Occurrences

Aitareyabrāhmaṇa
Bhāradvājagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Aṣṭādhyāyī
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 20, 4.0 pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pade vi yat pavitraṃ dhiṣaṇā atanvateti pūtavantaḥ prāṇās ta ime 'vāñco retasyo mūtryaḥ purīṣya ity etān evāsmiṃs tad dadhāti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 5, 8.2 agnir devānām adhipatiḥ purīṣyo havyavāhanaḥ /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 3, 3.1 ye 'gnayaḥ purīṣyāḥ praviṣṭāḥ pṛthivīm anu /
Kāṭhakasaṃhitā
KS, 7, 11, 17.0 annaṃ me purīṣya pāhi //
KS, 7, 11, 36.0 annaṃ me purīṣyājugupaḥ //
KS, 19, 2, 33.0 pṛthivyās sadhasthād agniṃ purīṣyam aṅgirasvad ābhareti //
KS, 19, 2, 37.0 agniṃ purīṣyam aṅgirasvad acchema iti brūyād yena saṃgaccheta //
KS, 19, 4, 22.0 bhartam agniṃ purīṣyam iti purīṣyo hy eṣa //
KS, 19, 4, 22.0 bhartam agniṃ purīṣyam iti purīṣyo hy eṣa //
KS, 19, 4, 25.0 purīṣyo 'si viśvabharā iti purīṣyo hy eṣa viśvabharāḥ //
KS, 19, 4, 25.0 purīṣyo 'si viśvabharā iti purīṣyo hy eṣa viśvabharāḥ //
KS, 20, 1, 69.0 māteva putraṃ pṛthivī purīṣyam ity ṛtubhir evainaṃ dīkṣayitvartubhir vimuñcati //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 1, 5.8 gāyatreṇa chandasā pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara /
MS, 2, 7, 2, 7.1 agniṃ purīṣyam aṅgirasvad ābhara /
MS, 2, 7, 2, 7.2 agniṃ purīṣyam aṅgirasvad acchemaḥ /
MS, 2, 7, 2, 7.3 agniṃ purīṣyam aṅgirasvad bhariṣyāmaḥ //
MS, 2, 7, 2, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmi /
MS, 2, 7, 2, 19.3 śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmaḥ //
MS, 2, 7, 3, 2.2 vyacasvatī saṃvasethāṃ bhartam agniṃ purīṣyam //
MS, 2, 7, 3, 4.1 purīṣyo 'si viśvabharāḥ /
MS, 2, 7, 4, 7.2 pṛthur bhava suṣadas tvam agneḥ purīṣyavāhanaḥ //
MS, 2, 7, 4, 9.2 bharann agniṃ purīṣyaṃ mā pādy āyuṣaḥ purā //
MS, 2, 7, 4, 11.2 agniṃ purīṣyam aṅgirasvad bharāmaḥ //
MS, 2, 7, 7, 6.2 purīṣyaḥ purupriyo agne tvaṃ tarā mṛdhaḥ //
MS, 2, 7, 11, 5.1 purīṣyāso agnayaḥ pravaṇena sajoṣasaḥ /
MS, 2, 7, 11, 8.2 agne purīṣyādhipā bhava tvaṃ nā iṣam ūrjaṃ yajamānāya dhehi //
MS, 2, 7, 11, 9.1 tvam agne purīṣyo rayimān puṣṭimān asi /
MS, 2, 7, 11, 10.2 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonā abhār ukhā /
MS, 2, 7, 16, 11.2 vaiśvānaraṃ brahmaṇā viśvavyacasaṃ stomasya dhāman nidadhe purīṣyam //
Taittirīyasaṃhitā
TS, 5, 1, 2, 42.1 pṛthivyāḥ sadhasthād agnim purīṣyam aṅgirasvad acchehīti āha //
TS, 5, 1, 2, 44.1 agnim purīṣyam aṅgirasvad acchema iti āha //
TS, 5, 1, 2, 49.1 agnim purīṣyam aṅgirasvad bhariṣyāma iti valmīkavapām upatiṣṭhate //
TS, 5, 1, 2, 51.1 agnim purīṣyam aṅgirasvad bharāma iti āha //
TS, 5, 1, 5, 66.1 bharann agnim purīṣyam iti āha //
TS, 5, 2, 4, 11.1 māteva putram pṛthivī purīṣyam ity āha //
TS, 5, 5, 7, 30.0 ye 'gnayaḥ purīṣyāḥ praviṣṭāḥ pṛthivīm anu //
Vaitānasūtra
VaitS, 2, 1, 14.1 purīṣyo 'si viśvabharāḥ /
VaitS, 5, 1, 9.1 purīṣyo 'sīty abhimṛśyamānam //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 40.1 ayam agniḥ purīṣyo rayimān puṣṭivardhanaḥ /
VSM, 3, 40.2 agne purīṣyābhi dyumnam abhi saha āyacchasva //
VSM, 11, 9.2 ādade gāyatreṇa chandasāṅgirasvat pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara traiṣṭubhena chandasāṅgirasvat //
