bhūṣaṇasyāsya mūlyam ākhyāyatām iti //
BKŚS, 18, 373.2 manyāvahe vijānāti mūlyam asya bhavān iti //
BKŚS, 18, 375.1 koṭir asya samaṃ mūlyaṃ ratnatattvavido viduḥ /
BKŚS, 18, 376.2 yadīyaṃ mūlyam etasya dhanaṃ dhanyās tato vayam //
BKŚS, 18, 377.1 api bhūṣaṇam etan me koṭimūlyaṃ bhaved iti /
BKŚS, 18, 381.1 pṛthivī mūlyam asyeti kaścid āha parīkṣakaḥ /
BKŚS, 18, 382.1 tvatkṛtena tu mūlyena janitaṃ nau mahatsukham /
BKŚS, 18, 387.2 kena nāmālpamūlyena mahālābho bhaved iti //
BKŚS, 18, 694.1 tac ca muktāpravālādi gurumūlyaṃ yad āhṛtam /
BKŚS, 22, 218.1 hemarūpyaṃ ca tanmūlyam āhatānāhataṃ śuci /
BKŚS, 22, 235.2 ratnaṃ nātimahāmūlyam iti cainam abhāṣata //
BKŚS, 22, 236.1 asya ratnasya mūlyena yathāsukham ihāsyatām /
BKŚS, 27, 57.1 dattvā tataḥ śreṣṭhipadaṃ nagaryāṃ vittaṃ ca bhūmaṇḍalamūlyatulyam /
BKŚS, 27, 109.2 tucchamūlyas tathāpy eṣa tṛṇamuṣṭisamā hi sā //
Daśakumāracarita
DKCar, 2, 3, 192.1 pauravṛddhaśca pāñcālikaḥ paritrātaśca sārthavāhaḥ svanatināmno yavanādvajramekaṃ vasuṃdharāmūlyaṃ ladhīyasārdheṇa labhyamiti mamaikānte 'mantrayetām //
DKCar, 2, 3, 208.1 nagaravṛddhāvapy avalāpiṣam alpīyasā mūlyena mahārhaṃ vastu māstu me labhyaṃ dharmarakṣāyai tadanuguṇenaiva mūlyenādaḥ krīyatām iti //
DKCar, 2, 3, 208.1 nagaravṛddhāvapy avalāpiṣam alpīyasā mūlyena mahārhaṃ vastu māstu me labhyaṃ dharmarakṣāyai tadanuguṇenaiva mūlyenādaḥ krīyatām iti //
Divyāvadāna
Divyāv, 1, 40.0 bhavantaḥ ratnānāṃ mūlyaṃ kuruta iti //
Divyāv, 1, 41.0 na śakyate ratnānāṃ mūlyaṃ kartumiti //
Divyāv, 1, 42.0 dharmatā yasya na śakyate mūlyaṃ kartuṃ tasya koṭimūlyaṃ kriyate //
Divyāv, 1, 42.0 dharmatā yasya na śakyate mūlyaṃ kartuṃ tasya koṭimūlyaṃ kriyate //
Divyāv, 1, 43.0 te kathayanti gṛhapate asya ratnasya koṭirmūlyamiti //
Divyāv, 1, 45.0 ayaṃ dārakaḥ koṭimūlyayā ratnapratyuptikayā āmuktayā jātaḥ śravaṇeṣu ca nakṣatreṣu //
Divyāv, 2, 26.0 kiṃtvalpamūlyāni bhaiṣajyāni vyapadiśeti //
Divyāv, 2, 76.0 kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ //
Divyāv, 2, 190.0 sa tenābhihitaḥ bho puruṣa kiyatā mūlyena dīyate pañcabhiḥ kārṣāpaṇaśataiḥ //
Divyāv, 2, 205.0 te ūcuḥ kiyatā mūlyena dīyate sa āha kārṣāpaṇasahasreṇa //
Divyāv, 2, 217.0 kimasya mūlyam deva suvarṇalakṣāḥ //
Divyāv, 2, 237.0 kiṃ mūlyam te kathayanti sārthavāha dūramapi paramapi gatvā tvameva praṣṭavyaḥ //
Divyāv, 2, 238.0 yadyapyevaṃ tathāpi ucyatāṃ mūlyam //
