Occurrences

Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Āpastambadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Vaiśeṣikasūtra
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Rasaratnākara
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha

Bṛhadāraṇyakopaniṣad
BĀU, 4, 2, 2.3 parokṣapriyā iva hi devāḥ pratyakṣadviṣaḥ //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 4, 21.0 pratyakṣabhakṣaṃ sve yajñe //
Gautamadharmasūtra
GautDhS, 1, 3, 35.1 ekāśramyaṃ tvācāryāḥ pratyakṣavidhānād gārhasthasya gārhasthasya //
Gopathabrāhmaṇa
GB, 1, 1, 1, 14.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 7, 7.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 7, 11.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 7, 16.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 1, 39, 24.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 2, 21, 12.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 2, 21, 48.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 3, 19, 5.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
GB, 1, 4, 23, 7.0 parokṣapriyā iva hi devā bhavanti pratyakṣadviṣaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 12, 21.0 na saṃśaye pratyakṣavad brūyāt //
ĀpDhS, 2, 23, 9.0 tasmācchrutitaḥ pratyakṣaphalatvāc ca viśiṣṭān āśramān etān eke bruvate //
Arthaśāstra
ArthaŚ, 1, 9, 4.1 pratyakṣaparokṣānumeyā hi rājavṛttiḥ //
ArthaŚ, 1, 13, 10.1 indrayamasthānam etad rājānaḥ pratyakṣaheḍaprasādāḥ //
ArthaŚ, 1, 15, 18.1 pratyakṣaparokṣānumeyā hi rājavṛttiḥ //
Carakasaṃhitā
Ca, Sū., 11, 8.0 satāṃ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti //
Ca, Sū., 25, 3.1 purā pratyakṣadharmāṇāṃ bhagavantaṃ punarvasum /
Ca, Sū., 27, 3.0 iṣṭavarṇagandharasasparśaṃ vidhivihitamannapānaṃ prāṇināṃ prāṇisaṃjñakānāṃ prāṇamācakṣate kuśalāḥ pratyakṣaphaladarśanāt tadindhanā hy antaragneḥ sthitiḥ tat sattvam ūrjayati taccharīradhātuvyūhabalavarṇendriyaprasādakaraṃ yathoktamupasevyamānaṃ viparītamahitāya sampadyate //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Mahābhārata
MBh, 1, 54, 18.1 kurūṇāṃ pāṇḍavānāṃ ca bhavān pratyakṣadarśivān /
MBh, 1, 96, 53.16 pratyakṣaphala evaiṣa kāmo 'sādhur nirarthakaḥ /
MBh, 2, 5, 1.14 pratyakṣadarśī lokasya tiryag ūrdhvam adhastathā /
MBh, 3, 36, 4.2 sa kālaṃ vai pratīkṣeta sarvapratyakṣadarśivān //
MBh, 3, 54, 29.1 pratyakṣadarśanaṃ yajñe gatiṃ cānuttamāṃ śubhām /
MBh, 3, 115, 7.3 pratyakṣadarśī sarvasya pūrvavṛttasya karmaṇaḥ //
MBh, 3, 246, 2.1 pratyakṣadharmā bhagavān yasya tuṣṭo hi karmabhiḥ /
MBh, 5, 43, 36.2 pratyakṣadarśī lokānāṃ sarvadarśī bhavennaraḥ //
MBh, 5, 87, 26.2 kṣattur ācaṣṭa dāśārhaḥ sarvapratyakṣadarśivān //
MBh, 5, 166, 39.2 sāmarthyaṃ pāṇḍaveyānāṃ yathāpratyakṣadarśanāt //
MBh, 6, 2, 2.2 pratyakṣadarśī bhagavān bhūtabhavyabhaviṣyavit //
MBh, 6, 14, 1.3 pratyakṣadarśī sarvasya bhūtabhavyabhaviṣyavit //
