Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 63.32 vākyajātiviśeṣāṃśca lokayātrākramaśca yaḥ /
MBh, 1, 1, 98.2 na me viśeṣaḥ putreṣu sveṣu pāṇḍusuteṣu ca //
MBh, 1, 1, 188.2 daivaṃ prajñāviśeṣeṇa ko nivartitum arhati //
MBh, 1, 2, 203.1 tathā pātraviśeṣāśca dānānāṃ ca paro vidhiḥ /
MBh, 1, 37, 25.1 parikṣit tu viśeṣeṇa yathāsya prapitāmahaḥ /
MBh, 1, 56, 32.10 brāhmaṇācchravaṇaṃ rājan viśeṣeṇa vidhīyate /
MBh, 1, 64, 36.2 viśeṣakāryavidbhiśca mokṣadharmaparāyaṇaiḥ //
MBh, 1, 68, 9.23 bhartṝṇāṃ ca viśeṣeṇa hitaṃ saṃgamanaṃ satām /
MBh, 1, 74, 12.3 niḥsaṃśayo viśeṣeṇa puruṣaṃ marmakṛntanam /
MBh, 1, 92, 24.5 amātyasaṃpadopetaḥ kṣatradharmaviśeṣavit /
MBh, 1, 109, 16.4 randhra eṣāṃ viśeṣeṇa vadhakālaḥ praśasyate //
MBh, 1, 109, 22.1 strībhogānāṃ viśeṣajñaḥ śāstradharmārthatattvavit /
MBh, 1, 121, 1.2 viśeṣārthī tato bhīṣmaḥ pautrāṇāṃ vinayepsayā /
MBh, 1, 122, 47.17 ācāryaputrāt tasmāt tu viśeṣopacaye pṛthak /
MBh, 1, 188, 22.72 damayantyāśca mātuḥ sā viśeṣam adhikaṃ yayau /
MBh, 1, 189, 6.2 martyā hyamartyāḥ saṃvṛttā na viśeṣo 'sti kaścana /
MBh, 1, 189, 6.3 aviśeṣād udvijanto viśeṣārtham ihāgatāḥ //
MBh, 1, 197, 13.1 atha te hṛdaye rājan viśeṣasteṣu vartate /
MBh, 1, 213, 66.2 kriyāsvapi ca sarvāsu viśeṣān abhyaśikṣayat //
MBh, 2, 5, 1.5 itihāsapurāṇajñaḥ purākalpaviśeṣavit /
MBh, 2, 19, 45.2 viśeṣaniyamāścaiṣām aviśeṣāśca santyuta //
MBh, 2, 45, 37.2 hṛdayajñaḥ paṇajñaśca viśeṣajñaśca devane //
MBh, 2, 46, 27.2 śatror ṛddhiviśeṣeṇa vimūḍhaṃ ratnavarjitam //
MBh, 3, 2, 74.2 samyag vrataviśeṣāc ca samyak ca gurusevanāt //
MBh, 3, 33, 5.1 jaṅgameṣu viśeṣeṇa manuṣyā bharatarṣabha /
MBh, 3, 34, 50.2 kṣatriyasya viśeṣeṇa dharmas tu balam aurasam //
MBh, 3, 80, 52.1 kārttikyāṃ tu viśeṣeṇa yo 'bhigaccheta puṣkaram /
MBh, 3, 159, 17.1 arthatattvavibhāgajñaḥ sarvadharmaviśeṣavit /
MBh, 3, 163, 31.1 bhūyaś caiva mahārāja saviśeṣam ahaṃ tataḥ /
MBh, 3, 176, 21.1 yas tu te vyāhṛtān praśnān pratibrūyād viśeṣavit /
MBh, 3, 178, 11.2 tiryagyonis tathā tāta viśeṣaścātra vakṣyate //
MBh, 3, 203, 13.3 avakāśaviśeṣeṇa kathaṃ vartayate 'nilaḥ //
