Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dhanurveda

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7280
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanurvedaḥ
agnir uvāca / (1.1) Par.?
catuṣpādaṃ dhanurvedaṃ vede pañcavidhaṃ dvija / (1.2) Par.?
rathanāgāśvapattīnāṃ yodhāṃścāśritya kīrtitaṃ // (1.3) Par.?
yanmuktaṃ pāṇimuktaṃ muktasaṃdhāritaṃ tathā / (2.1) Par.?
amuktaṃ bāhuyuddhaṃ ca pañcadhā tat prakīrtitaṃ // (2.2) Par.?
tatra śastrāstrasampattyā dvividhaṃ parikīrtitaṃ / (3.1) Par.?
ṛjumāyāvibhedena bhūyo dvividhamucyate // (3.2) Par.?
kṣepiṇīcāpayantrādyair yantramuktaṃ prakīrtitaṃ / (4.1) Par.?
śilātomarayantrādyaṃ pāṇimuktaṃ prakīrtitaṃ // (4.2) Par.?
muktasaṃdhāritaṃ jñeyaṃ prāsādyamapi yadbhavet / (5.1) Par.?
khaḍgādikam amuktaṃ ca niyuddhaṃ vigatāyudhaṃ // (5.2) Par.?
kuryādyogyāni prātrāṇi yoddhumicchurjitaśramaḥ / (6.1) Par.?
dhanuḥśreṣṭhāni yuddhāni prāsamadhyāni tāni ca // (6.2) Par.?
tāni khaḍgajaghanyāni bāhupratyavarāṇi ca / (7.1) Par.?
dhanurvede gururvipraḥ prokto varṇadvayasya ca // (7.2) Par.?
yuddhādhikāraḥ śūdrasya svayaṃ vyāpādi śikṣayā / (8.1) Par.?
deśasthaiḥ śaṅkarai rājñaḥ kāryā yuddhe sahāyatā // (8.2) Par.?
aṅguṣṭhagulphapāṇyaṅghyaḥ śliṣṭāḥ syuḥ sahitā yadi / (9.1) Par.?
dṛṣṭaṃ samapadaṃ sthānametallakṣaṇatas tathā // (9.2) Par.?
bāhyāṅgulisthitau pādau stabdhajānubalāvubhau / (10.1) Par.?
trivitastyantarāsthānam etad vaiśākham ucyate // (10.2) Par.?
haṃsapaṅktyākṛtisame dṛśyete yatra jānunī / (11.1) Par.?
caturvitastivicchinne tadetanmaṇḍalaṃ smṛtaṃ // (11.2) Par.?
halākṛtimayaṃ yacca stabdhajānūrudakṣiṇaṃ / (12.1) Par.?
vitastyaḥ pañca vistāre tadālīḍhaṃ prakīrtitaṃ // (12.2) Par.?
etadeva viparyastaṃ pratyālīḍhamiti smṛtaṃ / (13.1) Par.?
tiryagbhūto bhavedvāmo dakṣiṇo 'pi bhavedṛjuḥ // (13.2) Par.?
gulphau pārṣṇigrahau caiva sthitau pañcāṅgulāntarau / (14.1) Par.?
sthānaṃ jātaṃ bhavedetad dvādaśāṅgulamāyataṃ // (14.2) Par.?
ṛjujānurbhavedvāmo dakṣiṇaḥ suprasāritaḥ / (15.1) Par.?
athavā dakṣiṇaṃ jānu kubjaṃ bhavati niścalaṃ // (15.2) Par.?
daṇḍāyato bhavedeṣa caraṇaḥ saha jānunā / (16.1) Par.?
evaṃ vikaṭamuddiṣṭaṃ dvihastāntaramāyataṃ // (16.2) Par.?
jānunī dviguṇe syātāmuttānau caraṇāvubhau / (17.1) Par.?
anena vidhiyogena sampuṭaṃ parikīrtitaṃ // (17.2) Par.?
kiṃcid vivartitau pādau samadaṇḍāyatau sthirau / (18.1) Par.?
dṛṣṭameva yathānyāyaṃ ṣoḍaśāṅgulamāyataṃ // (18.2) Par.?
svastikenātra kurvīta praṇāmaṃ prathamaṃ dvija / (19.1) Par.?
kārmukaṃ gṛhya vāmena bāṇaṃ dakṣiṇakena tu // (19.2) Par.?
vaiśākhe yadi vā jāte sthitau vāpyathavāyatau / (20.1) Par.?
