Occurrences

Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyālaṃkāra
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Āryāsaptaśatī
Śukasaptati
Dhanurveda
Paraśurāmakalpasūtra

Arthaśāstra
ArthaŚ, 2, 18, 8.1 tālacāpadāravaśārṅgāṇi kārmukakodaṇḍadrūṇā dhanūṃṣi //
Buddhacarita
BCar, 4, 38.1 śubhena vadanenānyā bhrūkārmukavikarṣiṇā /
Carakasaṃhitā
Ca, Sū., 26, 13.0 na tu kevalaṃ guṇaprabhāvādeva dravyāṇi kārmukāṇi bhavanti dravyāṇi hi dravyaprabhāvād guṇaprabhāvād dravyaguṇaprabhāvāc ca tasmiṃstasmin kāle tattadadhikaraṇam āsādya tāṃ tāṃ ca yuktimarthaṃ ca taṃ tamabhipretya yat kurvanti tat karma yena kurvanti tadvīryaṃ yatra kurvanti tadadhikaraṇaṃ yadā kurvanti sa kālaḥ yathā kurvanti sa upāyaḥ yat sādhayanti tat phalam //
Mahābhārata
MBh, 1, 95, 10.1 citrāṅgadaṃ kuruśreṣṭhaṃ vicitraśarakārmukam /
MBh, 1, 123, 59.2 vitatya kārmukaṃ putra tiṣṭha tāvan muhūrtakam //
MBh, 1, 123, 60.1 evam uktaḥ savyasācī maṇḍalīkṛtakārmukaḥ /
MBh, 1, 124, 25.1 tat kumārabalaṃ tatra gṛhītaśarakārmukam /
MBh, 1, 125, 8.2 baddhagodhāṅgulitrāṇaḥ pūrṇatūṇaḥ sakārmukaḥ //
MBh, 1, 127, 17.2 ratham āruhya padbhyāṃ vā vināmayatu kārmukam //
MBh, 1, 128, 4.102 sa tathā bhidyamāneṣu kārmukeṣu punaḥ punaḥ /
MBh, 1, 158, 22.2 aṅgāraparṇastacchrutvā kruddha ānamya kārmukam /
MBh, 1, 161, 12.10 puṣpāyudhaṃ durādharṣaṃ pracaṇḍaśarakārmukam /
MBh, 1, 178, 15.7 tat kārmukaṃ saṃhananopapannaṃ sajyaṃ na śekustarasāpi kartum //
MBh, 1, 181, 20.21 kaunteyo 'pi bhṛśaṃ kruddho bhṛśaṃ kārmukam āhave /
MBh, 1, 182, 15.9 śaktena kṛṣṇena ca kārmukaṃ tan nāropitaṃ jñātukāmena pārthān /
MBh, 1, 182, 15.11 anyān aśaktān nṛpatīn samīkṣya svayaṃvare kārmukeṇottamena /
MBh, 1, 185, 2.2 yaḥ kārmukāgryaṃ kṛtavān adhijyaṃ lakṣyaṃ ca tat pātitavān pṛthivyām //
MBh, 1, 185, 24.1 kṛtena sajyena hi kārmukeṇa viddhena lakṣyeṇa ca saṃnisṛṣṭā /
MBh, 1, 192, 7.131 tataḥ pāṇḍusutān dṛṣṭvā rathasthān āttakārmukān /
MBh, 1, 218, 35.2 āttakārmukanistriṃśāḥ kṛṣṇapārthāvabhidrutāḥ //
MBh, 1, 218, 39.2 abhītau yudhi durdharṣau tasthatuḥ sajjakārmukau //
MBh, 2, 1, 1.3 gāṇḍīvaṃ kārmukaśreṣṭhaṃ tūṇī cākṣayasāyakau /
MBh, 2, 44, 6.1 tena kārmukamukhyena bāhuvīryeṇa cātmanaḥ /
MBh, 3, 17, 6.2 vicitradhvajasaṃnāhaṃ vicitrarathakārmukam //
MBh, 3, 21, 27.1 matkārmukavinirmuktā dānavānāṃ mahāraṇe /
MBh, 3, 143, 13.1 tataḥ kārmukam udyamya bhīmaseno mahābalaḥ /
MBh, 3, 158, 30.2 āttakārmukanistriṃśān dṛṣṭvā prīto 'bhavat tadā //
MBh, 3, 180, 32.1 āvartatāṃ kārmukavegavātā halāyudhapragrahaṇā madhūnām /
MBh, 3, 216, 4.2 vicitradhvajasaṃnāhaṃ nānāvāhanakārmukam /
MBh, 3, 274, 9.2 abhipetustadā rājan pragṛhītoccakārmukāḥ //
MBh, 4, 36, 10.1 nāśaṃse bhāratīṃ senāṃ praveṣṭuṃ bhīmakārmukām /
MBh, 4, 38, 46.2 etanmādrīsutasyāpi sahadevasya kārmukam //
MBh, 4, 43, 15.1 matkārmukavinirmuktāḥ pārtham āśīviṣopamāḥ /
MBh, 4, 52, 15.1 chinne dhanuṣi pārthena so 'nyad ādāya kārmukam /
MBh, 4, 56, 21.1 tasya jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam /
MBh, 4, 57, 12.1 viśikhonmathitair gātrair bāhubhiśca sakārmukaiḥ /
MBh, 4, 59, 2.1 pragṛhya kārmukaśreṣṭhaṃ jātarūpapariṣkṛtam /
MBh, 4, 59, 24.2 atha jiṣṇur upāvṛtya pṛthudhāreṇa kārmukam /
MBh, 4, 59, 25.1 nimeṣāntaramātreṇa bhīṣmo 'nyat kārmukaṃ raṇe /