MBh, 3, 245, 31.1 viśeṣastvatra vijñeyo nyāyenopārjitaṃ dhanam /
MBh, 3, 264, 33.1 na viśeṣastayor yuddhe tadā kaścana dṛśyate /
MBh, 3, 281, 41.2 tasmāt satsu viśeṣeṇa sarvaḥ praṇayam icchati //
MBh, 3, 281, 42.2 tasmāt satsu viśeṣeṇa viśvāsaṃ kurute janaḥ //
MBh, 3, 286, 6.2 viśeṣeṇa dvijātīnāṃ sarveṣāṃ sarvadā satām /
MBh, 3, 287, 26.1 dauṣkuleyā viśeṣeṇa kathaṃcit pragrahaṃ gatāḥ /
MBh, 3, 297, 74.1 yathā kuntī tathā mādrī viśeṣo nāsti me tayoḥ /
MBh, 4, 59, 27.2 na viśeṣastadā rājaṃllakṣyate sma mahātmanoḥ //
MBh, 5, 33, 85.2 viśeṣavicchrutavān kṣiprakārī taṃ sarvalokaḥ kurute pramāṇam //
MBh, 5, 38, 41.1 prayojaneṣu ye saktā na viśeṣeṣu bhārata /
MBh, 5, 38, 41.2 tān ahaṃ paṇḍitānmanye viśeṣā hi prasaṅginaḥ //
MBh, 5, 70, 72.2 evam eva manuṣyeṣu viśeṣo nāsti kaścana //
MBh, 5, 88, 59.2 na me viśeṣo jātvāsīd dhārtarāṣṭreṣu pāṇḍavaiḥ //
MBh, 5, 135, 11.1 sarvadharmaviśeṣajñāṃ snuṣāṃ pāṇḍor mahātmanaḥ /
MBh, 5, 145, 39.1 na viśeṣo 'sti me putra tvayi teṣu ca pārthiva /
MBh, 5, 163, 15.2 yuddhānāṃ ca viśeṣajñau praṇetārau ca sarvaśaḥ //
MBh, 5, 196, 13.1 na viśeṣaṃ vijānanti purasya śibirasya vā /
MBh, 6, 7, 13.2 aviśeṣakaro yasmāt tasmād enaṃ tyajāmyaham //
MBh, 6, 17, 7.1 sarvadharmaviśeṣajñaḥ pitā devavratastava /
MBh, 6, BhaGī 2, 43.2 kriyāviśeṣabahulāṃ bhogaiśvaryagatiṃ prati //
MBh, 6, BhaGī 11, 15.2 paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṃghān /
MBh, 6, 42, 29.2 nātra sveṣāṃ pareṣāṃ vā viśeṣaḥ samajāyata //
MBh, 6, 55, 4.1 sarvadharmaviśeṣajñaḥ pitā devavratastava /
MBh, 6, 79, 14.1 yudhyatāṃ hi tathā rājan viśeṣo na vyadṛśyata /
MBh, 6, 79, 26.2 viśeṣaṃ na sma vividur haiḍimbabhagadattayoḥ //
MBh, 7, 47, 23.2 na viśeṣaṃ prapaśyāmi raṇe gāṇḍīvadhanvanaḥ //
MBh, 7, 52, 22.2 mama bravītu bhagavān viśeṣaṃ phalgunasya ca //
MBh, 7, 52, 23.1 vidyāviśeṣam icchāmi jñātum ācārya tattvataḥ /
MBh, 7, 87, 21.1 gadāyuddhaviśeṣajñā niyuddhakuśalāstathā /
MBh, 7, 93, 11.2 viśeṣaṃ nādhyagacchāma samāvāstāṃ nararṣabhau //
MBh, 7, 154, 16.2 tayor hi vīrottamayor na kaścid dadarśa tasmin samare viśeṣam //
MBh, 7, 157, 16.1 saviśeṣaṃ tvamoghāyāḥ kṛṣṇo 'rakṣata pāṇḍavam /