Divyāv, 2, 239.0 tairaṣṭādaśa suvarṇalakṣā mūlyamupadiṣṭam //
Divyāv, 2, 252.0 te kathayanti yattenāvadraṅge dattaṃ tad yūyaṃ mūlye 'pi na dāsyatha //
Divyāv, 2, 259.0 yat tenāvadraṅge dattaṃ tadyūyaṃ mūlye 'pi na dāsyatha //
Divyāv, 2, 287.0 te kathayanti sārthavāha dviguṇamūlyena dattam //
Divyāv, 8, 47.0 asmin sārthe ye upāsakā vaṇijastaiḥ kṛtsnasya sārthasya mūlyaṃ gaṇayya caurāṇāṃ niveditam iyanti śatāni sahasrāṇi ceti //
Divyāv, 8, 49.0 tatastena caurasahasreṇa sārthamūlyapramāṇaṃ suvarṇaṃ gṛhītam avaśiṣṭaṃ tatraivāntarhitam //
Divyāv, 8, 54.0 evaṃ dvitricatuṣpañcaṣaḍvārāṃśca caurasahasrasakāśād āgamanagamanena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 146.0 teṣāṃ supriyaḥ sārthavāhaḥ kathayati sārthasya mūlyaṃ bhavanto gaṇyatām //
Divyāv, 8, 147.0 ahameṣāmarthe mūlyaṃ dāsyāmīti //
Divyāv, 8, 148.0 tataste vaṇijaḥ parasparaṃ mūlyaṃ gaṇayitvā caurāṇāṃ nivedayanti iyanti śatāni sahasrāṇi ceti //
Divyāv, 8, 151.0 evaṃ dvistriścatuḥpañcaṣaḍvārāṃs tasyaiva caurasahasrasya sakāśāt supriyeṇa sārthavāhena sārthaḥ paritrāto mūlyaṃ cānupradattam //
Divyāv, 8, 476.0 tā api dharmadeśanāvarjitāḥ saubhāsinikaṃ jāmbudvīpapradhānam anargheyamūlyam anantaguṇaprabhāvaṃ badaradvīpamahāpattane sarvasvabhūtaṃ ratnamanuprayacchanti //
Divyāv, 11, 21.1 tatkasya hetoḥ mayā eṣa bahunā mūlyena krītaḥ //
Divyāv, 11, 23.1 bhagavānāha yadi mūlyaṃ dīyate pratimuñcasīti //
Divyāv, 11, 27.1 atha bhagavāñśakraṃ devendramidamavocat anuprayaccha kauśika asya goghātakasya triguṇaṃ mūlyam //
Divyāv, 11, 28.1 adācchakro devendrastasya goghātakasya kārṣāpaṇatrayasahasraṃ vṛṣamūlyam //
Divyāv, 11, 29.1 atha goghātakaḥ kārṣāpaṇasahasratrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ //
Divyāv, 18, 384.1 sā tatra gatvā tadātmīyamalaṃkāraṃ śarīrādavatārya mālākārāyānuprayacchaty asyālaṃkārasya mūlyaṃ me pratidivasaṃ devasyārthe nīlotpalāni dadasva //
Divyāv, 19, 269.1 śobhanena kuvindena kārṣāpaṇasahasramūlyā yamalī vāyitā //
Divyāv, 19, 270.1 tayā brāhmaṇa ukto brāhmaṇa asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //
Divyāv, 19, 314.1 jyotiṣkeṇokto bho brāhmaṇa kimarthaṃ tvam apattanaṃ ghoṣayasi gṛhapate asyā yamalyāḥ kārṣāpaṇasahasraṃ mūlyam //
Divyāv, 19, 321.1 yad aparibhuktam asya pañcakārṣāpaṇaśatāni mūlyam //
Kātyāyanasmṛti
KātySmṛ, 1, 102.2 paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani //
KātySmṛ, 1, 490.2 paṇānāṃ grahaṇaṃ tu syāt tanmūlyaṃ vātha rājani //
KātySmṛ, 1, 507.1 paṇyaṃ gṛhītvā yo mūlyam adattvaiva diśaṃ vrajet /
KātySmṛ, 1, 508.1 carmasasyāsavadyūte paṇyamūlye ca sarvadā /
KātySmṛ, 1, 516.3 mūlyaṃ tadādhikaṃ dattvā svakṣetrādikam āpnuyāt //
KātySmṛ, 1, 595.2 grahītā pratidāpyaḥ syān mūlyamātraṃ na saṃśayaḥ //
KātySmṛ, 1, 600.2 tasmin naṣṭe hṛte vāpi grahītā mūlyam āharet //
KātySmṛ, 1, 607.2 tasmin naṣṭe vāpi grahītā mūlyam āharet //
KātySmṛ, 1, 622.1 svāmī dattvārdhamūlyaṃ tu pragṛhṇīta svakaṃ dhanam /
KātySmṛ, 1, 683.2 sa mūlyād daśamaṃ bhāgaṃ dattvā svadravyam āpnuyāt //
KātySmṛ, 1, 686.2 aduṣṭam eva kāle tu sa mūlyād daśamaṃ vahet //
KātySmṛ, 1, 687.2 ṣaḍbhāgaṃ tatra mūlyasya dattvā krītaṃ tyajed budhaḥ //
KātySmṛ, 1, 689.2 mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca //
KātySmṛ, 1, 692.1 mattonmattena vikrītaṃ hīnamūlyaṃ bhayena vā /
KātySmṛ, 1, 695.2 vikretuḥ pratideyaṃ tat kretā mūlyam avāpnuyāt //
KātySmṛ, 1, 698.1 krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī /
KātySmṛ, 1, 699.1 dvitīye 'hni dadat kretā mūlyāt tryaṃśāṃśam āharet /
KātySmṛ, 1, 700.1 dravyasvaṃ pañcadhā kṛtvā tribhāgo mūlyam ucyate /
KātySmṛ, 1, 706.1 kalpitaṃ mūlyam ity āhur bhāgaṃ kṛtvā tad aṣṭadhā /
KātySmṛ, 1, 707.2 krayavikrayaṇe krayyaṃ yan mūlyaṃ dharmato 'rhati //
KātySmṛ, 1, 709.1 hīnamūlyaṃ tu tat sarvaṃ kṛtam apy akṛtaṃ bhavet /
KātySmṛ, 1, 710.1 tenāpy aṃśena hīyeta mūlyataḥ krayavikraye /
KātySmṛ, 1, 712.1 mūlyāt svalpapradāne 'pi krayasiddhiḥ kṛtā bhavet /
KātySmṛ, 1, 792.2 tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ //
KātySmṛ, 1, 816.2 tadabhāve tu mūlyaṃ syād anyathā kilbiṣī nṛpaḥ //
KātySmṛ, 1, 872.1 śilpiṣv api hi dharmo 'yaṃ mūlyād yac cādhikaṃ bhavet //
KātySmṛ, 1, 901.2 mūlyaṃ labdhaṃ tu yat kiṃcicchulkaṃ tat parikīrtitam //
KātySmṛ, 1, 916.2 mūlyam eva pradāpyaḥ syād yady asau dhanavān bhavet //
Laṅkāvatārasūtra
LAS, 2, 141.8 mahārghamūlyaratnaṃ malinavastupariveṣṭitamiva skandhadhātvāyatanavastuveṣṭito rāgadveṣamohābhūtaparikalpamalamalino nityo dhruvaḥ śivaḥ śāśvataśca bhagavatā varṇitaḥ /
Nāradasmṛti
NāSmṛ, 1, 2, 36.1 paṇyamūlyaṃ bhṛtir nyāso daṇḍo yac cāvahārakam /
NāSmṛ, 2, 4, 7.1 paṇyamūlyaṃ bhṛtis tuṣṭyā snehāt pratyupakārataḥ /
NāSmṛ, 2, 7, 3.2 hīnamūlyam avelāyāṃ krīṇaṃs taddoṣabhāg bhavet //