MBh, 4, 59, 41.1 tataḥ prahasya bībhatsuḥ pṛthudhāreṇa kārmukam /
MBh, 5, 8, 3.1 vicitrakavacāḥ śūrā vicitradhvajakārmukāḥ /
MBh, 5, 19, 4.1 khaḍgakārmukaniryūhaiḥ śaraiśca vividhair api /
MBh, 5, 58, 22.1 tejomayaṃ durādharṣaṃ gāṇḍīvaṃ yasya kārmukam /
MBh, 5, 163, 22.1 eṣa senāṃ bahuvidhāṃ vividhāyudhakārmukām /
MBh, 5, 179, 13.1 pāṇḍuraṃ kārmukaṃ gṛhya prāyāṃ bharatasattama /
MBh, 5, 180, 26.2 eṣa te kārmukaṃ vīra dvidhā kurmi sasāyakam //
MBh, 5, 181, 27.2 tiṣṭha bhīṣma hato 'sīti bāṇaṃ saṃdhāya kārmuke //
MBh, 5, 186, 14.1 paryāptam etad bhadraṃ te tava kārmukadhāraṇam /
MBh, 5, 197, 15.2 vīryavantau mahātmānau gadākārmukadhāriṇau /
MBh, 5, 197, 17.2 padātayaś ca ye śūrāḥ kārmukāsigadādharāḥ /
MBh, 6, 15, 26.2 kārmukormiṇam akṣayyam advīpaṃ samare 'plavam /
MBh, 6, 17, 17.1 kāñcanāṅgadakeyūraiḥ kārmukaiśca mahārathāḥ /
MBh, 6, 43, 8.2 pragṛhya kārmukaṃ ghoraṃ kāladaṇḍopamaṃ raṇe //
MBh, 6, 43, 27.2 anyat kārmukam ādāya vegavad balavattaram //
MBh, 6, 43, 29.3 tridhā cicheda samare yatamānasya kārmukam //
MBh, 6, 45, 60.1 tato bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ /
MBh, 6, 49, 17.2 droṇo drupadaputrasya madhye cicheda kārmukam //
MBh, 6, 49, 24.2 droṇo drupadaputrasya punaścicheda kārmukam //
MBh, 6, 50, 67.1 sa kārmukavarotsṛṣṭair navabhir niśitaiḥ śaraiḥ /
MBh, 6, 51, 12.2 anyad ādattavāṃścitraṃ kārmukaṃ vegavattaram //
MBh, 6, 53, 18.1 dhvajaistatrāpaviddhaiśca kārmukaistomaraistathā /
MBh, 6, 55, 10.1 hṛtottamāṅgāḥ kecit tu tathaivodyatakārmukāḥ /
MBh, 6, 55, 19.1 tatra bhīṣmaḥ śāṃtanavo nityaṃ maṇḍalakārmukaḥ /
MBh, 6, 55, 93.2 asaṃbhramāt kārmukabāṇapāṇī rathe sthitaḥ śāṃtanavo 'bhyuvāca //
MBh, 6, 56, 28.1 evaṃvidhaṃ kārmukabhīmanādam adīnavat satpuruṣottamābhyām /
MBh, 6, 57, 22.2 bhallena bhṛśatīkṣṇena nicakartāsya kārmukam //
MBh, 6, 60, 16.2 tena cicheda nṛpater bhīmaḥ kārmukam uttamam //
MBh, 6, 60, 17.2 anyat kārmukam ādatta satvaraṃ vegavattaram //
MBh, 6, 66, 8.1 viśikhonmathitair gātrair bāhubhiśca sakārmukaiḥ /
MBh, 6, 68, 24.2 kārmukaṃ bhīmasenasya dvidhā cicheda bhārata //
MBh, 6, 69, 4.1 kārmukaṃ tasya cicheda phalgunaḥ paravīrahā /
MBh, 6, 69, 5.1 so 'nyat kārmukam ādāya vegavat krodhamūrchitaḥ /
MBh, 6, 69, 5.2 amṛṣyamāṇaḥ pārthena kārmukacchedam āhave //
MBh, 6, 69, 17.2 citraṃ kārmukam ādatta śarāṃśca niśitān daśa //
MBh, 6, 69, 26.2 cicheda citrasenasya citraṃ kārmukam ārjuniḥ /
MBh, 6, 69, 39.1 muktakeśā vikavacā virathāśchinnakārmukāḥ /
MBh, 6, 74, 6.2 krodhasaṃraktanayano vegenotkṣipya kārmukam //
MBh, 6, 75, 11.1 tato 'sya kārmukaṃ dvābhyāṃ sūtaṃ dvābhyāṃ ca vivyadhe /
MBh, 6, 75, 41.1 śatānīkastu samare dṛḍhaṃ visphārya kārmukam /
MBh, 6, 78, 12.1 tathā śāṃtanavaṃ bhīṣmaṃ śvetāśvaṃ śvetakārmukam /
MBh, 6, 79, 47.1 ekasthau tu raṇe śūrau dṛḍhe vikṣipya kārmuke /
MBh, 6, 86, 56.2 cicheda kārmukaṃ dīptaṃ śarāvāpaṃ ca pañcakam //
MBh, 6, 86, 77.1 muktakeśā vikavacā virathāśchinnakārmukāḥ /
MBh, 6, 87, 29.1 evam uktvā tu haiḍimbo mahad visphārya kārmukam /
MBh, 6, 88, 30.1 ācāryasyārdhacandreṇa kruddhaścicheda kārmukam /
MBh, 6, 90, 15.1 evam uktvā mahābāhur mahad visphārya kārmukam /
MBh, 6, 97, 44.1 so 'nyat kārmukam ādāya śatrughnaṃ bhārasādhanam /