MBh, 7, 166, 7.1 sa śilpaṃ prāpya tat sarvaṃ saviśeṣaṃ ca saṃjaya /
MBh, 8, 23, 32.3 tebhyo varṇaviśeṣāś ca pratilomānulomajāḥ //
MBh, 8, 24, 39.1 tapoviśeṣair bahubhir yogaṃ yo veda cātmanaḥ /
MBh, 8, 28, 42.1 gāmbhīryāddhi samudrasya na viśeṣaḥ kulādhama /
MBh, 9, 11, 21.2 kriyāviśeṣaṃ kṛtinau darśayāmāsatustadā //
MBh, 9, 22, 42.2 na hi sveṣāṃ pareṣāṃ vā viśeṣaḥ pratyadṛśyata //
MBh, 9, 47, 48.1 viśeṣo hi tvayā bhadre vrate hyasmin samarpitaḥ /
MBh, 9, 47, 49.1 viśeṣaṃ tava kalyāṇi prayacchāmi varaṃ vare /
MBh, 9, 59, 2.1 gadāyuddhaviśeṣajño gadāyuddhaviśāradaḥ /
MBh, 11, 14, 14.3 yathaivātmā tathā bhrātā viśeṣo nāsti kaścana //
MBh, 12, 8, 15.2 viśeṣaṃ nādhigacchāmi patitasyādhanasya ca //
MBh, 12, 26, 6.1 na buddhiśāstrādhyayanena śakyaṃ prāptuṃ viśeṣair manujair akāle /
MBh, 12, 33, 12.2 āśramāṃśca viśeṣāṃstvaṃ mamācakṣva pitāmaha //
MBh, 12, 49, 26.2 putre nāsti viśeṣo me pautre vā varavarṇini /
MBh, 12, 74, 25.3 pretyaitayor antaravān viśeṣo yo vai puṇyaṃ carate yaśca pāpam //
MBh, 12, 77, 1.3 teṣāṃ viśeṣam ācakṣva brāhmaṇānāṃ pitāmaha //
MBh, 12, 84, 27.2 parimarśo viśeṣāṇām aśrutasyeha durmateḥ //
MBh, 12, 124, 22.2 indrastu bhūyaḥ papraccha kva viśeṣo bhaved iti //
MBh, 12, 124, 23.2 viśeṣo 'sti mahāṃstāta bhārgavasya mahātmanaḥ /
MBh, 12, 136, 211.1 dvayor imaṃ bhārata saṃdhivigrahaṃ subhāṣitaṃ buddhiviśeṣakāritam /
MBh, 12, 139, 59.1 yena tena viśeṣeṇa karmaṇā yena kenacit /
MBh, 12, 159, 2.2 asvebhyo deyam etebhyo dānaṃ vidyāviśeṣataḥ //
MBh, 12, 162, 30.1 tatra dasyur dhanayutaḥ sarvavarṇaviśeṣavit /
MBh, 12, 170, 11.1 ākiṃcanye ca rājye ca viśeṣaḥ sumahān ayam /
MBh, 12, 178, 1.3 avakāśaviśeṣeṇa kathaṃ vartayate 'nilaḥ //
MBh, 12, 181, 10.2 na viśeṣo 'sti varṇānāṃ sarvaṃ brāhmam idaṃ jagat /
MBh, 12, 183, 9.4 sa eṣa kāmyo guṇaviśeṣo dharmārthayor ārambhastaddhetur asyotpattiḥ sukhaprayojanā //
MBh, 12, 183, 10.3 na hyeṣām ṛṣīṇāṃ mahati sthitānām aprāpya eṣa guṇaviśeṣo na cainam abhilaṣanti /
MBh, 12, 198, 16.1 puruṣaḥ prakṛtir buddhir viśeṣāścendriyāṇi ca /
MBh, 12, 200, 21.1 sarvadharmaviśeṣajñaḥ puṇyakīrtir mahāyaśāḥ /
MBh, 12, 210, 7.1 taṃ viśeṣam avekṣeta viśeṣeṇa vicakṣaṇaḥ /