NāSmṛ, 2, 7, 5.1 vikretā svāmine 'rthaṃ ca kretur mūlyaṃ ca tatkṛtam /
NāSmṛ, 2, 8, 1.1 vikrīya paṇyaṃ mūlyena kretur yan na pradīyate /
NāSmṛ, 2, 8, 4.1 vikrīya paṇyaṃ mūlyena kretur yo na prayacchati /
NāSmṛ, 2, 8, 7.2 mūlyaṃ taddviguṇaṃ dāpyo vinayaṃ tāvad eva ca //
NāSmṛ, 2, 8, 10.1 dattamūlyasya paṇyasya vidhir eṣa prakīrtitaḥ /
NāSmṛ, 2, 9, 1.1 krītvā mūlyena yaḥ paṇyaṃ kretā na bahu manyate /
NāSmṛ, 2, 9, 2.1 krītvā mūlyena yat paṇyaṃ duṣkrītaṃ manyate krayī /
NāSmṛ, 2, 9, 3.1 dvitīye 'hni dadat kretā mūlyāt triṃśāṃśam āvahet /
NāSmṛ, 2, 9, 8.1 mūlyāṣṭabhāgo hīyeta sakṛd dhautasya vāsasaḥ /
NāSmṛ, 2, 19, 28.2 tadabhāve tu mūlyaṃ syād daṇḍaṃ dāpyaś ca tatsamam //
NāSmṛ, 2, 19, 31.2 sarveṣām alpamūlyānāṃ mūlyāt pañcaguṇo damaḥ //
NāSmṛ, 2, 19, 31.2 sarveṣām alpamūlyānāṃ mūlyāt pañcaguṇo damaḥ //
NāSmṛ, 2, 19, 32.2 ebhyas tūtkṛṣṭamūlyānāṃ mūlyād daśaguṇo damaḥ //
NāSmṛ, 2, 19, 32.2 ebhyas tūtkṛṣṭamūlyānāṃ mūlyād daśaguṇo damaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 11.2, 1.10 mūlyadāsīvat sarvasādhāraṇatvāt /
Viṣṇusmṛti
ViSmṛ, 5, 51.1 paśusvāmine tanmūlyaṃ dadyāt //
ViSmṛ, 5, 83.1 sūtrakārpāsagomayaguḍadadhikṣīratakratṛṇalavaṇamṛdbhasmapakṣimatsyaghṛtatailamāṃsamadhuvaidalaveṇumṛnmayalohabhāṇḍānām apahartā mūlyāt triguṇaṃ daṇḍyaḥ //
ViSmṛ, 5, 88.1 anuktadravyāṇām apahartā mūlyasamam //
ViSmṛ, 5, 127.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva dadyāt tasyāsau sodayaṃ dāpyaḥ //
ViSmṛ, 5, 138.1 vinaṣṭapaśumūlyaṃ ca svāmine dadyāt //
ViSmṛ, 5, 146.1 sarvatra svāmine vinaṣṭasasyamūlyaṃ ca //
ViSmṛ, 5, 153.1 bhṛtakaś cāpūrṇe kāle bhṛtiṃ tyajan sakalam eva mūlyaṃ dadyāt //
ViSmṛ, 5, 157.1 svāmī cet bhṛtakam apūrṇe kāle jahyāt tasya sarvam eva mūlyaṃ dadyāt //
ViSmṛ, 5, 166.1 yady aprakāśaṃ hīnamūlyaṃ ca krīṇīyāt tadā kretā vikretā ca cauravac chāsyau //
ViSmṛ, 9, 4.1 sarveṣv evārthajāteṣu mūlyaṃ kanakaṃ kalpayet //
ViSmṛ, 29, 2.1 yastvenaṃ mūlyenādhyāpayet tam upādhyāyam ekadeśaṃ vā //
Yājñavalkyasmṛti
YāSmṛ, 2, 63.1 tatkālakṛtamūlyo vā tatra tiṣṭhed avṛddhikaḥ /
YāSmṛ, 2, 168.2 hīnād raho hīnamūlye velāhīne ca taskaraḥ //
YāSmṛ, 2, 170.2 kretā mūlyam avāpnoti tasmād yas tasya vikrayī //
YāSmṛ, 2, 226.1 liṅgasya chedane mṛtyau madhyamo mūlyam eva ca /
YāSmṛ, 2, 230.2 tanmūlyād dviguṇo daṇḍo nihnave tu caturguṇaḥ //
YāSmṛ, 2, 248.2 dvipaṇe dviśato daṇḍo mūlyavṛddhau ca vṛddhimān //