MBh, 6, 98, 10.1 trigartarāḍ api kruddho bhṛśam āyamya kārmukam /
MBh, 6, 99, 12.1 so 'nyat kārmukam ādāya bhīṣmaṃ vivyādha pañcabhiḥ /
MBh, 6, 102, 22.1 bāhubhiḥ kārmukaiḥ khaḍgaiḥ śirobhiśca sakuṇḍalaiḥ /
MBh, 6, 103, 71.1 āttaśastro raṇe yatto gṛhītavarakārmukaḥ /
MBh, 6, 106, 38.1 so 'nyat kārmukam ādāya bhīṣmasya pramukhe sthitaḥ /
MBh, 6, 106, 41.1 tataḥ kruddho raṇe pārthaḥ śarān saṃdhāya kārmuke /
MBh, 6, 107, 30.1 so 'nyat kārmukam ādāya samare bhārasādhanam /
MBh, 6, 112, 16.1 so 'nyat kārmukam ādāya pauravaṃ niśitaiḥ śaraiḥ /
MBh, 6, 112, 33.1 so 'nyat kārmukam ādāya rājaputro bṛhadbalaḥ /
MBh, 6, 112, 42.1 citrakārmukanistriṃśau citravarmāyudhadhvajau /
MBh, 6, 112, 45.1 so 'nyat kārmukam ādāya pārṣataḥ paravīrahā /
MBh, 6, 114, 21.2 samabhyadhāvaṃstvaritāścitrakārmukadhāriṇaḥ //
MBh, 6, 114, 24.1 so 'nyat kārmukam ādāya gāṅgeyo vegavattaram /
MBh, 6, 114, 48.1 so 'nyat kārmukam ādatta gāṅgeyo balavattaram /
MBh, 7, 7, 20.1 taṃ kārmukamahāvegam astrajvalitapāvakam /
MBh, 7, 7, 24.2 yudhiṣṭhirānīkam adīnayodhī droṇo 'bhyayāt kārmukabāṇapāṇiḥ //
MBh, 7, 13, 20.1 tān abhidravataḥ śūrāṃstāvakā dṛḍhakārmukāḥ /
MBh, 7, 20, 15.1 tathā saṃchidyamāneṣu kārmukeṣu punaḥ punaḥ /
MBh, 7, 22, 37.1 śaravrātair vidhunvantaḥ śatrūn vitatakārmukāḥ /
MBh, 7, 22, 56.1 nānārūpai ratnacitrair varūthadhvajakārmukaiḥ /
MBh, 7, 24, 11.1 kṣatradharmā sindhupateśchittvā ketanakārmuke /
MBh, 7, 24, 17.1 tasya nānadataḥ ketum uccakarta sakārmukam /
MBh, 7, 25, 13.2 bhallābhyāṃ kārmukaṃ caiva kṣipraṃ cicheda pāṇḍavaḥ //
MBh, 7, 26, 21.1 śataśaḥ pāṇayaśchinnāḥ seṣujyātalakārmukāḥ /
MBh, 7, 28, 4.1 atha kārṣṇāyasair bāṇaiḥ pūrṇakārmukaniḥsṛtaiḥ /
MBh, 7, 31, 64.1 tataḥ svaratham āsthāya pāñcālyo 'nyacca kārmukam /
MBh, 7, 31, 66.1 bhallābhyāṃ sādhumuktābhyāṃ chittvā karṇasya kārmukam /
MBh, 7, 35, 23.1 baddhagodhāṅgulitrāṇān saśarāvarakārmukān /
MBh, 7, 39, 29.3 sa dhvajaṃ kārmukaṃ cāsya chittvā bhūmau nyapātayat //
MBh, 7, 39, 30.2 saubhadram abhyayāt tūrṇaṃ dṛḍham udyamya kārmukam //
MBh, 7, 42, 10.1 athāsya śitapītena bhallenādiśya kārmukam /
MBh, 7, 42, 11.1 akṣṇor nimeṣamātreṇa so 'nyad ādāya kārmukam /
MBh, 7, 42, 13.1 so 'nyad ādāya balavān sajyaṃ kṛtvā ca kārmukam /
MBh, 7, 43, 5.2 vṛṣasenasya yantāraṃ hatvā cicheda kārmukam //
MBh, 7, 45, 11.2 pituḥ samīpe tiṣṭhantaṃ śūram udyatakārmukam //
MBh, 7, 46, 23.2 sṛjatām aśivā vācaḥ khaḍgakārmukadhāriṇām //
MBh, 7, 49, 1.3 vimuktarathasaṃnāhāḥ sarve nikṣiptakārmukāḥ //
MBh, 7, 67, 30.2 saṃcichidatur apyasya dhvajaṃ kārmukam eva ca //
MBh, 7, 73, 6.2 kārmukākarṣavikṣiptaṃ nārācabahuvidyutam //
MBh, 7, 79, 3.1 rukmapṛṣṭhaiśca duṣprekṣyaiḥ kārmukaiḥ pṛthivīpate /
MBh, 7, 80, 30.2 kārmukāṇyādadustūrṇam arjunārthe paraṃtapāḥ //
MBh, 7, 81, 26.2 tyaktvā tat kārmukaṃ chinnaṃ bhāradvājena saṃyuge /
MBh, 7, 83, 19.2 vikṛṣya kārmukaṃ ghoraṃ bhārasādhanam uttamam /
MBh, 7, 87, 25.1 te na kṣatā na ca śrāntā dṛḍhāvaraṇakārmukāḥ /
MBh, 7, 92, 20.2 prahasaṃścāsya cicheda kārmukaṃ ripubhīṣaṇam //
MBh, 7, 92, 33.1 rukmadhvajo rukmapṛṣṭhaṃ mahad visphārya kārmukam /
MBh, 7, 98, 42.2 kārmukaṃ bhrāmayāmāsa hemapṛṣṭhaṃ durāsadam //
MBh, 7, 100, 32.1 na saṃdadhan vimuñcan vā maṇḍalīkṛtakārmukaḥ /
