Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 5, 19.2 paścāt tvimāṃ pitā prādād bhṛgave 'nṛtakāriṇe //
MBh, 1, 5, 24.1 matpūrvabhāryāpahṛtā bhṛguṇānṛtakāriṇā /
MBh, 1, 25, 3.6 niṣādā me prayacchanti satataṃ priyakāriṇaḥ /
MBh, 1, 33, 27.1 apare tvabruvaṃstatra nāgāḥ sukṛtakāriṇaḥ /
MBh, 1, 35, 7.1 hito hyayaṃ sadāsmākaṃ priyakārī ca nāgarāṭ /
MBh, 1, 56, 22.2 putrāḥ śuśrūṣavaḥ santi preṣyāśca priyakāriṇaḥ //
MBh, 1, 68, 48.7 dviṣanti pratikurvanti na te vacanakāriṇaḥ /
MBh, 1, 76, 17.5 kṣatriyādyāḥ kramādhastān nottarottarakāriṇaḥ /
MBh, 1, 111, 26.2 nṛśaṃsakāriṇo bhīru yathaivopahataṃ tathā //
MBh, 1, 113, 40.3 yathāsau nīyate daṇḍaḥ satataṃ pāpakāriṣu /
MBh, 1, 122, 28.1 sa samāsādya māṃ tatra priyakārī priyaṃvadaḥ /
MBh, 1, 134, 20.2 śīghrakārī tato bhūtvā prasahyāpi daheta naḥ //
MBh, 1, 140, 18.1 dhik tvām asati puṃskāme mama vipriyakāriṇi /
MBh, 1, 141, 16.2 haniṣyāmi tataḥ paścād imāṃ vipriyakāriṇīm //
MBh, 1, 193, 5.2 adya tān kuśalair vipraiḥ sukṛtair āptakāribhiḥ /
MBh, 1, 193, 17.2 te loptrahāraiḥ saṃdhāya vadhyantām āptakāribhiḥ //
MBh, 1, 224, 26.4 vairāgnidīpanaṃ caiva bhṛśam udvegakāri ca /
MBh, 2, 5, 94.1 pṛṣṭo gṛhītastatkārī tajjñair dṛṣṭaḥ sakāraṇaḥ /
MBh, 2, 22, 55.2 pradakṣiṇam akurvanta kṛṣṇam akliṣṭakāriṇam //
MBh, 2, 49, 19.1 sattvasthāḥ śauryasampannā anyonyapriyakāriṇaḥ /
MBh, 2, 55, 16.1 vṛkṣān aṅgārakārīva mainān dhākṣīḥ samūlakān /
MBh, 3, 42, 35.1 tato 'bravīd devarājaḥ pārtham akliṣṭakāriṇam /
MBh, 3, 44, 10.2 hṛṣṭāḥ saṃpūjayāmāsuḥ pārtham akliṣṭakāriṇam //
MBh, 3, 57, 10.2 vārṣṇeyam ānayāmāsa puruṣair āptakāribhiḥ //
MBh, 3, 73, 21.2 atyuṣṇam eva tvaritā tatkṣaṇaṃ priyakāriṇī /
MBh, 3, 154, 33.1 priyeṣu caramāṇaṃ tvāṃ na caivāpriyakāriṇam /
MBh, 3, 176, 8.1 ityevaṃvādinaṃ vīraṃ bhīmam akliṣṭakāriṇam /
MBh, 3, 188, 72.2 na sthāsyantyupadeśe ca śiṣyā vipriyakāriṇaḥ //
MBh, 3, 194, 3.1 dhṛtimān kṣiprakārī ca vīryeṇāpratimo bhuvi /
MBh, 3, 198, 83.1 dātāraḥ saṃvibhaktāro dīnānugrahakāriṇaḥ /
MBh, 3, 228, 17.1 tasmād gacchantu puruṣāḥ smāraṇāyāptakāriṇaḥ /
MBh, 3, 229, 17.1 te tathetyeva kauravyam uktvā vacanakāriṇaḥ /
MBh, 3, 230, 3.1 śāsatainān adharmajñān mama vipriyakāriṇaḥ /
MBh, 3, 253, 20.2 spṛśyācchubhaṃ kaścid akṛtyakārī śvā vai puroḍāśam ivopayuṅkṣīt /
MBh, 3, 261, 38.1 visarjitaḥ sa rāmeṇa pitur vacanakāriṇā /
MBh, 3, 265, 12.1 tato me triguṇā yakṣā ye madvacanakāriṇaḥ /
MBh, 4, 20, 19.2 te tvāṃ nihanyur durdharṣāḥ śūrāḥ sāhasakāriṇaḥ //