YāSmṛ, 2, 254.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva prayacchati /
YāSmṛ, 2, 257.2 vikrīṇīte damas tatra mūlyāt tu dviguṇo bhavet //
Bhāratamañjarī
BhāMañj, 1, 1296.1 pṛthvī rakṣāmaṇeryasya mūlyamalpaṃ narendratā /
BhāMañj, 5, 461.1 aśikṣitapraṇāmānāṃ pṛthvīmūlyaṃ manasvinām /
BhāMañj, 13, 1498.2 yathocitena mūlyena māṃ gṛhāṇetyacodayat //
BhāMañj, 13, 1500.1 naitanmamocitaṃ mūlyaṃ cintyatāṃ munibhiḥ saha /
BhāMañj, 13, 1502.1 mūlyaṃ munīśvarasyāsya tulyaṃ gaureva yatparam /
Garuḍapurāṇa
GarPur, 1, 68, 11.2 mūlyaṃ ca ratnakuśalairvijñeyaṃ sarvaśāstrāṇām //
GarPur, 1, 68, 14.2 ta eva mūlyamātrāyā vettāraḥ parikīrtitāḥ //
GarPur, 1, 68, 34.2 maṇiśāstravido vadanti tasya dviguṇaṃ rūpakalakṣamagramūlyam //
GarPur, 1, 68, 36.1 yattaṇḍulairdvādaśabhiḥ kṛtasya vajrasya mūlyaṃ prathamaṃ pradiṣṭam /
GarPur, 1, 68, 39.2 svamūlyād daśamaṃ bhāgaṃ vajraṃ labhati mānavaḥ //
GarPur, 1, 68, 40.2 svamūlyācchataśo bhāgo vajrasya na vidhīyate //
GarPur, 1, 68, 41.2 ratnānāṃ parikarmārthaṃ mūlyaṃ tasya bhavellaghu //
GarPur, 1, 69, 18.1 mūlyaṃ na vā syāditi niścayo me kṛtsnā mahī tasya muvarṇapūrṇā /
GarPur, 1, 69, 26.2 mūlyaṃ sahasrāṇi tu rūpakāṇāṃ tribhiḥ śatairapyadhikāni pañca //
GarPur, 1, 69, 27.1 yanmāṣakārdhena tato vihīnaṃ tatpañcabhāgadvayahīnamūlyam /
GarPur, 1, 69, 27.2 yanmāṣakāṃstrīnbibhṛyātsahasre dve tasya mūlyaṃ paramaṃ pradiṣṭam //
GarPur, 1, 69, 28.1 ardhādhikau dvau vahato 'sya mūlyaṃ tribhiḥ śatairapyadhikaṃ sahasram /
GarPur, 1, 69, 28.2 dvimāṣakonmānitagauravasya śatāni cāṣṭau kathitāni mūlyam //
GarPur, 1, 69, 29.2 guñjāśca ṣaḍ dhārayataḥ śate dve mūlyaṃ paraṃ tasya vadanti tajjñāḥ /
GarPur, 1, 69, 29.3 adhyardham unmānakṛtaṃ śataṃ syānmūlyaṃ guṇaistasya samanvitasya //
GarPur, 1, 69, 30.2 adhikaṃ daśabhiḥ śataṃ ca mūlyaṃ samavāpnotyapi bāliśasya hastāt //
GarPur, 1, 69, 31.2 navasaptatimāpnuyātsvamūlyaṃ yadi na syādguṇasampadā vihīnam //
GarPur, 1, 69, 32.2 catvāriṃśadbhavettasyāḥ paraṃ mūlyaṃ viniścayaḥ //
GarPur, 1, 69, 33.1 catvāriṃśadra bhavettasyāstriṃśanmūlyaṃ labhet sā /
GarPur, 1, 69, 33.2 pañcāśattu bhavetsomastasya mūlyaṃ tu viṃśatiḥ //
GarPur, 1, 69, 34.1 ṣaṣṭirnikaraśīrṣaṃ syāttasyā mūlyaṃ caturdaśa /
GarPur, 1, 69, 34.3 ekādaśa syānnava ca tayormūlyamanukramāt //
GarPur, 1, 70, 15.2 na jāyante hi ye kecinmūlyaleśamavāpnuyuḥ //
