Occurrences

Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Vaikhānasagṛhyasūtra
Āpastambagṛhyasūtra
Divyāvadāna
Mṛgendraṭīkā

Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 18.1 aṣṭakāśrāddhe kṣaṇaḥ kriyatām ity oṃ tatheti prativacanam //
BaudhGS, 2, 11, 41.1 tṛptyante tṛptāḥ sthetyuktvā tṛptāḥ sma iti prativacanam //
BaudhGS, 3, 12, 8.2 amuṣmā upatiṣṭhatv ity anudeśanam āśayeṣv eva piṇḍadānaṃ tṛpyasveti saṃkṣālanaṃ tṛptir astv iti visarjanam astu tṛptir itītareṣāṃ prativacanam //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 1, 16.0 athartvijāṃ prativacanaṃ tat ta ṛdhyatāṃ tat te samṛdhyatāṃ tat te saṃpadyatāṃ kāma iti //
BaudhŚS, 2, 1, 17.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 4.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 7.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 10.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 13.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 16.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 19.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 2, 22.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 3.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 6.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 9.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 12.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 15.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 18.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 21.0 oṃ tatheti prativacanam //
BaudhŚS, 2, 4, 23.0 oṃ tatheti prativacanam //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 7, 1.0 devā ṛṣayaḥ pitaro grahā devya ṛṣipatnyaḥ pitṛpatnyo vedā yajñāśca sarvādyāḥ priyantāmantaḥ prativacanam //
VaikhGS, 1, 7, 2.0 puṇyāhaṃ śivam āyuṣyam arogyam avighnam acalam aiśvaryaṃ yatpāpaṃ tatpratihataṃ yacchreyaḥ śivaṃ karma śivaḥ pakṣa ityastvantāstathāntaḥ prativacanam //
VaikhGS, 1, 7, 3.0 śivā ṛtavaḥ santu śivāni nakṣatrāṇi bhavantu sarvakarmasamṛddhirastu sarvadhanadhānyasampūrṇam astv ity ekaikam uktavantaḥ prativacanam //
Āpastambagṛhyasūtra
ĀpGS, 11, 2.1 pṛṣṭaṃ parasya prativacanaṃ kumārasya //
Divyāvadāna
Divyāv, 13, 246.1 anekaiḥ prativacanaṃ dattam //
Divyāv, 13, 250.1 bhagavan svāgata ityuktvā anekaiḥ prativacanaṃ dattam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 20.2, 1.4 sa tu tadabhyarthitaṃ jñānopadeśaṃ dātuṃ tān prativacanaṃ śrūyatām ity āha kiṃ tu mamaika eva bhavatāṃ madhyāt sakalaśrotṛjanābhimato yathāvasaram anuktavastunaḥ praṣṭā bhavatu sarvaiś caiva bhavadbhiḥ śrūyatām iti //