MBh, 7, 100, 36.1 atha duryodhano rājā dṛḍham ādāya kārmukam /
MBh, 7, 101, 60.2 anyat kārmukam ādāya bhāsvaraṃ vegavattaram //
MBh, 7, 105, 26.1 tāvabhidravatām enam ubhāvudyatakārmukau /
MBh, 7, 106, 34.1 tato 'cintya mahāvegān karṇakārmukaniḥsṛtān /
MBh, 7, 106, 51.2 cicheda kārmukaṃ tūrṇaṃ sarvopakaraṇāni ca //
MBh, 7, 111, 8.1 iṣubhiḥ kārmukaṃ cāsya cakarta puruṣarṣabhaḥ /
MBh, 7, 114, 16.2 anyat kārmukam ādatta vegaghnaṃ bhārasādhanam //
MBh, 7, 114, 53.1 tataḥ prahasyādhirathir anyad ādatta kārmukam /
MBh, 7, 128, 32.1 hṛṣṭo duryodhanaścāpi dṛḍham ādāya kārmukam /
MBh, 7, 131, 74.1 sa dṛṣṭvā punar āyāntaṃ rathenāyatakārmukam /
MBh, 7, 135, 41.1 nṛtyamānāviva raṇe maṇḍalīkṛtakārmukau /
MBh, 7, 137, 38.3 yudhiṣṭhirasya cicheda dhvajaṃ kārmukam eva ca //
MBh, 7, 137, 39.2 anyad ādatta vegena kārmukaṃ samare dṛḍham //
MBh, 7, 140, 30.1 akṣṇor nimeṣamātreṇa so 'nyad ādāya kārmukam /
MBh, 7, 141, 4.2 krodhasaṃraktanayanau krodhād visphārya kārmuke //
MBh, 7, 141, 51.1 sa tadā chidyamāneṣu kārmukeṣu punaḥ punaḥ /
MBh, 7, 145, 24.2 rādheyasyāchinad bhallaiḥ kārmukaṃ citrayodhinaḥ //
MBh, 7, 148, 5.1 kārmukapravaraṃ cāsya pracicheda śitaiḥ śaraiḥ /
MBh, 7, 150, 16.2 vyaktaṃ kiṣkuparīṇāhaṃ dvādaśāratni kārmukam //
MBh, 7, 162, 6.2 visphāritavikṛṣṭānāṃ kārmukāṇāṃ ca kūjatām //
MBh, 7, 162, 40.2 kārmukair viśikhaiḥ prāsaiḥ khaḍgaiḥ paraśupaṭṭiśaiḥ //
MBh, 7, 164, 38.1 tasya saṃdadhataśceṣūn saṃhiteṣuṃ ca kārmukam /
MBh, 7, 164, 114.1 saṃdadhe kārmuke tasmiñ śaram āśīviṣopamam /
MBh, 7, 164, 125.1 dhṛṣṭadyumnaḥ prahasyānyat punar ādāya kārmukam /
MBh, 7, 165, 2.1 hastānām uttamāṅgānāṃ kārmukāṇāṃ ca bhārata /
MBh, 7, 171, 42.1 dvābhyāṃ ca suvikṛṣṭābhyāṃ kṣurābhyāṃ dhvajakārmuke /
MBh, 7, 171, 61.2 bhīmaṃ daśārdhair yuvarājaṃ caturbhir dvābhyāṃ chittvā kārmukaṃ ca dhvajaṃ ca /
MBh, 8, 5, 68.2 saubhadrasya mahābāhur vyadhamat kārmukaṃ śaraiḥ //
MBh, 8, 7, 9.1 kārmukeṇopapannena vimalādityavarcasā /
MBh, 8, 8, 36.1 atha kārmukam ādāya mahājaladanisvanam /
MBh, 8, 9, 7.2 prativindhyaṃ tathā citraś citraketanakārmukaḥ //
MBh, 8, 10, 6.1 so 'nyat kārmukam ādāya vegaghnaṃ rukmabhūṣaṇam /
MBh, 8, 10, 11.2 śatrusaṃvaraṇaṃ kṛtvā dvidhā cicheda kārmukam //
MBh, 8, 13, 11.1 tato 'sya pārthaḥ saguṇeṣukārmukaṃ cakarta bhallair dhvajam apy alaṃkṛtam /
MBh, 8, 15, 27.1 athārer lāghavaṃ dṛṣṭvā maṇḍalīkṛtakārmukaḥ /
MBh, 8, 17, 66.1 so 'nyat kārmukam ādāya samare vegavattaram /
MBh, 8, 18, 26.2 vyahanat kārmukaṃ rājā tūṇīraṃ caiva sarvaśaḥ //
MBh, 8, 18, 66.2 kṣurapreṇa sutīkṣṇena kārmukaṃ cicchide balī //
MBh, 8, 19, 23.1 dhvajānāṃ chidyamānānāṃ kārmukāṇāṃ ca saṃyuge /
MBh, 8, 19, 41.1 ṣaṣṭhena ca dhvajaṃ rājñaḥ saptamena ca kārmukam /
MBh, 8, 20, 12.2 anyat kārmukam ādāya dharmaputraś camūmukhe //
MBh, 8, 20, 13.1 duryodhanasya cicheda dhvajaṃ kārmukam eva ca /
MBh, 8, 22, 3.1 eko nivātakavacān avadhīd divyakārmukaḥ /
MBh, 8, 24, 104.3 kavacāni ca śastrāṇi kārmukaṃ ca pitāmaha //
MBh, 8, 24, 116.1 tasmin sthite tadā rājan kruddhe vidhṛtakārmuke /
MBh, 8, 31, 55.1 sārathir yasya vārṣṇeyo gāṇḍīvaṃ yasya kārmukam /
MBh, 8, 32, 46.1 suṣeṇo bhīmasenasya chittvā bhallena kārmukam /
MBh, 8, 33, 19.1 tataḥ prahasyādhirathir vidhunvānaḥ sa kārmukam /