GarPur, 1, 70, 16.2 sadharmāṇaḥ prajāyante svalpamūlyā hi te smṛtāḥ //
GarPur, 1, 70, 33.1 vajrasya yattaṇḍulasaṃkhyayoktaṃ mūlyaṃ samutpāditagauravasya /
GarPur, 1, 70, 33.2 tatpadmarāgasya mahāguṇasya tanmāṣakalpākalitasya mūlyam //
GarPur, 1, 70, 34.2 tābhyāmīṣadapi bhraṣṭaṃ maṇimūlyātprahīyate //
GarPur, 1, 71, 28.1 tulayā padmarāgasya yanmūlyamupajāyate /
GarPur, 1, 71, 29.1 tathā ca padmarāgāṇāṃ doṣairmūlyaṃ prahīyate /
GarPur, 1, 72, 19.1 yatpadmarāgasya mahāguṇasya mūlyaṃ bhavenmāṣasamunmitasya /
GarPur, 1, 72, 19.2 tadindranīlasya mahāguṇasya suvarṇasaṃkhyātulitasya mūlyam //
GarPur, 1, 73, 11.1 yadindranīlasya mahāguṇasya suvarṇasaṃkhyākalitasya mūlyam /
GarPur, 1, 73, 15.2 yadi nāma bhavanti doṣahīnā maṇayaḥ ṣaḍguṇamāpnuvanti mūlyam //
GarPur, 1, 73, 16.2 mūlyametanmaṇīnāṃ tu na sarvatra mahītale //
GarPur, 1, 73, 19.1 itthaṃ maṇividhiḥ prokto ratnānāṃ mūlyaniścaye //
GarPur, 1, 74, 5.1 mūlyaṃ vaidūryamaṇeriva gaditaṃ hyasya ratnasāravidā /
GarPur, 1, 75, 7.2 tasyottamasya maṇiśāstravidāṃ mahimnā tulyaṃ tu mūlyamuditaṃ tulitasya kāryam //
GarPur, 1, 76, 8.1 mūlyaṃ prakalpyameṣāṃ vibudhavarair deśakālavijñānāt /
GarPur, 1, 77, 4.2 mṛtyupradāśca viduṣā parivarjanīyā mūlyaṃ palasya kathitaṃ ca śatāni pañca //
GarPur, 1, 79, 3.2 saṃskṛtaṃ śilpinā sadyo mūlyaṃ kiṃcillabhet tataḥ //
GarPur, 1, 80, 3.1 anyatra jātaṃ ca na tatpradhānaṃ mūlyaṃ bhavecchilpiviśeṣayogāt /
GarPur, 1, 98, 15.1 mūlyenāpi likhitvāpi brahmalokamavāpnuyāt /
GarPur, 1, 112, 5.1 mūlyarūpaparīkṣākṛdbhaved ratnaparīkṣakaḥ /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 20.2 śulkasaṃjñena mūlyena pāpaṃ duhitṛvikrayam //
GṛRĀ, Āsuralakṣaṇa, 35.0 vivāhe yat kanyāpitre dānaṃ tat kāmyaṃ na mūlyārpaṇaṃ karmmaṇā cātra ṛṣisambandhas tatpativiṣayo yathāyukto vivāhastathāyuktāḥ prajā bhavantītyabhidhānāt tanmithunāyālaṃkuryād iti taddattaṃ rathādikaṃ śataṃ //
Hitopadeśa
Hitop, 4, 55.11 yā hi prāṇaparityāgamūlyenāpi na labhyate /
Kathāsaritsāgara
KSS, 1, 6, 34.2 gaccha yācasva taṃ mūlyamiti mātābravīcca mām //
KSS, 1, 6, 40.1 caṇakāñjaliyugmena mūlyena sa ca mūṣakaḥ /
KSS, 1, 6, 44.1 tataḥ stokena mūlyena krītvā tāṃścaṇakāṃstataḥ /
KSS, 1, 6, 45.1 evaṃ pratidinaṃ kṛtvā prāpya mūlyaṃ kramānmayā /
KSS, 2, 4, 139.1 tanmūlyabhūtāṃ devebhyaḥ sudhāmāhartumudyataḥ /
KSS, 3, 5, 20.2 mūlyārthī devadāsas taṃ śvaśuraṃ yācituṃ yayau //