MBh, 6, BhaGī 9, 2.2 pratyakṣāvagamaṃ dharmyaṃ susukhaṃ kartumavyayam //
MBh, 7, 11, 1.2 hanta te varṇayiṣyāmi sarvaṃ pratyakṣadarśivān /
MBh, 7, 62, 1.2 hanta te sampravakṣyāmi sarvaṃ pratyakṣadarśivān /
MBh, 9, 28, 45.1 tasmai tad aham ācakṣaṃ sarvaṃ pratyakṣadarśivān /
MBh, 12, 30, 42.1 pratyakṣakarmā sarvasya nārado 'yaṃ mahān ṛṣiḥ /
MBh, 12, 64, 5.1 pratyakṣasukhabhūyiṣṭham ātmasākṣikam achalam /
MBh, 12, 193, 23.1 yogasya tāvad etebhyaḥ phalaṃ pratyakṣadarśanam /
MBh, 12, 236, 19.1 tāta pratyakṣadharmāṇastathā yāyāvarā gaṇāḥ /
MBh, 12, 236, 21.2 gatāḥ pratyakṣadharmāṇaste sarve vanam āśritāḥ /
MBh, 12, 261, 40.3 siddhiḥ pratyakṣarūpā ca dṛśyatyāgamaniścayāt //
MBh, 12, 262, 8.2 pratyakṣadharmāḥ śucayaḥ śraddadhānāḥ parāvare //
MBh, 12, 329, 5.5 kasmād iti lokapratyakṣaguṇam etat tad yathā /
MBh, 13, 70, 13.1 pratyakṣadarśī sarvasya pitrā pṛṣṭo mahātmanā /
MBh, 13, 72, 6.2 tat sarvaṃ prāpayanti sma mama pratyakṣadarśanāt /
MBh, 13, 144, 10.2 bhasma kuryur jagad idaṃ kruddhāḥ pratyakṣadarśinaḥ //
MBh, 14, 34, 9.1 sarvānnānātvayuktāṃśca sarvān pratyakṣahetukān /
MBh, 14, 59, 2.1 tvaṃ tu pratyakṣadarśī ca kāryajñaśca mahābhuja /
MBh, 14, 95, 8.1 sarve pratyakṣadharmāṇo jitakrodhā jitendriyāḥ /
MBh, 15, 26, 5.2 kathām imām akathayat sarvapratyakṣadarśivān //
Nyāyasūtra
NyāSū, 3, 1, 67.0 na pārthivāpyayoḥ pratyakṣatvāt //
NyāSū, 4, 1, 11.0 vyaktād vyaktānām pratyakṣaprāmāṇyāt //
Vaiśeṣikasūtra
VaiśSū, 2, 1, 25.1 paratra samavāyātpratyakṣatvācca nātmaguṇo na manoguṇaḥ //
VaiśSū, 3, 2, 6.0 yajñadatta iti sati sannikarṣe pratyakṣābhāvād dṛṣṭaṃ liṅgaṃ na vidyate //
VaiśSū, 4, 2, 1.0 pratyakṣāpratyakṣāṇām apratyakṣatvāt saṃyogasya pañcātmakaṃ na vidyate //
VaiśSū, 9, 7.0 tathābhāve bhāvapratyakṣatvācca //
VaiśSū, 10, 4.0 tayorniṣpattiḥ pratyakṣalaiṅgikābhyāṃ jñānābhyāṃ vyākhyātā //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 81.1 idam āgamasiddhatvāt pratyakṣaphaladarśanāt /
Divyāvadāna
Divyāv, 1, 158.0 ahaṃ bhavantaḥ pratyakṣadarśī kasmānnābhiśraddadhāsye te gāthāṃ bhāṣante //
Divyāv, 1, 179.0 sa cāha ahaṃ bhavantaḥ pratyakṣadarśī //
Divyāv, 1, 206.0 sa cāha ahaṃ pratyakṣadarśī kathaṃ nābhiśraddadhāsye śroṇa ahaṃ vāsavagrāmake aurabhrika āsīt //
Divyāv, 1, 251.0 sa kathayati ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sa kathayati yadi evam ahaṃ vāsavagrāmake brāhmaṇa āsīt pāradārikaḥ //
Divyāv, 1, 293.0 ahaṃ pratyakṣadarśī kasmānnābhiśraddadhāsye sā kathayati ahaṃ vāsavagrāmake brāhmaṇī āsīt //
Divyāv, 7, 59.0 atha śakrasya devānāmindrasyaitadabhavat ime ca tāvanmanuṣyāḥ puṇyāpuṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 60.0 ahaṃ pratyakṣadarśanena puṇyānāṃ svapuṇyaphale vyavasthitaḥ kasmāt dānāni na dadāmi puṇyāni vā na karomi ayamāryo mahākāśyapo dīnānāthakṛpaṇavanīpakānukampī //
Divyāv, 7, 75.0 ārya mahākāśyapa kiṃ duḥkhitajanasyāntarāyaṃ karomi ime tāvat manuṣyāḥ puṇyānām apratyakṣadarśino dānāni dadati puṇyāni kurvanti //