MBh, 8, 33, 27.2 prahasya puruṣendrasya śaraiś cicheda kārmukam //
MBh, 8, 33, 43.1 śaṅkhabherīninādaiś ca kārmukāṇāṃ ca nisvanaiḥ /
MBh, 8, 33, 69.2 vidhvastacarmakavacaṃ praviddhāyudhakārmukam //
MBh, 8, 34, 34.1 so 'nyat kārmukam ādāya sūtaputraṃ vṛkodaraḥ /
MBh, 8, 34, 37.1 sa kārmuke mahāvegaṃ bhārasādhanam uttamam /
MBh, 8, 39, 19.1 tataḥ punar ameyātmā dharmarājasya kārmukam /
MBh, 8, 40, 30.2 dhṛṣṭadyumnasya bhallena kruddhaś cicheda kārmukam //
MBh, 8, 42, 33.1 dhṛṣṭadyumno 'pi samare drauṇeś cicheda kārmukam /
MBh, 8, 42, 33.2 tad apāsya dhanuś chinnam anyad ādatta kārmukam /
MBh, 8, 42, 37.1 dhṛṣṭadyumnaṃ tu virathaṃ hatāśvaṃ chinnakārmukam /
MBh, 8, 44, 6.2 dhunvānāḥ kārmukāṇy ājau vikṣipantaś ca sāyakān //
MBh, 8, 50, 32.1 yena tvaṃ pīḍito bāṇair dṛḍham āyamya kārmukam /
MBh, 8, 51, 75.2 śrutvā karṇo vacaḥ krūraṃ tataś cicheda kārmukam //
MBh, 8, 57, 59.1 tathā tu tat tat sphurad āttakārmukaṃ tribhiḥ śarair yantṛśiraḥ kṣureṇa /
MBh, 8, 57, 60.2 subandhanaṃ kārmukam anyad ādade yathā mahāhipravaraṃ gires tathā //
MBh, 8, 60, 8.2 śikhaṇḍinaḥ kārmukaṃ sa dhvajaṃ ca chittvā śarābhyām ahanat sujātam //
MBh, 8, 60, 33.1 sa rājaputro 'nyad avāpya kārmukaṃ vṛkodaraṃ dvādaśabhiḥ parābhinat /
MBh, 8, 62, 34.2 śakuniśukavṛkāś ca krāthadevāvṛdhau ca dviradajaladaghoṣaiḥ syandanaiḥ kārmukaiś ca //
MBh, 8, 63, 79.2 sachatrakavacaṃ caiva saśaktiśarakārmukam //
MBh, 9, 3, 18.1 indrakārmukavajrābham indraketum ivocchritam /
MBh, 9, 7, 20.2 vidhunvan kārmukaṃ citraṃ bhāraghnaṃ vegavattaram //
MBh, 9, 9, 9.1 tau parasparam āsādya citrakārmukadhāriṇau /
MBh, 9, 9, 24.2 anyat kārmukam ādāya ratham āruhya vīryavān /
MBh, 9, 9, 42.3 so 'nyat kārmukam ādāya suṣeṇaṃ samayodhayat //
MBh, 9, 12, 6.2 vikṛṣya kārmukaṃ ghoraṃ vegaghnaṃ bhārasādhanam //
MBh, 9, 15, 62.1 so 'nyat kārmukam ādāya śalyaṃ śaraśataistribhiḥ /
MBh, 9, 15, 62.2 avidhyat kārmukaṃ cāsya kṣureṇa nirakṛntata //
MBh, 9, 16, 61.2 kārmukaṃ cāsya cicheda kṣurābhyāṃ dhvajam eva ca //
MBh, 9, 23, 14.1 tān samīpagatān dṛṣṭvā javenodyatakārmukān /
MBh, 9, 26, 28.1 tān prekṣya sahitān sarvāñ javenodyatakārmukān /
MBh, 10, 5, 35.1 kṣipraṃ saṃnaddhakavacau sakhaḍgāvāttakārmukau /
MBh, 10, 18, 8.1 tataḥ kruddho mahādevas tad upādāya kārmukam /
MBh, 10, 18, 9.1 tam āttakārmukaṃ dṛṣṭvā brahmacāriṇam avyayam /
MBh, 12, 4, 18.1 tato vidhanuṣaḥ kāṃścit kāṃścid udyatakārmukān /
MBh, 12, 125, 17.2 samādāya śaraśreṣṭhaṃ kārmukān niravāsṛjat //
MBh, 12, 125, 21.1 taṃ kārmukadharaṃ dṛṣṭvā śramārtaṃ kṣudhitaṃ tadā /
MBh, 12, 160, 3.1 viśīrṇe kārmuke rājan prakṣīṇeṣu ca vājiṣu /
MBh, 12, 272, 14.2 śilābhir vividhābhiśca kārmukaiśca mahāsvanaiḥ //
MBh, 14, 54, 16.1 bhīṣaṇaṃ baddhanistriṃśaṃ bāṇakārmukadhāriṇam /
MBh, 17, 1, 39.2 gāṇḍīvaṃ kārmukaśreṣṭhaṃ varuṇāyaiva dīyatām //
Rāmāyaṇa
Rām, Bā, 40, 3.2 teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam //
Rām, Ay, 14, 2.1 prāsakārmukabibhradbhir yuvabhir mṛṣṭakuṇḍalaiḥ /
Rām, Ay, 81, 23.2 atandribhir jñātibhir āttakārmukair mahendrakalpaṃ paripālayaṃs tadā //
Rām, Ay, 93, 19.1 śakrāyudhanikāśaiś ca kārmukair bhārasādhanaiḥ /
Rām, Ār, 3, 27.1 tatas tu tau kāñcanacitrakārmukau nihatya rakṣaḥ parigṛhya maithilīm /