KSS, 3, 5, 42.2 devadāso 'pi mūlyena bhūyasā tasya tad dadau //
KSS, 3, 5, 45.2 tad dehi me nijaṃ mūlyaṃ svagṛhaṃ svīkuruṣva ca //
KSS, 3, 6, 165.2 yayau bhojanamūlyārthī vipaṇīm āttamūlakaḥ //
KSS, 3, 6, 166.2 mālavīyā vinā mūlyaṃ jahrur dṛṣṭvā svadeśajam //
KSS, 4, 2, 97.2 matpitre sa bahusvarṇalakṣamūlyaṃ nyavedayat //
KSS, 5, 1, 172.1 tat kiṃ tvam eva mūlyena gṛhṇāsyābharaṇaṃ na tat /
KSS, 5, 1, 172.2 mahārgham iti cenmūlyaṃ yathāsaṃbhavi dehi me //
KSS, 5, 1, 177.1 gate kāle ca mūlyārthī sa purodhāḥ kilāpaṇe /
KSS, 5, 1, 190.1 tato 'nena gṛhītaṃ tat svecchaṃ mūlyena me prabho /
KSS, 5, 2, 188.1 bho mahāsattva mūlyena kenaitad dīyate tvayā /
Mātṛkābhedatantra
MBhT, 9, 16.2 sarvadravyamayaṃ mūlyaṃ dviguṇaṃ vā pradāpayet //
Narmamālā
KṣNarm, 2, 37.2 āyayau māsamūlyena nityamakṣaraśikṣakaḥ //
KṣNarm, 3, 63.1 mūlyena mahatā dhīmānnāsāsaṃśleṣaṇāya yaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 444.0 vedavidyārhasya mūlyasyāsambhavāt //
Rasaprakāśasudhākara
RPSudh, 7, 20.1 sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram /
Ratnadīpikā
Ratnadīpikā, 1, 24.2 tīkṣṇadhāraṃ ca yad vajraṃ lakṣamūlyaṃ tu tadbhavet //
Ratnadīpikā, 1, 26.1 tadvajraṃ tulayāyojya paścānmūlyaṃ vinirdiśet /
Ratnadīpikā, 1, 28.1 tasya piṇḍāsāreṇa vajramūlyaṃ vinirdiśet /
Ratnadīpikā, 1, 29.2 mūlyaṃ pañcaśataṃ tasya ratnasāre'pyudāhṛtam //
Ratnadīpikā, 1, 30.1 piṇḍaṃ ca dviguṇaṃ [... au2 Zeichenjh] mūlye vajra [... au2 Zeichenjh] va tathā bhavet /
Ratnadīpikā, 1, 30.2 caturguṇaṃ bhavenmūlyaṃ triguṇo 'ṣṭaguṇaṃ matam //
Ratnadīpikā, 1, 31.2 tanmūlyaṃ dviguṇaṃ caiva ratnaśāstra udāhṛtam //
Ratnadīpikā, 1, 32.1 gurutve cādhanāmaṃ mūlyaṃ sāmānye madhyamaṃ smṛtam /
Ratnadīpikā, 1, 32.2 lāghave uttamaṃ mūlyamuttamādhamamadhyamāḥ //
Ratnadīpikā, 1, 33.1 manasā bhāvayet piṇḍaṃ paścānmūlyaṃ vinirdiśet /
Ratnadīpikā, 1, 34.2 uttamaṃ brāhmaṇe mūlyaṃ madhyamaṃ kṣatriye śrutam //
Ratnadīpikā, 1, 35.2 yanmūlyaṃ brāhmaṇaṃ proktaṃ pādādhaḥ kṣatriye bhavet //
Ratnadīpikā, 3, 9.2 yanmūlyaṃ padmarāgasya tanmūlyaṃ parikīrtitam //
Ratnadīpikā, 3, 9.2 yanmūlyaṃ padmarāgasya tanmūlyaṃ parikīrtitam //
Ratnadīpikā, 3, 10.1 tāvanmūlyaṃ caturthāṃśahīnaṃ śyāmalakandakam /
Ratnadīpikā, 3, 10.2 yāvanmūlyaṃ samākhyātaṃ vaiśyavarṇeṣu sūribhiḥ //
Ratnadīpikā, 3, 11.1 tāvanmūlyacaturthāṃśo dīyate śūdrajanmani /
Ratnadīpikā, 3, 15.1 tatra kāntivibhāgena jātimūlyaṃ vinirdiśet /