VSM, 11, 16.1 pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara /
VSM, 11, 16.2 agniṃ purīṣyam aṅgirasvad acchemaḥ /
VSM, 11, 16.3 agniṃ purīṣyam aṅgirasvad bhariṣyāmaḥ //
VSM, 11, 28.2 pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvat khanāmi /
VSM, 11, 28.4 śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvat khanāmaḥ //
VSM, 11, 30.2 vyacasvatī saṃvasāthāṃ bhṛtam agniṃ purīṣyam //
VSM, 11, 32.1 purīṣyo 'si viśvabharā atharvā tvā prathamo niramanthad agne /
VSM, 11, 46.2 bharann agniṃ purīṣyaṃ mā pādy āyuṣaḥ purā /
VSM, 11, 47.2 agniṃ purīṣyam aṅgirasvad bharāmaḥ /
VSM, 11, 72.2 purīṣyaḥ purupriyo 'gne tvaṃ tarā mṛdhaḥ //
VSM, 12, 50.1 purīṣyāso agnayaḥ prāvaṇebhiḥ sajoṣasaḥ /
VSM, 12, 58.2 agne purīṣyādhipā bhava tvaṃ na iṣam ūrjaṃ yajamānāya dhehi //
VSM, 12, 59.1 agne tvaṃ purīṣyo rayimān puṣṭimāṁ asi /
VSM, 12, 61.1 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonāv abhār ukhā /
Vārāhaśrautasūtra
VārŚS, 2, 1, 1, 8.1 agniṃ purīṣyam aṅgirasvad acchema iti puruṣam āyāntam anumantrayate yena saṃgaccheta //
VārŚS, 2, 1, 1, 21.1 tayor mṛdaṃ saṃbharati purīṣyo 'sīti yajur uttarābhir gāyatrībhir brāhmaṇasyottarābhis triṣṭubbhī rājanyasyottarābhir jagatībhir vaiśyasya //
VārŚS, 2, 1, 3, 5.2 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonau bibhartūkhām /
Āpastambaśrautasūtra
ĀpŚS, 16, 2, 5.0 agniṃ purīṣyam aṅgirasvad acchehīti japati //
ĀpŚS, 16, 2, 6.0 agniṃ purīṣyam aṅgirasvad acchema iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 2, 7.0 agniṃ purīṣyam aṅgirasvad bhariṣyāma iti valmīkavapām ā sūryasyodetos tām uddhatyopatiṣṭhate //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 3, 13.0 agniṃ purīṣyam aṅgirasvad bharāma iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 10, 8.1 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonau bhariṣyaty ukhā /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 8, 18.1 prathamasyām upasadi vṛttāyāṃ preṣitaḥ purīṣyacitaye 'nvāha hotā dīkṣitaś cet //
ĀśvŚS, 4, 8, 20.1 paścāt padamātre 'vasthāyābhihiṅkṛtya purīṣyāso agnaya iti trir upāṃśu sapraṇavām //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 7.8 purīṣya iti vai tam āhur yaḥ śriyaṃ gacchati /
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 2, 9.2 pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti pṛthivyā upasthād agnim paśavyam agnivad ābharety etat tad enam ajenānvicchati //
ŚBM, 6, 3, 3, 3.2 agnim purīṣyam aṅgirasvad acchema ity agnim paśavyam agnivad acchema ityetat //
ŚBM, 6, 3, 3, 4.2 agnim purīṣyamaṅgirasvadbhariṣyāma ity agnim paśavyam agnivadbhariṣyāma ityetat tad enamanaddhāpuruṣeṇānvicchati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 14.2 agnim purīṣyamaṅgirasvadbharāma ity agnim paśavyamagnivadbharāma ityetat tadenam anaddhāpuruṣeṇa saṃbharati //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
Ṛgveda
ṚV, 3, 22, 4.1 purīṣyāso agnayaḥ prāvaṇebhiḥ sajoṣasaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 65.0 kavyapurīṣapurīṣyeṣu ñyuṭ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 15, 4.1 ayam agniḥ purīṣyo rayimān puṣṭivardhanaḥ /
ŚāṅkhŚS, 2, 15, 4.2 agne purīṣyābhi dyumnam abhi saha ā yacchasva /