guṇāntaṃ tu tataḥ kṛtvā kārmuke priyakārmukaḥ // (20.2) Par.?
adhaḥkaṭiṃ tu dhanuṣaḥ phaladeśaṃ tu patriṇaḥ / (21.1) Par.?
dharaṇyāṃ sthāpayitvā tu tolayitvā tathaiva ca // (21.2) Par.?
bhujābhyāmatra kuñjābhyāṃ prakoṣṭhābhyāṃ śubhavrata / (22.1) Par.?
yasya bāṇaṃ dhanuḥ śreṣṭhaṃ puṅgadeśe ca patriṇaḥ // (22.2) Par.?
vinyāso dhanuś caiva dvādaśāṅgulamantaraṃ / (23.1) Par.?
jyayā viśiṣṭaḥ kartavyo nātihīno na cādhikaḥ // (23.2) Par.?
niveśya kārmukaṃ nabhyāṃ nitambe śarasaṅkaraṃ / (24.1) Par.?
utkṣipedutthitaṃ hastamantareṇākṣikarṇayoḥ // (24.2) Par.?
pūrveṇa muṣṭinā grāhyastanāgre dakṣiṇe śaraḥ / (25.1) Par.?
haraṇaṃ tu tataḥ kṛtvā śīghraṃ pūrvaṃ prasārayet // (25.2) Par.?
nābhyantarā naiva bāhyā nordhvakā nādharā tathā / (26.1) Par.?
na ca kubjā na cottānā na calā nātiveṣṭitā // (26.2) Par.?
samā sthairyaguṇopetā pūrvadaṇḍamiva sthitā / (27.1) Par.?
chādayitvā tato lakṣyaṃ pūrveṇānena muṣṭinā // (27.2) Par.?
urasā tūtthito yantā trikoṇavinatasthitaḥ / (28.1) Par.?
srastāṃśo niścalagrīvo mayūrāñcitamastakaḥ // (28.2) Par.?
lalāṭanāsāvaktrāṃsāḥ kuryur aśvasamambhavet / (29.1) Par.?
antaraṃ tryaṅgulaṃ jñeyaṃ cibukasyāṃsakasya ca // (29.2) Par.?
prathamaṃ tryaṅgulaṃ jñeyaṃ dvitīye dvyaṅgulaṃ smṛtaṃ / (30.1) Par.?
tṛtīye 'ṅgulam uddiṣṭam āyataṃ cibukāṃsayoḥ // (30.2) Par.?
gṛhītvā sāyakaṃ puṅkhāttarjanyāṅguṣṭhakena tu / (31.1) Par.?
anāmayā punargṛhya tathā madhyamayāpi ca // (31.2) Par.?
tāvadākarṣayedvegād yāvad bāṇaḥ supūritaḥ / (32.1) Par.?
evaṃvidham upakramya moktavyaṃ vidhivat khagaṃ // (32.2) Par.?
dṛṣṭimuṣṭihataṃ lakṣyaṃ bhindyād bāṇena suvrataḥ / (33.1) Par.?
muktvā tu paścimaṃ hastaṃ kṣipedvegena pṛṣṭhataḥ // (33.2) Par.?
etaducchedamicchanti jñātavyaṃ hi tvayā dvija / (34.1) Par.?
kūrparaṃ tadadhaḥ kāryamākṛṣya tu dhanuṣmatā // (34.2) Par.?
ūrdhvaṃ vimuktake kārye lakṣaśliṣṭaṃ tu madhyamaṃ / (35.1) Par.?
śreṣṭhaṃ prakṛṣṭaṃ vijñeyaṃ dhanuḥśāstraviśāradaiḥ // (35.2) Par.?
jyeṣṭhastu sāyako jñeyo bhaveddvādaśamuṣṭayaḥ / (36.1) Par.?
ekādaśa tathā kanīyāndaśamuṣṭayaḥ // (36.2) Par.?
caturhastaṃ dhanuḥ śreṣṭhaṃ trayaḥ sārdhaṃ tu madhyamaṃ / (37.1) Par.?
kanīyastu trayaḥ proktaṃ nityameva padātinaḥ // (37.2) Par.?
aśve rathe gaje śreṣṭhe tadeva parikīrtitaṃ // (38.1) Par.?
ity āgneye mahāpurāṇe dhanurvedo nāma aṣṭacatvāriṃśadadhikadviśatatamo 'dhyāyaḥ // (39.1) Par.?
Duration=0.16384220123291 secs.