Ratnadīpikā, 3, 16.1 vṛttirbhavati ratnānāṃ tattanmūlyaṃ vinirdiśet /
Ratnadīpikā, 3, 17.1 daśottaraśatatvaṃ ca padmarāgasya mūlyatā /
Ratnadīpikā, 3, 18.1 śāpaye dviguṇaṃ mūlyaṃ yāvadviṃśatisarṣapāḥ /
Ratnadīpikā, 4, 5.1 mūlyaṃ ṣoḍaśakaṃ proktaṃ chāyābhadraguṇairbhavet /
Ratnadīpikā, 4, 13.1 nīlamūlyaṃ pravakṣyāmi maṇer matyanusārataḥ /
Ratnadīpikā, 4, 13.2 yanmūlyaṃ padmarāgasya saguṇasya prakīrtitam //
Ratnadīpikā, 4, 14.1 tanmūlyaṃ śakranīlasya munibhiḥ parikīrtitam /
Vetālapañcaviṃśatikā
VetPV, Intro, 24.1 tato rājñā ratnasamūhaṃ dṛṣṭvā bhaṇitam bho digambara etāni sarvāṇi ratnāni bahumūlyāni kimartham ānītāni aham ekasyāpi ratnasya maulyaṃ dātum asamarthaḥ tvam ataḥ paraṃ kim abhilaṣasi tat kathaya //
Āryāsaptaśatī
Āsapt, 2, 183.1 ko veda mūlyam akṣadyūte prabhuṇā paṇīkṛtasya vidhoḥ /
Śyainikaśāstra
Śyainikaśāstra, 4, 33.2 saṃsthāne sāhase mūlye pakṣapātādisauṣṭhave /
Agastīyaratnaparīkṣā
AgRPar, 1, 14.2 caturguṇaṃ bhaven mūlyaṃ triguṇe tv aṣṭamaṃ yathā //
AgRPar, 1, 32.1 yāvan mūlyam sitasyātra muktāratnasya kīrtitam /
AgRPar, 1, 40.2 uttamaṃ mauktikaṃ tamru koṭimūlyasya bhājanam //
Haribhaktivilāsa
HBhVil, 5, 436.2 śālagrāmaśilāyāṃ yo mūlyam udghāṭayen naraḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 26.2 tasyānurūpaṃ mūlyaṃ vā dadyād ity abravīn manuḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 15.3, 9.0 varasya śreṣṭhasya mahāmūlyasya hīrakasyātra ghaṭakatvāt //
RRSṬīkā zu RRS, 10, 50.2, 12.0 tena cāgratā śreṣṭhatādhikamūlyatā //
Rasataraṅgiṇī
RTar, 2, 74.2 paricitaparibhāṣāmūlyaratnāni citvā /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 85.1 yena yena ca te kāryaṃ bhavet tadviśrabdhaṃ māṃ yācer yadi vā kuṇḍamūlyena yadi vā kuṇḍikāmūlyena yadi vā sthālikāmūlyena yadi vā kāṣṭhamūlyena yadi vā lavaṇamūlyena yadi vā bhojanena yadi vā prāvaraṇena //
SDhPS, 4, 110.1 na ca tasmāt kiṃcit prārthayed antaśaḥ saktuprasthamūlyamātramapi //
SDhPS, 11, 234.1 atha khalu tasyāṃ velāyāṃ sāgaranāgarājaduhitureko maṇirasti yaḥ kṛtsnāṃ mahāsāhasrāṃ lokadhātuṃ mūlyaṃ kṣamate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 89.2 uvāca śabarīṃ prītyā dehi padmāni mūlyataḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 90.2 na mūlyaṃ kāmaye devi phalapuṣpasamudbhavam /
SkPur (Rkh), Revākhaṇḍa, 56, 92.2 vinā mūlyaṃ na gṛhṇāmi kamalāni tavādhunā /