Rām, Ār, 21, 21.1 śaktibhiḥ parighair ghorair atimātraiś ca kārmukaiḥ /
Rām, Ār, 24, 15.1 tato rāmaḥ susaṃkruddho maṇḍalīkṛtakārmukaḥ /
Rām, Ār, 27, 23.1 sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ /
Rām, Ār, 32, 7.2 na kārmukaṃ vikarṣantaṃ rāmaṃ paśyāmi saṃyuge //
Rām, Ār, 45, 43.1 tasmin sahasrākṣasamaprabhāve rāme sthite kārmukabāṇapāṇau /
Rām, Ki, 12, 1.2 pratyayārthaṃ mahātejā rāmo jagrāha kārmukam //
Rām, Ki, 19, 5.2 te sakārmukam ālokya rāmaṃ trastāḥ pradudruvuḥ //
Rām, Ki, 33, 19.1 na nūnam ikṣvākuvarasya kārmukāc cyutāñ śarān paśyasi vajrasaṃnibhān /
Rām, Su, 35, 66.1 samīkṣya taṃ saṃyati citrakārmukaṃ mahābalaṃ vāsavatulyavikramam /
Rām, Su, 44, 22.1 tatastu durdharo vīraḥ sarathaḥ sajjakārmukaḥ /
Rām, Su, 45, 2.1 sa tasya dṛṣṭyarpaṇasampracoditaḥ pratāpavān kāñcanacitrakārmukaḥ /
Rām, Su, 45, 11.2 avaikṣatākṣaḥ samudīrṇamānasaḥ sabāṇapāṇiḥ pragṛhītakārmukaḥ //
Rām, Su, 45, 16.2 udagracitrāyudhacitrakārmukaṃ jaharṣa cāpūryata cāhavonmukhaḥ //
Rām, Su, 45, 33.1 sa taṃ parityajya mahāratho rathaṃ sakārmukaḥ khaḍgadharaḥ kham utpatat /
Rām, Su, 46, 18.1 sa tasya rathanirghoṣaṃ jyāsvanaṃ kārmukasya ca /
Rām, Su, 46, 23.1 indrajit tu rathaṃ divyam āsthitaścitrakārmukaḥ /
Rām, Su, 46, 27.2 vikṛṣyamāṇasya ca kārmukasya niśamya ghoṣaṃ punar utpapāta //
Rām, Yu, 22, 41.1 rāvaṇaścāpi cikṣepa bhāsvaraṃ kārmukaṃ mahat /
Rām, Yu, 22, 42.1 idaṃ tat tava rāmasya kārmukaṃ jyāsamanvitam /
Rām, Yu, 23, 1.1 sā sītā tacchiro dṛṣṭvā tacca kārmukam uttamam /
Rām, Yu, 23, 38.1 antardhānaṃ tu tacchīrṣaṃ tacca kārmukam uttamam /
Rām, Yu, 35, 24.1 sa vīraśayane śiśye vijyam ādāya kārmukam /
Rām, Yu, 44, 2.1 krodhamūrchitarūpastu dhunvan paramakārmukam /
Rām, Yu, 47, 96.1 sa bāṇavarṣaṃ tu vavarṣa tīvraṃ rāmānujaḥ kārmukasamprayuktam /
Rām, Yu, 55, 97.2 visphārayāmāsa tadā kārmukaṃ puruṣarṣabhaḥ //
Rām, Yu, 59, 19.2 kārmukāṇi ca bhīmāni jyāśca kāñcanapiṅgalāḥ //
Rām, Yu, 61, 54.2 brahmāsanaṃ śaṃkarakārmukaṃ ca dadarśa nābhiṃ ca vasuṃdharāyāḥ //
Rām, Yu, 62, 30.1 tasya kārmukamuktaiśca śaraistatpuragopuram /
Rām, Yu, 62, 40.2 dīptaśūlagadākhaḍgaprāsatomarakārmukam //
Rām, Yu, 62, 42.2 vyāghūrṇitamahāśastraṃ bāṇasaṃsaktakārmukam //
Rām, Yu, 63, 13.2 abhidudrāva vegena kumbham udyatakārmukam //
Rām, Yu, 63, 24.2 abhipetuḥ susaṃkruddhāḥ kumbham udyatakārmukam //
Rām, Yu, 67, 18.2 tīkṣṇakārmukanārācaistīkṣṇastvindraripū raṇe //
Rām, Yu, 67, 20.1 imau tāviti saṃcintya sajyaṃ kṛtvā ca kārmukam /
Rām, Yu, 72, 22.2 jagrāha kārmukaṃ śreṣṭham anyad bhīmaparākramaḥ //
Rām, Yu, 72, 24.1 adya matkārmukonmukhāḥ śarā nirbhidya rāvaṇim /
Rām, Yu, 73, 15.1 sa bhīmakārmukaśaraḥ kṛṣṇāñjanacayopamaḥ /
Rām, Yu, 75, 5.1 adya matkārmukotsṛṣṭaṃ śaravarṣaṃ durāsadam /
Rām, Yu, 75, 6.1 adya vo māmakā bāṇā mahākārmukaniḥsṛtāḥ /
Rām, Yu, 75, 19.1 patriṇaḥ śitadhārāste śarā matkārmukacyutāḥ /
Rām, Yu, 80, 27.1 yat tadābhiprasannena saśaraṃ kārmukaṃ mahat /
Rām, Yu, 81, 25.1 bhramantīṃ kāñcanīṃ koṭiṃ kārmukasya mahātmanaḥ /
Rām, Yu, 81, 26.1 śarīranābhi sattvārciḥ śarāraṃ nemikārmukam /
Rām, Yu, 87, 11.2 samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam //
Rām, Yu, 88, 3.2 kārmukād dīpyamānāni vajrasārāṇi sarvaśaḥ //