Divyāv, 7, 76.0 ahaṃ pratyakṣadarśī eva puṇyānāṃ kathaṃ dānāni na dadāmi nanu coktaṃ bhagavatā //
Divyāv, 7, 97.0 anyatamaśca kroḍamallako vṛddhānte cittamabhiprasādayaṃstiṣṭhati ayaṃ rājā pratyakṣadarśī eva puṇyānāṃ sve puṇyaphale pratiṣṭhāpito 'tṛpta eva puṇyairdānāni dadāti puṇyāni karoti //
Harivaṃśa
HV, 1, 12.1 bhavāṃś ca vaṃśakuśalas teṣāṃ pratyakṣadarśivān /
Kāmasūtra
KāSū, 4, 2, 67.1 anyāṃ rahasi visrambhair anyāṃ pratyakṣapūjanaiḥ /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 67.2 bāhū late vasantaśrīs tvaṃ naḥ pratyakṣacāriṇī //
Kāvyālaṃkāra
KāvyAl, 5, 13.2 viruddhadharmā pratyakṣabādhinī ceti duṣyati //
KāvyAl, 5, 20.1 pratyakṣabādhinī tena pramāṇenaiva bādhyate /
Kūrmapurāṇa
KūPur, 1, 11, 203.2 pratyakṣadevatā divyā divyagandhā divāparā //
KūPur, 2, 22, 61.1 na dadyāt tatra hastena pratyakṣalavaṇaṃ tathā /
KūPur, 2, 29, 36.2 pratyakṣalavaṇe coktaṃ prājāpatyaṃ viśodhanam //
Laṅkāvatārasūtra
LAS, 2, 101.28 tatkasya hetoḥ yadidaṃ pratyakṣānupalabdherādyadarśanābhāvāt /
Liṅgapurāṇa
LiPur, 1, 85, 23.1 teṣāṃ bhaktimahaṃ dṛṣṭvā sadyaḥ pratyakṣatāmiyām /
LiPur, 1, 90, 21.1 abhojyāni yatīnāṃ tu pratyakṣalavaṇāni ca /
Matsyapurāṇa
MPur, 48, 64.3 vidvān pratyakṣadharmāṇāṃ buddhimān vṛttimāñchucīn //
MPur, 154, 237.1 samādhibhāvanā tasthau lakṣyapratyakṣarūpiṇī /
Nyāyabhāṣya
NyāBh zu NyāSū, 4, 1, 11, 4.1 pratyakṣaprāmāṇyād dṛṣṭo hi rūpādiguṇayuktebhyo mṛtprabhṛtibhyas tathābhūtasya dravyasyotpādaḥ tena cādṛṣṭasyānumānam iti //
Nāradasmṛti
NāSmṛ, 1, 1, 35.2 ataḥ pratyakṣamārgeṇa vyavahāragatiṃ nayet //
NāSmṛ, 2, 1, 74.1 pratyakṣaparibhogāc ca svāmino dvidaśāḥ samāḥ /
NāSmṛ, 2, 11, 30.2 pratyakṣacārakāṇāṃ tu cauradaṇḍaḥ smṛtas tathā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 4, 9, 35.0 nahi pratyakṣadarśināṃ vacanāni visaṃvadantītyarthaḥ //
Saṃvitsiddhi
SaṃSi, 1, 172.2 kuto 'vasīyate kiṃ nu pratyakṣāder utāgamāt //
SaṃSi, 1, 173.1 pratyakṣādīni mānāni svaṃ svam arthaṃ yathāyatham /
SaṃSi, 1, 203.1 pratyakṣapratipakṣaṃ ca nānumānaṃ pravartate /
Suśrutasaṃhitā
Su, Sū., 40, 20.1 pratyakṣalakṣaṇaphalāḥ prasiddhāś ca svabhāvataḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 6.2, 1.5 vyaktaṃ pratyakṣasādhyam /
Tantrākhyāyikā
TAkhy, 1, 95.1 tathābhyāgatai rājapuruṣaiḥ pratyakṣadarśanāṃ tāṃ dṛṣṭvā virūpāṃ kīlapārṣṇilaguḍair atīva hataṃ paścād bāhubandhaś ca tayā saha dharmasthānam upanīto nāpitaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 5.0 ata eva bahirupalabhyamānatvād bāhyendriyapratyakṣatvācca na manoguṇaḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 25.1, 6.0 śrotrapratyakṣatvācca na dikkālayoḥ //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 1.0 kṣityādipañcakena śarīrārambhe trayāṇāṃ pratyakṣatvād vāyorapratyakṣatvād yathā tadvatā saṃyogo'pyapratyakṣa evaṃ śarīramapratyakṣaṃ syāt pratyakṣāpratyakṣair ārabdhatvāt //
