Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Vaikhānasagṛhyasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Gokarṇapurāṇasāraḥ

Aitareya-Āraṇyaka
AĀ, 2, 2, 3, 1.0 viśvāmitraṃ hy etad ahaḥ śaṃsiṣyantam indra upaniṣasāda //
Atharvaveda (Paippalāda)
AVP, 4, 38, 4.1 yau bharadvājam avatho vadhryaśvaṃ viśvāmitraṃ varuṇa mitra kutsam /
Atharvaveda (Śaunaka)
AVŚ, 4, 29, 5.1 yau bharadvājam avatho yau gaviṣṭhiraṃ viśvāmitraṃ varuṇa mitra kutsam /
Gopathabrāhmaṇa
GB, 2, 3, 23, 24.0 te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti madhyato vasiṣṭham uttarato bharadvājaṃ sarvān anu viśvāmitram //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 4, 5.0 svagotrādisaptarṣīṃstarpayati viśvāmitraṃ tarpayāmi jamadagniṃ tarpayāmi bharadvājaṃ tarpayāmi gautamaṃ tarpayāmyatriṃ tarpayāmi vasiṣṭhaṃ tarpayāmi kaśyapaṃ tarpayāmi bhṛguṃ tarpayāmi sarvān ṛṣīṃs tarpayāmi sarvā ṛṣipatnīs tarpayāmi //
Lalitavistara
LalVis, 10, 9.1 atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya divyārṣasuvarṇatirakaṃ samantānmaṇiratnapratyuptaṃ viśvāmitramācāryamevamāha katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi /
Mahābhārata
MBh, 1, 1, 169.2 viśvāmitram amitraghnam ambarīṣaṃ mahābalam //
MBh, 1, 66, 2.2 viśvāmitraṃ tapasyantaṃ menakā bhīrur āśrame //
MBh, 1, 165, 7.2 viśvāmitraṃ naraśreṣṭhaṃ pratijagrāha pūjayā //
MBh, 5, 104, 8.1 viśvāmitraṃ tapasyantaṃ dharmo jijñāsayā purā /
MBh, 5, 104, 20.2 prīto madhurayā vācā viśvāmitraṃ mahādyutim //
MBh, 5, 117, 10.2 ādāyāśvāṃśca kanyāṃ ca viśvāmitram upāgamat //
MBh, 9, 39, 13.2 sa putram abhiṣicyātha viśvāmitraṃ mahātapāḥ //
MBh, 9, 39, 16.1 ityuktvā tu tato gādhir viśvāmitraṃ niveśya ca /
MBh, 9, 39, 27.1 tapasā tu tathā yuktaṃ viśvāmitraṃ pitāmahaḥ /
MBh, 9, 41, 14.2 upatasthe munivaraṃ viśvāmitraṃ sarasvatī //
MBh, 12, 49, 28.1 viśvāmitraṃ ca dāyādaṃ gādhiḥ kuśikanandanaḥ /
MBh, 13, 4, 46.1 viśvāmitraṃ cājanayad gādher bhāryā yaśasvinī /
MBh, 13, 56, 12.2 viśvāmitraṃ tava kule gādheḥ putraṃ sudhārmikam /
MBh, 13, 95, 35.3 viśvāmitram iti khyātaṃ yātudhāni nibodha me //
MBh, 16, 2, 4.2 viśvāmitraṃ ca kaṇvaṃ ca nāradaṃ ca tapodhanam /
Rāmāyaṇa
Rām, Bā, 17, 26.1 te gatvā rājabhavanaṃ viśvāmitram ṛṣiṃ tadā /
Rām, Bā, 17, 32.1 atha hṛṣṭamanā rājā viśvāmitraṃ mahāmunim /
Rām, Bā, 21, 7.2 viśvāmitraṃ mahātmānaṃ triśīrṣāv iva pannagau /
Rām, Bā, 22, 4.1 kṛtāhnikau mahāvīryau viśvāmitraṃ tapodhanam /
Rām, Bā, 22, 7.2 ūcatus taṃ mahātmānaṃ viśvāmitram idaṃ vacaḥ //
Rām, Bā, 23, 1.2 viśvāmitraṃ puraskṛtya nadyās tīram upāgatau //
Rām, Bā, 23, 2.2 upasthāpya śubhāṃ nāvaṃ viśvāmitram athābruvan //
Rām, Bā, 25, 16.2 surāś ca sarve saṃhṛṣṭā viśvāmitram athābruvan //
Rām, Bā, 25, 20.2 viśvāmitraṃ pūjayitvā tataḥ saṃdhyā pravartate //
Rām, Bā, 26, 25.1 tataḥ prītamanā rāmo viśvāmitraṃ mahāmunim /
Rām, Bā, 27, 1.2 gacchann eva ca kākutstho viśvāmitram athābravīt //
Rām, Bā, 27, 14.1 sa ca tān rāghavo jñātvā viśvāmitraṃ mahāmunim /
Rām, Bā, 28, 15.2 utpatyotpatya sahasā viśvāmitram apūjayan //