MBh, 4, 25, 8.2 anye dhūrtatarā dakṣā nibhṛtāḥ sādhukāriṇaḥ //
MBh, 4, 39, 1.3 rucirāṇi prakāśante pārthānām āśukāriṇām //
MBh, 4, 59, 18.1 balavāṃstaruṇo dakṣaḥ kṣiprakārī ca pāṇḍavaḥ /
MBh, 4, 60, 17.1 yudhiṣṭhirasyāsmi nideśakārī pārthastṛtīyo yudhi ca sthiro 'smi /
MBh, 5, 17, 8.1 śramārtāstu vahantastaṃ nahuṣaṃ pāpakāriṇam /
MBh, 5, 33, 51.1 dvāvimau puruṣavyāghra parapratyayakāriṇau /
MBh, 5, 44, 10.2 yathoktakārī priyakṛt tṛtīyaḥ pāda ucyate //
MBh, 5, 47, 26.2 gāndhārim ārcchaṃs tumule kṣiprakārī kṣeptā janān sahadevastarasvī //
MBh, 5, 127, 37.1 prapadyasva mahābāhuṃ kṛṣṇam akliṣṭakāriṇam /
MBh, 5, 128, 52.1 pradharṣayanmahābāhuṃ kṛṣṇam akliṣṭakāriṇam /
MBh, 5, 131, 27.1 avarṇakāriṇaṃ satsu kulavaṃśasya nāśanam /
MBh, 5, 152, 20.2 hayasya puruṣāḥ sapta bhinnasaṃdhānakāriṇaḥ //
MBh, 5, 164, 16.1 naiṣa jātu maheṣvāsaḥ pārtham akliṣṭakāriṇam /
MBh, 6, 49, 35.2 sāhāyyakārī samare pārṣatasya mahātmanaḥ //
MBh, 7, 13, 42.2 antarhitau ceratustau bhṛśaṃ vismayakāriṇau //
MBh, 7, 73, 39.2 na tām ālakṣayāmāsur laghutāṃ śīghrakāriṇaḥ //
MBh, 7, 76, 8.2 adṛśyetāṃ mahātmānau śatrusaṃbādhakāriṇau //
MBh, 7, 99, 5.1 te 'gacchan yuyudhānasya samīpaṃ krūrakāriṇaḥ /
MBh, 7, 120, 28.1 yat tu śaktimatā kāryaṃ satataṃ hitakāriṇā /
MBh, 7, 166, 28.2 dhṛṣṭadyumnaṃ ca samare hantāhaṃ pāpakāriṇam //
MBh, 8, 24, 35.1 te yūyaṃ sthāṇum īśānaṃ jiṣṇum akliṣṭakāriṇam /
MBh, 8, 31, 62.1 paśya kuntīsutaṃ vīraṃ bhīmam akliṣṭakāriṇam /
MBh, 8, 63, 78.2 arjunaḥ pratyuvācedaṃ kṛṣṇam akliṣṭakāriṇam /
MBh, 9, 42, 15.2 na ca naḥ kāmakāro 'yaṃ yad vayaṃ pāpakāriṇaḥ //
MBh, 12, 6, 8.2 pratīpakārī yuṣmākam iti copekṣito mayā //
MBh, 12, 7, 32.1 kulasyāsyāntakaraṇaṃ durmatiṃ pāpakāriṇam /
MBh, 12, 11, 26.2 vasanti śāśvatīr varṣā janā duṣkarakāriṇaḥ //
MBh, 12, 31, 45.1 utpādya ca bahūn putrān kulasaṃtānakāriṇaḥ /
MBh, 12, 34, 8.2 vināśahetukāritve yaiste kālavaśaṃ gatāḥ //
MBh, 12, 44, 13.1 pradadau sahadevāya satataṃ priyakāriṇe /
MBh, 12, 84, 20.2 pañcopadhāvyatītāṃśca kuryād rājārthakāriṇaḥ //
MBh, 12, 104, 14.2 daṇḍaṃ ca dūṣayed asya puruṣair āptakāribhiḥ //
MBh, 12, 107, 18.2 niḥśeṣakāriṇāṃ tāta niḥśeṣakaraṇād bhayam //
MBh, 12, 116, 17.1 samaduḥkhasukhā yasya sahāyāḥ satyakāriṇaḥ /
MBh, 12, 117, 7.2 tasyarṣeḥ śiṣyavaccaiva nyagbhūtāḥ priyakāriṇaḥ //
MBh, 12, 118, 12.2 pragalbhaṃ dakṣiṇaṃ dāntaṃ balinaṃ yuktakāriṇam //
MBh, 12, 126, 42.1 prasave caiva nārīṇāṃ vṛddhānāṃ putrakāritā /