VaiSūVṛ zu VaiśSū, 4, 2, 1, 2.0 pratyakṣatvāttu manyāmahe na pañcabhir ārabdhamiti //
VaiSūVṛ zu VaiśSū, 9, 7, 1.0 mṛtpiṇḍāvasthāyāṃ prāgabhāve ghaṭaviṣayaṃ pratyakṣajñānaṃ nābhūt idānīṃ tu ghaṭaviṣayaṃ viruddhaṃ vijñānamudabhūt smaryate cābhāvāvasthā tasmād idānīm ayaṃ bhāvaḥ samabhūt pūrvam asyābhāva eva cāsīditi prāgabhāve asat iti niścayajñānam //
VaiSūVṛ zu VaiśSū, 9, 12.1, 3.0 pratyakṣaparokṣaviṣayatvād yogipratyakṣaṃ pratyakṣānumānayormadhye vyākhyāyate //
VaiSūVṛ zu VaiśSū, 10, 7, 2.0 yathā cotpattau evaṃ vināśe'pi prayatnānantarotpattīnāṃ ghaṭādidravyāṇāṃ vināśe abhūt iti pratyayasya bhūtapratyakṣābhāvāt ityādinā kathitatvād idānīṃ pāriṇāmike śarīrādau kathyate //
Viṣṇupurāṇa
ViPur, 1, 15, 62.1 ārādhitas tayā viṣṇuḥ prāha pratyakṣatāṃ gataḥ /
ViPur, 2, 14, 10.2 pratyakṣatāmatra gato yathaitadbhavatocyate //
ViPur, 3, 16, 9.1 āraktāścaiva niryāsāḥ pratyakṣalavaṇāni ca /
Viṣṇusmṛti
ViSmṛ, 19, 20.1 devāḥ parokṣadevāḥ pratyakṣadevā brāhmaṇāḥ //
ViSmṛ, 19, 23.2 tuṣṭeṣu tuṣṭāḥ satataṃ bhavanti pratyakṣadeveṣu parokṣadevāḥ //
ViSmṛ, 79, 12.1 na pratyakṣalavaṇaṃ dadyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.4 tasmācchāstrānumānācāryopadeśopodbalanārtham evāvaśyaṃ kaścid viśeṣaḥ pratyakṣīkartavyaḥ tatra sadupadiṣṭārthaikadeśapratyakṣatve sati sarvaṃ susūkṣmaviṣayam apy āpavargāt śraddhīyate /
Śatakatraya
ŚTr, 2, 42.2 dṛṣṭvā mādyati modate 'bhiramate prastauti vidvān api pratyakṣāśucibhastrikāṃ striyam aho mohasya duśceṣṭitam //
Bhāratamañjarī
BhāMañj, 13, 1250.1 tataḥ pratyakṣavapuṣe tasmai rājā sudarśanāt /
Hitopadeśa
Hitop, 3, 104.3 atha bhagavatyā sarvamaṅgalayā pratyakṣabhūtayā rājā haste dhṛtaḥ /
Kathāsaritsāgara
KSS, 5, 3, 251.2 divo 'vatīrya śarvāṇī devī pratyakṣatāṃ yayau //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 6.0 na khalu vayaṃ pratyakṣetarapramāṇāpahnavapravṛttadurācāracārvākavadasaṃbhavam eva devatāyāḥ pratipadyāmahe //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 15.2, 1.1 yasya kila sakalamunijanapratyakṣaparidṛśyamānaḥ kṣīrābdhiḥ svādhīnaḥ tasya vacasaḥ kiṃ nāma mithyātvam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 2.0 na caivaṃ śāmbhavaṃ jñānamato na pratyakṣam nāpyānumānikaṃ tasya pratyakṣādhīnavṛttitvāt śābdatvaṃ tu dūrāpāstam atyantaparokṣārthaviṣayatvāt tasya //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 57.0 yathā evamasau surāṃ pibati iti surāpānānukaraṇatvena payaḥpānaṃ pratyakṣāvalokitaṃ pratibhāti //
Rasaratnākara
RRĀ, V.kh., 20, 1.2 tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ vīkṣyatāt //
Tantrāloka
TĀ, 16, 171.1 pratyakṣadīkṣaṇe yasmāddvayorekānusaṃdhitaḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 5.2 śabdapratyakṣatāṃ kṛtvā varṇamālāṃ vicintayet //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 5.1, 3.0 tenāliṅganena sadaivamahāmelāpodayaḥ mahāmelāpasyāhaṃtedaṃtātmakadvayavigalanāt niruttaracidvyomni satataṃ mahāsāmarasyātmakasya sarvatra pratyakṣatayā udayaḥ samullāso bhavati ity arthaḥ //