Rām, Bā, 28, 20.2 prabhātakāle cotthāya viśvāmitram avandatām //
Rām, Bā, 29, 6.2 rarakṣatur munivaraṃ viśvāmitram ariṃdamau //
Rām, Bā, 30, 2.2 viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ //
Rām, Bā, 30, 5.2 viśvāmitraṃ puraskṛtya rāmaṃ vacanam abruvan //
Rām, Bā, 30, 17.2 anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim //
Rām, Bā, 30, 19.2 viśvāmitraṃ puraskṛtya niṣedur amitaujasaḥ //
Rām, Bā, 30, 21.1 atha rāmo mahātejā viśvāmitraṃ mahāmunim /
Rām, Bā, 34, 9.2 viśvāmitraṃ mahātmānaṃ parivārya samantataḥ //
Rām, Bā, 34, 10.1 samprahṛṣṭamanā rāmo viśvāmitram athābravīt /
Rām, Bā, 44, 1.2 vismayaṃ paramaṃ gatvā viśvāmitram athābravīt //
Rām, Bā, 44, 4.1 tataḥ prabhāte vimale viśvāmitraṃ mahāmunim /
Rām, Bā, 44, 10.1 atha rāmo mahāprājño viśvāmitraṃ mahāmunim /
Rām, Bā, 46, 20.1 sumatis tu mahātejā viśvāmitram upāgatam /
Rām, Bā, 46, 21.2 prāñjaliḥ kuśalaṃ pṛṣṭvā viśvāmitram athābravīt //
Rām, Bā, 48, 12.2 viśvāmitraṃ puraskṛtya āśramaṃ praviveśa ha //
Rām, Bā, 49, 1.2 viśvāmitraṃ puraskṛtya yajñavāṭam upāgamat //
Rām, Bā, 49, 6.1 viśvāmitraṃ muniśreṣṭhaṃ śrutvā sa nṛpatis tadā /
Rām, Bā, 49, 12.2 dṛṣṭvā sa nṛpatis tatra viśvāmitram athābravīt //
Rām, Bā, 50, 3.2 śatānando muniśreṣṭhaṃ viśvāmitram athābravīt //
Rām, Bā, 50, 13.2 viśvāmitraṃ puraskṛtya maharṣim aparājitam //
Rām, Bā, 51, 6.1 sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ /
Rām, Bā, 51, 12.2 viśvāmitram idaṃ vākyam uvāca prahasann iva //
Rām, Bā, 54, 13.2 darśayāmāsa varado viśvāmitraṃ mahāmunim //
Rām, Bā, 54, 26.2 viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt //
Rām, Bā, 56, 4.2 abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam //
Rām, Bā, 57, 11.2 dahyamāno divārātraṃ viśvāmitraṃ tapodhanam //
Rām, Bā, 59, 18.2 vikrośamānas trāhīti viśvāmitraṃ tapodhanam //
Rām, Bā, 59, 23.2 viśvāmitraṃ mahātmānam ūcuḥ sānunayaṃ vacaḥ //
Rām, Bā, 61, 2.2 puṣkaraṃ śreṣṭham āgamya viśvāmitraṃ dadarśa ha //
Rām, Bā, 62, 7.2 tapaso hi mahāvighno viśvāmitram upāgataḥ //
Rām, Bā, 62, 17.2 abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam //
Rām, Bā, 63, 7.2 lobhayāmāsa lalitā viśvāmitraṃ śucismitā //
Rām, Bā, 64, 10.2 viśvāmitraṃ mahātmānaṃ vākyaṃ madhuram abruvan //
Rām, Bā, 65, 1.2 viśvāmitraṃ mahātmānam ājuhāva sarāghavam //
Rām, Bā, 66, 7.2 viśvāmitraṃ mahātmānaṃ tau cobhau rāmalakṣmaṇau //
Rām, Ār, 36, 5.2 pratyuvāca mahābhāgaṃ viśvāmitraṃ mahāmunim //
Liṅgapurāṇa
LiPur, 1, 62, 11.2 viśvāmitraṃ tato dṛṣṭvā praṇipatya yathāvidhi //
LiPur, 1, 62, 21.2 ityuktaḥ praṇipatyainaṃ viśvāmitraṃ mahāyaśāḥ //
Viṣṇupurāṇa
ViPur, 4, 7, 33.1 tanmātā ca viśvāmitraṃ janayāmāsa //
Bhāratamañjarī
BhāMañj, 5, 413.1 gālavākhyo muniḥ śiṣyo viśvāmitraṃ guruṃ purā /
BhāMañj, 13, 1281.1 gādhipatnī ca kālena viśvāmitramajījanat /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 87.2 viśvāmitraṃ saṅgamaṃ ca cakraṃ kāpilam eva ca //
GokPurS, 7, 70.1 viśvāmitraṃ tadā vākyam abruvaṃs te narottama /