Rām, Yu, 88, 7.2 kārmukād bhīmavegasya daśagrīvasya dhīmataḥ //
Rām, Yu, 88, 11.1 sa viddho daśabhir bāṇair mahākārmukaniḥsṛtaiḥ /
Rām, Yu, 91, 22.1 nirdadāha sa tān bāṇān rāmakārmukaniḥsṛtān /
Rām, Yu, 97, 14.2 vedaproktena vidhinā saṃdadhe kārmuke balī //
Rām, Yu, 97, 15.1 sa rāvaṇāya saṃkruddho bhṛśam āyamya kārmukam /
Rām, Yu, 97, 20.1 tasya hastāddhatasyāśu kārmukaṃ tat sasāyakam /
Rām, Utt, 21, 26.1 tataḥ pāśupataṃ divyam astraṃ saṃdhāya kārmuke /
Rām, Utt, 28, 45.2 śakraṃ kārmukavibhraṣṭaiḥ śaravarṣair avākirat //
Saundarānanda
SaundĀ, 1, 35.1 baddhagodhāṅgulītrāṇā hastaviṣṭhitakārmukāḥ /
SaundĀ, 13, 37.1 niyamājirasaṃsthena dhairyakārmukadhāriṇā /
SaundĀ, 17, 40.2 camūmukhasthān dhṛtakārmukāṃstrīnarīnivāristribhirāyasāgraiḥ //
Agnipurāṇa
AgniPur, 248, 19.2 kārmukaṃ gṛhya vāmena bāṇaṃ dakṣiṇakena tu //
AgniPur, 248, 20.2 guṇāntaṃ tu tataḥ kṛtvā kārmuke priyakārmukaḥ //
AgniPur, 248, 20.2 guṇāntaṃ tu tataḥ kṛtvā kārmuke priyakārmukaḥ //
AgniPur, 248, 24.1 niveśya kārmukaṃ nabhyāṃ nitambe śarasaṅkaraṃ /
Amarakośa
AKośa, 2, 549.2 dhanuścāpau dhanvaśarāsanakodaṇḍakārmukam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 15, 32.2 uttrāsavaktrakṣavathoḥ kharakārmukakarṣaṇāt //
Harivaṃśa
HV, 21, 19.2 ūcur asmajjayāya tvaṃ gṛhāṇa varakārmukam //
Harṣacarita
Harṣacarita, 1, 176.1 svapnāsāditadvitīyadarśanā cākarṇākṛṣṭakārmukeṇa manasi nirdayamatāḍyata makaraketunā //
Kirātārjunīya
Kir, 1, 44.2 vihāya lakṣmīpatilakṣma kārmukaṃ jaṭādharaḥ sañ juhudhīha pāvakam //
Kir, 3, 48.1 sa kṣattriyas trāṇasahaḥ satāṃ yas tat kārmukaṃ karmasu yasya śaktiḥ /
Kir, 3, 57.1 avilaṅghyavikarṣaṇaṃ paraiḥ prathitajyāravakarma kārmukam /
Kir, 12, 9.1 kavacaṃ sa bibhrad upavītapadanihitasajyakārmukaḥ /
Kir, 13, 35.1 tatra kārmukabhṛtaṃ mahābhujaḥ paśyati sma sahasā vanecaram /
Kir, 14, 53.2 sakṛd vikṛṣṭād atha kārmukān muneḥ śarāḥ śarīrād iti te 'bhimenire //
Kir, 16, 12.2 arkatviṣonmīlitam abhyudeti na khaṇḍam ākhaṇḍalakārmukasya //
Kir, 18, 16.1 sahaśaradhi nijaṃ tathā kārmukaṃ vapur atanu tathaiva saṃvarmitam /
Kumārasaṃbhava
KumSaṃ, 3, 4.2 yāvad bhavaty āhitasāyakasya matkārmukasyāsya nideśavartī //
KumSaṃ, 3, 55.2 nyāsīkṛtāṃ sthānavidā smareṇa maurvīṃ dvitīyām iva kārmukasya //
KumSaṃ, 4, 24.1 kva nu te hṛdayaṃgamaḥ sakhā kusumāyojitakārmuko madhuḥ /
Kāvyālaṃkāra
KāvyAl, 2, 23.2 niryānto maṇḍayantīme śakrakārmukakānanam //
KāvyAl, 2, 42.1 śakracāpagrahādatra darśitaṃ kila kārmukam /
Liṅgapurāṇa
LiPur, 1, 65, 74.2 sakārmuko mahābāhurmahāghoro mahātapāḥ //
LiPur, 1, 71, 161.3 rathaṃ ca sārathiṃ śaṃbhoḥ kārmukaṃ śaramuttamam //
LiPur, 1, 72, 23.1 śailendraḥ kārmukaṃ caiva jyā bhujaṅgādhipaḥ svayam /
LiPur, 1, 72, 26.1 evaṃ kṛtvā rathaṃ divyaṃ kārmukaṃ ca śaraṃ tathā /
LiPur, 1, 72, 102.1 tasmin sthite mahādeve rudre vitatakārmuke /
LiPur, 2, 5, 107.1 vakṣaḥsthale 'sya paśyāmi kare kārmukasāyakān /
Matsyapurāṇa
MPur, 11, 51.2 kārmukabhrūyugopetā tanutāmranakhāṅkurā //
MPur, 138, 11.1 kārmukāṇāṃ vikṛṣṭānāṃ babhūvurdāruṇā ravāḥ /
MPur, 150, 96.1 dhyātvāstraṃ gāruḍaṃ divyaṃ bāṇaṃ saṃdhāya kārmuke /
MPur, 150, 97.1 prathamaṃ kārmukāttasya niścerurdhūmarājayaḥ /
MPur, 151, 10.1 asambhrānto raṇe viṣṇuratha jagrāha kārmukam /
MPur, 151, 11.1 tato'bhisaṃdhya daityāṃstānākarṇākṛṣṭakārmukaḥ /