MBh, 12, 212, 3.2 apramattaḥ pramatto vā kiṃ viśeṣaṃ kariṣyati //
MBh, 12, 212, 22.1 vāk tu śabdaviśeṣārthaṃ gatiṃ pañcānvitāṃ viduḥ /
MBh, 12, 221, 65.2 nirantaraviśeṣāste bahumānāvamānayoḥ //
MBh, 12, 227, 27.2 dharmādharmaviśeṣajñaḥ sarvaṃ tarati dustaram //
MBh, 12, 228, 28.2 yoge sāṃkhye 'pi ca tathā viśeṣāṃstatra me śṛṇu //
MBh, 12, 243, 20.1 saviśeṣāṇi bhūtāni guṇāṃścābhajato muneḥ /
MBh, 12, 259, 33.2 bhavet kālaviśeṣeṇa kalā dharmasya ṣoḍaśī //
MBh, 12, 262, 35.1 ekatve ca pṛthaktve ca viśeṣo nānya ucyate /
MBh, 12, 271, 17.2 yathā karmaviśeṣāṃśca prāpnuvanti tathā śṛṇu //
MBh, 12, 285, 1.2 varṇo viśeṣavarṇānāṃ maharṣe kena jāyate /
MBh, 12, 285, 2.2 kathaṃ brāhmaṇato jāto viśeṣagrahaṇaṃ gataḥ //
MBh, 12, 285, 19.2 viśeṣadharmān varṇānāṃ prabrūhi bhagavanmama /
MBh, 12, 285, 20.3 viśeṣadharmo viprāṇāṃ rakṣā kṣatrasya śobhanā //
MBh, 12, 285, 22.1 viśeṣadharmā nṛpate varṇānāṃ parikīrtitāḥ /
MBh, 12, 285, 32.3 karma caiva hi jātiśca viśeṣaṃ tu niśāmaya //
MBh, 12, 289, 1.2 sāṃkhye yoge ca me tāta viśeṣaṃ vaktum arhasi /
MBh, 12, 294, 29.2 pañca caiva viśeṣā vai tathā pañcendriyāṇi ca //
MBh, 12, 295, 4.2 buddhīndriyāṇāṃ ca tathā viśeṣā iti naḥ śrutam //
MBh, 12, 295, 5.1 viśeṣāṇāṃ manasteṣāṃ vidyām āhur manīṣiṇaḥ /
MBh, 12, 297, 16.2 pātrakarmaviśeṣeṇa deśakālāvavekṣya ca //
MBh, 12, 298, 14.1 ete viśeṣā rājendra mahābhūteṣu pañcasu /
MBh, 12, 298, 14.2 buddhīndriyāṇyathaitāni saviśeṣāṇi maithila //
MBh, 12, 299, 11.2 ete viśeṣā rājendra mahābhūteṣu pañcasu /
MBh, 12, 301, 27.3 dveṣo dharmaviśeṣāṇām ete vai tāmasā guṇāḥ //
MBh, 12, 308, 22.1 chatrādiṣu viśeṣeṣu muktaṃ māṃ viddhi sarvaśaḥ /
MBh, 12, 308, 164.2 chatrādiṣu viśeṣeṣu kathaṃ saṅgaḥ punar nṛpa //
MBh, 12, 312, 9.2 nānveṣṭavyā viśeṣāstu viśeṣā hi prasaṅginaḥ //
MBh, 12, 312, 9.2 nānveṣṭavyā viśeṣāstu viśeṣā hi prasaṅginaḥ //
MBh, 12, 313, 48.1 nāsti te sukhaduḥkheṣu viśeṣo nāsti lolupā /
MBh, 12, 322, 4.3 ebhir viśeṣaiḥ pariśuddhasattvaḥ kasmānna paśyeyam anantam īśam //
MBh, 12, 328, 32.3 bhaktaṃ prati viśeṣaste eṣa pārthānukīrtitaḥ //