MBh, 12, 131, 11.2 dasyavo 'pyupaśaṅkante niranukrośakāriṇaḥ //
MBh, 12, 131, 18.1 saśeṣakāriṇastāta śeṣaṃ paśyanti sarvataḥ /
MBh, 12, 131, 18.2 niḥśeṣakāriṇo nityam aśeṣakaraṇād bhayam //
MBh, 12, 133, 10.2 nirmaryādāni dasyūnāṃ niranukrośakāriṇām //
MBh, 12, 136, 174.1 ātmarakṣitatantrāṇāṃ suparīkṣitakāriṇām /
MBh, 12, 138, 60.1 nāsamyak kṛtakārī syād apramattaḥ sadā bhavet /
MBh, 12, 152, 10.1 kutsā vikatthā mātsaryaṃ pāpaṃ duṣkarakāritā /
MBh, 12, 159, 39.1 adharmakārī dharmeṇa tapasā hanti kilbiṣam /
MBh, 12, 166, 23.1 dasyavaścāpi naicchanta tam attuṃ pāpakāriṇam /
MBh, 12, 167, 16.2 śūdrāyāṃ janayāmāsa putrān duṣkṛtakāriṇaḥ //
MBh, 12, 174, 3.2 mṛtebhyaḥ pramṛtaṃ yānti daridrāḥ pāpakāriṇaḥ //
MBh, 12, 174, 4.2 śraddadhānāśca dāntāśca dhanāḍhyāḥ śubhakāriṇaḥ //
MBh, 12, 195, 7.2 yaḥ sarvahetuḥ paramārthakārī tat kāraṇaṃ kāryam ato yad anyat //
MBh, 12, 214, 2.2 avedoktavratopetā bhuñjānāḥ kāryakāriṇaḥ /
MBh, 12, 234, 13.2 yathoktakāriṇaḥ sarve gacchanti paramāṃ gatim //
MBh, 12, 234, 19.2 kiṃkaraḥ sarvakārī ca sarvakarmasu kovidaḥ //
MBh, 12, 235, 9.2 apaviddhāgnihotrasya guror vālīkakāriṇaḥ //
MBh, 12, 235, 27.2 vanaukasāṃ gṛhapatinām anuttamaṃ śṛṇuṣvaitat kliṣṭaśarīrakāriṇām //
MBh, 12, 238, 17.1 nāsūyakāyānṛjave na cānirdiṣṭakāriṇe /
MBh, 12, 258, 18.2 pātakānyapi pūyante pitur vacanakāriṇaḥ //
MBh, 12, 290, 93.2 āgacchanti yathākālaṃ guroḥ saṃdeśakāriṇaḥ //
MBh, 12, 328, 30.3 aham eva gatisteṣāṃ nirāśīḥkarmakāriṇām //
MBh, 13, 1, 58.2 vivaśau kālavaśagāvāvāṃ taddiṣṭakāriṇau /
MBh, 13, 1, 61.1 tasmād ubhau kālavaśāvāvāṃ taddiṣṭakāriṇau /
MBh, 13, 11, 11.1 prakīrṇabhāṇḍām anavekṣyakāriṇīṃ sadā ca bhartuḥ pratikūlavādinīm /
MBh, 13, 17, 96.1 paraśvadhāyudho deva arthakārī subāndhavaḥ /
MBh, 13, 17, 108.1 siddhārthakārī siddhārthaśchandovyākaraṇottaraḥ /
MBh, 13, 33, 10.1 prasahyakāriṇaḥ kecit kārpāsamṛdavo 'pare /
MBh, 13, 35, 13.2 durāsadāśca caṇḍāśca rabhasāḥ kṣiprakāriṇaḥ //
MBh, 13, 90, 27.2 adhītya ca yathānyāyaṃ vidhivat tasya kāriṇaḥ //
MBh, 13, 93, 2.2 avedoktavratāścaiva bhuñjānāḥ kāryakāriṇaḥ /
MBh, 13, 104, 1.3 nṛśaṃsakāriṇo mūḍhāḥ kva te gacchanti mānavāḥ //
MBh, 13, 134, 9.2 surakāryakarī ca tvaṃ lokasaṃtānakāriṇī //
MBh, 14, 85, 19.2 prasādayāmāsa ca taṃ jiṣṇum akliṣṭakāriṇam //
MBh, 15, 11, 18.2 kośena paurair daṇḍena ye cānye priyakāriṇaḥ //
MBh, 15, 47, 14.1 preṣayāmāsa sa narān vidhijñān āptakāriṇaḥ /
MBh, 16, 8, 31.2 anviṣya dāhayāmāsa puruṣair āptakāribhiḥ //