Ānandakanda
ĀK, 1, 2, 230.1 pratyakṣaśambho sūtendra kimanyairbhavati sthite /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 1, 2, 1.0 nanu kathamagniveśaḥ sakalapadārthāśeṣaviśeṣajñānavyākhyeyam āyurvedaṃ vyākhyāsyati yato na tāvad bheṣajādīnām aśeṣaviśeṣapratyakṣajñeyaḥ sarvapadārthānāṃ viśeṣāṇāṃ pratyakṣāviṣayatvāt anvayavyatirekābhyāṃ tu sarvapadārthāvadhāraṇaṃ duṣkarameva yata ekam eva madhu svarūpeṇa jīvayati mārayati coṣṇaṃ samaghṛtaṃ ca kaphaprakṛterhitamahitaṃ vātaprakṛteḥ anūpe sātmyamasātmyaṃ marau śīte sevyamasevyaṃ grīṣme hitam avṛddhe vṛddhe cāhitam alpaṃ guṇakaram ābādhakaram atyupayuktam āmatāṃ gatam udare upakramavirodhitvād ativibhramakaraṃ kākamācīyuktaṃ pakvanikucena ca sahopayuktaṃ maraṇāya athavā balavarṇavīryatejaupaghātāya bhavati ityevamādi tattad yuktaṃ tattacchataśaḥ karoti ata evaikasyaiva madhuno rūpaṃ yadānena prakāreṇa duradhigamaṃ tadātra kaiva kathā nikhilapadārthāśeṣaviśeṣajñānasya ajānaṃś ca vyācakṣāṇaḥ kathamupādeyavacana iti kṛtvā guror āptāt pratipannaṃ pratipādayiṣyāma iti darśayan tāmimāṃ śaṅkāṃ nirācikīrṣur gurūktānuvādarūpatāṃ svagranthasya darśayannāha iti ha smāha bhagavānātreya iti //
ĀVDīp zu Ca, Sū., 27, 3, 10.0 atha kathaṃ tat prāṇamācakṣata ityāha pratyakṣaphaladarśanāditi //
ĀVDīp zu Ca, Sū., 27, 3, 12.0 pratyakṣaśabdaś ceha sphuṭapramāṇe vartate yataḥ prāṇānām annakāryatvam anumānagamyameva //
ĀVDīp zu Ca, Śār., 1, 149.2, 12.0 dṛṣṭaṃ pratyakṣopalakṣaṇaṃ śrutaṃ tvāgamapratītaṃ tena sarvapūrvānubhūtāvarodhaḥ //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 33.1, 2.0 śyāmāyāḥ kamalaprasūnāt anuprāśanaṃ pratyakṣānubhavena sākṣāt mūlaprakṛteḥ svarūpānudarśane hetuḥ kāraṇam iti tayā saha saṃprāśane kriyamāṇe kṛtsnasya prapañcasya kāraṇabhūtāyāḥ mūlaprakṛteḥ sākaṃ saṃgato bhavati //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 18.1 vyāsaprasādād vakṣyāmi sarvaṃ pratyakṣadarśivat /
GokPurS, 7, 7.2 tīrthaṃ kṛtvā suvimalaṃ brahmā pratyakṣatāṃ gataḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 38.1 tathāgata eva kāśyapa tatra pratyakṣaḥ pratyakṣadarśī yathā ca darśī teṣāṃ sattvānāṃ tāsu tāsu bhūmiṣu sthitānāṃ tṛṇagulmauṣadhivanaspatīnāṃ hīnotkṛṣṭamadhyamānām //
SDhPS, 15, 34.1 pratyakṣadharmā tathāgataḥ khalvasmin sthāne 'saṃpramoṣadharmā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 19.1 paraṃ kṛtayuge tāni yānti pratyakṣatāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 83, 34.2 hanūmanteśvare putra pratyakṣapratyayaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 115, 3.2 pratyakṣadarśī bhagavān uvāca kṣitinandanam //
SkPur (Rkh), Revākhaṇḍa, 170, 16.2 daṇḍavāsivacaḥ śrutvā pratyakṣāṅgavibhūṣaṇam //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 37.1 tatra pratyakṣajñānakaraṇaṃ pratyakṣam /