MBh, 12, 329, 3.6 etasyām avasthāyāṃ nārāyaṇaguṇāśrayād akṣayād ajarād anindriyād agrāhyād asaṃbhavāt satyād ahiṃsrāllalāmād vividhapravṛttiviśeṣāt /
MBh, 12, 329, 13.3 itthaṃ ca surāsuraviśiṣṭā brāhmaṇā yadā mayā brahmabhūtena purā svayam evotpāditāḥ surāsuramaharṣayo bhūtaviśeṣāḥ sthāpitā nigṛhītāśca //
MBh, 12, 350, 6.1 yasya tejoviśeṣeṣu nityam ātmā pratiṣṭhitaḥ /
MBh, 13, 16, 53.1 pradhānaṃ mahad avyaktaṃ viśeṣāntaṃ savaikṛtam /
MBh, 13, 45, 14.2 putradauhitrayor neha viśeṣo dharmataḥ smṛtaḥ //
MBh, 13, 47, 13.2 sa tu mātṛviśeṣeṇa trīn aṃśān hartum arhati //
MBh, 13, 47, 30.3 proktena caikanāmnāyaṃ viśeṣaḥ sumahān bhavet //
MBh, 13, 47, 37.2 rājan viśeṣo nāstyatra varṇayor ubhayor api //
MBh, 13, 47, 59.1 samavarṇāsu jātānāṃ viśeṣo 'styaparo nṛpa /
MBh, 13, 70, 29.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 70, 30.2 kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārair etair goviśeṣāḥ praśastāḥ //
MBh, 13, 72, 36.1 na tvevāsāṃ dānamātraṃ praśastaṃ pātraṃ kālo goviśeṣo vidhiśca /
MBh, 13, 72, 39.2 kṛcchrotsṛṣṭāḥ poṣaṇābhyāgatāśca dvārair etair goviśeṣāḥ praśastāḥ //
MBh, 13, 76, 9.3 viśeṣam icchāmi mahānubhāva śrotuṃ samartho hi bhavān pravaktum //
MBh, 13, 94, 1.3 dātṛpratigrahītror vā ko viśeṣaḥ pitāmaha //
MBh, 13, 99, 3.1 tasyāḥ kṣetraviśeṣaṃ ca taḍāgānāṃ niveśanam /
MBh, 13, 136, 12.2 parāvaraviśeṣajñā gantāraḥ paramāṃ gatim //
MBh, 13, 136, 19.2 tapovidyāviśeṣāt tu mānayanti parasparam //
MBh, 13, 137, 14.2 tvayoktau yau tu tau hetū viśeṣastvatra dṛśyate //
MBh, 14, 5, 15.1 so 'śaknuvan viśeṣāya samāhūya bṛhaspatim /
MBh, 14, 17, 37.2 tatrāpi ca viśeṣo 'sti divi nīcoccamadhyamaḥ //
MBh, 14, 35, 38.1 viśeṣāḥ pañcabhūtānām ityeṣā vaidikī śrutiḥ /
MBh, 14, 45, 9.1 mahadādiviśeṣāntam asaktaprabhavāvyayam /
MBh, 14, 47, 13.1 mahābhūtaviśākhaśca viśeṣapratiśākhavān /
MBh, 14, 49, 37.2 viśeṣāḥ pañcabhūtānāṃ teṣāṃ vittaṃ viśeṣaṇam //
MBh, 14, 50, 7.1 avyaktādi viśeṣāntaṃ trasasthāvarasaṃkulam /
MBh, 14, 50, 28.1 avyaktādi viśeṣāntam avidyālakṣaṇaṃ smṛtam /
MBh, 14, 95, 22.2 viśeṣaṃ caiva kartāsmi punaḥ punar atīva hi //
MBh, 15, 1, 24.2 saviśeṣam avartanta bhīmam ekaṃ vinā tadā //