MPur, 151, 24.1 dṛḍhaṃ bhārasahaṃ sāramanyadādāya kārmukam /
MPur, 153, 1.2 tamālokya palāyantaṃ vibhraṣṭadhvajakārmukam /
MPur, 153, 75.1 śatakraturadīnātmā dṛḍhamādhatta kārmukam /
MPur, 153, 77.1 anyatkārmukamādāya vegavadbhārasādhanam /
Sūryasiddhānta
SūrSiddh, 2, 62.1 tatkārmukam udakkrāntau dhanaśanī pṛthaksthite /
Viṣṇupurāṇa
ViPur, 5, 20, 16.2 rakṣisainyaṃ nikṛtyobhau niṣkrāntau kārmukālayāt //
ViPur, 5, 34, 19.2 nistriṃśarṣṭigadāśūlaśaktikārmukaśālinā //
ViPur, 6, 6, 21.2 provāca krodhatāmrākṣaḥ samāropitakārmukaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 17, 4.2 meghagambhīrayā vācā samāropitakārmukaḥ //
BhāgPur, 4, 19, 26.2 indrāya kupito bāṇamādattodyatakārmukaḥ //
BhāgPur, 4, 26, 4.1 cacāra mṛgayāṃ tatra dṛpta ātteṣukārmukaḥ /
Bhāratamañjarī
BhāMañj, 1, 645.1 te prāhurbhāsamakhilaṃ paśyāmaḥ svaṃ ca kārmukam /
BhāMañj, 1, 870.2 arciṣāmiva saṃghātaḥ kumāraḥ sāsikārmukaḥ //
BhāMañj, 1, 898.2 rathamāruhya dordaṇḍamaṇḍalīkṛtakārmukaḥ //
BhāMañj, 1, 1019.1 adhṛṣyaṃ kārmukaṃ yatra rādhāyantraṃ ca pārṣataḥ /
BhāMañj, 1, 1058.1 nādhikaṃ sehire kartuṃ kārmukaṃ girigauravam /
BhāMañj, 1, 1062.1 kārmukābhimukhe tasmiṃllajjitā jagadurdvijāḥ /
BhāMañj, 1, 1225.2 na bhetavyamiti kṣipramavadatkārmukonmukhaḥ //
BhāMañj, 1, 1339.3 kiṃtu karmakṣamaṃ nāsti kārmukaṃ samarocitam //
BhāMañj, 6, 270.1 tato nirantarairbāṇairbhīṣmakārmukanirgataiḥ /
BhāMañj, 6, 403.1 ayaṃ jetā bhṛgubhuvaḥ kārmukapraṇayī tava /
BhāMañj, 6, 451.1 iti vādinamabhyetya maṇḍalīkṛtakārmukaḥ /
BhāMañj, 6, 460.1 iti vādini gāṅgeye śithilīkṛtakārmuke /
BhāMañj, 6, 471.1 jagrāha prahasanbhīṣmaḥ kṣaṇaṃ sthagitakārmukaḥ /
BhāMañj, 7, 121.2 chattraṃ dhvajaṃ kārmukaṃ ca bhallaiścicheda nirvyathaḥ //
BhāMañj, 7, 199.2 sakārmuko na śakyo 'yaṃ sakhaḍgarathakaṅkaṭaḥ //
BhāMañj, 7, 202.2 sa tānāpatato vīrānmaṇḍalīkṛtakārmukaḥ //
BhāMañj, 7, 297.1 tasyāstravarṣiṇastūrṇaṃ chittvā kārmukamarjunaḥ /
BhāMañj, 7, 346.2 cakre suyodhanaṃ chinnarathasārathikārmukam //
BhāMañj, 7, 378.2 dīptasiṃhadhvajaḥ śrīmānghananirghoṣakārmukaḥ //
BhāMañj, 7, 442.1 ākarṇya kārmukaravaṃ nanāda pramadākulaḥ /
BhāMañj, 7, 447.1 cakāra vimukhaṃ kṛttadhvajasyandanakārmukam /
BhāMañj, 7, 463.2 abhyadhāvatpṛthuśarajvālājaṭilakārmukam //
BhāMañj, 7, 559.1 visphuranmaulikeyūrahemasāyakakārmukāḥ /
BhāMañj, 7, 560.2 droṇakārmukanirghoṣaiḥ pṛthivī samakampata //
BhāMañj, 8, 25.2 avahāraṃ dināpāye cakruḥ śithilakārmukāḥ //
BhāMañj, 8, 159.2 dhuryo 'haṃ kārmukabhṛtāmityātmānamuvāca ca //
BhāMañj, 8, 167.1 ghoraṃ tatkarma bhīmasya dṛṣṭvā srastāsikārmukāḥ /
Garuḍapurāṇa
GarPur, 1, 48, 6.2 caturaśraṃ kārmukābhaṃ vartulaṃ kamalākṛti //
Kathāsaritsāgara
KSS, 2, 3, 68.1 tatkālaṃ prakaṭībhūya sa rājākṛṣṭakārmukaḥ /
KSS, 4, 1, 24.2 prāṇaiḥ śaśāpa taṃ pāṇḍuṃ viṣaṇṇaṃ muktakārmukam //
Kṛṣiparāśara
KṛṣiPar, 1, 27.2 jalaṃ śatāḍhaṃ harikārmuke 'rdhaṃ vadanti kanyāmṛgayoraśītim //
Āryāsaptaśatī
Āsapt, 2, 68.2 jyākārmukayoḥ kaścid guṇabhūtaḥ kaścid api bhartā //
Śukasaptati
Śusa, 26, 2.13 sa kṣatriyastrāṇasahaḥ satāṃ yastatkārmukaṃ karmasu yasya śaktiḥ /
Dhanurveda
DhanV, 1, 57.1 ārāmukhenaiva carma kṣurapreṇa ca kārmukam /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //