Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kātyāyanaśrautasūtra
Vaikhānasagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Yogasūtrabhāṣya
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Narmamālā
Rasamañjarī
Rājanighaṇṭu
Ānandakanda
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 10, 8, 43.1 puṇḍarīkaṃ navadvāraṃ tribhir guṇebhir āvṛtam /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 3, 6.2 yathā māhārajanaṃ vāso yathā pāṇḍvāvikaṃ yathendragopo yathāgnyarcir yathā puṇḍarīkaṃ yathā sakṛdvidyuttam /
BĀU, 6, 3, 6.17 diśām ekapuṇḍarīkam asi /
BĀU, 6, 3, 6.18 ahaṃ manuṣyāṇām ekapuṇḍarīkaṃ bhūyāsam iti /
Chāndogyopaniṣad
ChU, 1, 6, 7.1 tasya yathā kapyāsaṃ puṇḍarīkam evam akṣiṇī /
ChU, 8, 1, 1.1 atha yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ /
ChU, 8, 1, 2.1 taṃ ced brūyur yad idam asmin brahmapure daharaṃ puṇḍarīkaṃ veśma daharo 'sminn antarākāśaḥ kiṃ tad atra vidyate yad anveṣṭavyaṃ yad vāva vijijñāsitavyam iti /
Gopathabrāhmaṇa
GB, 1, 1, 39, 21.0 athāprīṃgnigamo bhavati tasmād vai vidvān puruṣam idaṃ puṇḍarīkam iti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 8, 5.0 pratīṣṭi puṇḍarīkāṇi prayacchati //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 18, 4.0 hṛdayapuṇḍarīkaṃ vediḥ //
Āpastambaśrautasūtra
ĀpŚS, 18, 20, 14.1 apodīkṣāyāḥ sthāne dvādaśapuṇḍarīkāṃ srajaṃ pratimuñcate //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 7.2 vāgvai sarasvatī vācaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad vācaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 8.2 tvaṣṭā vai rūpāṇāmīṣṭe tvaṣṭraiva tadrūpairvaruṇo 'nusamasarpat tatho evaiṣa etattvaṣṭraiva rūpairanusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 10.2 indriyaṃ vai vīryamindra indriyeṇaiva tadvīryeṇa varuṇo 'nusamasarpat tatho evaiṣa etadindriyeṇaiva vīryeṇānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 11.2 brahma vai bṛhaspatirbrahmaṇaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad brahmaṇaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 12.2 sa yenaivaujasemāḥ prajā varuṇo 'gṛhṇāttenaiva tadojasā varuṇo 'nusamasarpat teno evaiṣa tadojasānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 13.2 tatra pañca puṇḍarīkāṇyupaprayacchati tāṃ dvādaśapuṇḍarīkāṃ srajaṃ pratimuñcate sā dīkṣā tayā dīkṣayā dīkṣate //
ŚBM, 5, 4, 5, 13.2 tatra pañca puṇḍarīkāṇyupaprayacchati tāṃ dvādaśapuṇḍarīkāṃ srajaṃ pratimuñcate sā dīkṣā tayā dīkṣayā dīkṣate //
Ṛgveda
ṚV, 10, 142, 8.2 hradāś ca puṇḍarīkāṇi samudrasya gṛhā ime //
Arthaśāstra
ArthaŚ, 2, 12, 2.1 parvatānām abhijñātoddeśānāṃ bilaguhopatyakālayanagūḍhakhāteṣvantaḥ prasyandino jambūcūtatālaphalapakvaharidrābhedaguḍaharitālamanaḥśilākṣaudrahiṅgulukapuṇḍarīkaśukamayūrapattravarṇāḥ savarṇodakauṣadhiparyantāścikkaṇā viśadā bhārikāśca rasāḥ kāñcanikāḥ //
Buddhacarita
BCar, 8, 6.1 sapuṇḍarīkairapi śobhitaṃ jalairalaṃkṛtaṃ puṣpadharairnagairapi /
Carakasaṃhitā
Ca, Sū., 4, 15.1 priyaṅgvanantāmrāsthikaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakesarāṇīti daśemāni purīṣasaṃgrahaṇīyāni bhavanti jambuśallakītvakkacchurāmadhūkaśālmalīśrīveṣṭakabhṛṣṭamṛtpayasyotpalatilakaṇā iti daśemāni purīṣavirajanīyāni bhavanti ambvāmraplakṣavaṭakapītanoḍumbarāśvatthabhallātakāśmantakasomavalkā iti daśemāni mūtrasaṃgrahaṇīyāni bhavanti padmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatramadhukapriyaṅgudhātakīpuṣpāṇīti daśemāni mūtravirajanīyāni bhavanti vṛkṣādanīśvadaṃṣṭrāvasukavaśirapāṣāṇabhedadarbhakuśakāśagundretkaṭamūlānīti daśemāni mūtravirecanīyāni bhavantīti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 25, 49.3 tadyathā surāsauvīratuṣodakamaireyamedakadhānyāmlāḥ ṣaḍ dhānyāsavā bhavanti mṛdvīkākharjūrakāśmaryadhanvanarājādanatṛṇaśūnyaparūṣakābhayāmalakamṛgaliṇḍikājāmbavakapitthakuvalabadarakarkandhūpīlupriyālapanasanyagrodhāśvatthaplakṣakapītanodumbarājamodaśṛṅgāṭakaśaṅkhinīphalāsavāḥ ṣaḍviṃśatirbhavanti vidārigandhāśvagandhākṛṣṇagandhāśatāvarīśyāmātrivṛddantīdravantībilvorubūkacitrakamūlair ekādaśa mūlāsavā bhavanti śālapriyakāśvakarṇacandanasyandanakhadirakadarasaptaparṇārjunāsanārimedatindukakiṇihīśamīśuktiśiṃśapāśirīṣavañjaladhanvanamadhūkaiḥ sārāsavā viṃśatirbhavanti padmotpalanalikakumudasaugandhikapuṇḍarīkaśatapatramadhūkapriyaṅgudhātakīpuṣpair daśa puṣpāsavā bhavanti ikṣukāṇḍekṣvikṣuvālikāpuṇḍrakacaturthāḥ kāṇḍāsavā bhavanti paṭolatāḍakapatrāsavau dvau bhavataḥ tilvakalodhrailavālukakramukacaturthāstvagāsavā bhavanti śarkarāsava eka eveti /
Ca, Nid., 5, 8.1 tato 'nantaraṃ kuṣṭhānyabhinirvartante teṣāmidaṃ vedanāvarṇasaṃsthānaprabhāvanāmaviśeṣavijñānaṃ bhavati tadyathā rūkṣāruṇaparuṣāṇi viṣamavisṛtāni kharaparyantāni tanūnyudvṛttabahistanūni suptavatsuptāni hṛṣitalomācitāni nistodabahulāny alpakaṇḍūdāhapūyalasīkāny āśugatisamutthānāny āśubhedīni jantumanti kṛṣṇāruṇakapālavarṇāni ca kapālakuṣṭhānīti vidyāt tāmrāṇi tāmrakhararomarājībhiravanaddhāni bahalāni bahubahalapūyaraktalasīkāni kaṇḍūkledakothadāhapākavantyāśugatisamutthānabhedīni sasaṃtāpakrimīṇi pakvodumbaraphalavarṇānyaudumbarakuṣṭhānīti vidyāt snigdhāni gurūṇyutsedhavanti ślakṣṇasthirapītaparyantāni śuklaraktāvabhāsāni śuklaromarājīsantānāni bahubahalaśuklapicchilasrāvīṇi bahukledakaṇḍūkrimīṇi saktagatisamutthānabhedīni parimaṇḍalāni maṇḍalakuṣṭhāni vidyāt paruṣāṇyaruṇavarṇāni bahirantaḥśyāvāni nīlapītatāmrāvabhāsānyāśugatisamutthānānyalpakaṇḍūkledakrimīṇi dāhabhedanistodapākabahulāni śūkopahatopamavedanānyutsannamadhyāni tanuparyantāni karkaśapiḍakācitāni dīrghaparimaṇḍalānyṛṣyajihvākṛtīni ṛṣyajihvānīti vidyāt śuklaraktāvabhāsāni raktaparyantāni raktarājīsirāsaṃtatāny utsedhavanti bahubahalaraktapūyalasīkāni kaṇḍūkrimidāhapākavantyāśugatisamutthānabhedīni puṇḍarīkapalāśasaṃkāśāni puṇḍarīkāṇīti vidyāt paruṣāruṇāni viśīrṇabahistanūnyantaḥsnigdhāni śuklaraktāvabhāsāni bahūnyalpavedanānyalpakaṇḍūdāhapūyalasīkāni laghusamutthānānyalpabhedakrimīṇyalābupuṣpasaṅkāśāni sidhmakuṣṭhānīti vidyāt kākaṇantikāvarṇānyādau paścāttu sarvakuṣṭhaliṅgasamanvitāni pāpīyasā sarvakuṣṭhaliṅgasaṃbhavenānekavarṇāni kākaṇānīti vidyāt /
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Lalitavistara
LalVis, 7, 1.3 puṣkariṇīṣu cotpalapadmakumudapuṇḍarīkāṇyabhyudgatāni kuḍmalībhūtāni na puṣpanti sma /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 138, 17.2 prāsādaśayanāṃ nityaṃ puṇḍarīkāntaraprabhām //
MBh, 1, 162, 8.2 aspṛśan mukuṭaṃ rājñaḥ puṇḍarīkasugandhinā //
MBh, 1, 189, 9.3 samāsīnāste sametā mahābalā bhāgīrathyāṃ dadṛśuḥ puṇḍarīkam //
MBh, 3, 79, 14.2 tam ṛte puṇḍarīkākṣaṃ kāmyakaṃ nātibhāti me //
MBh, 3, 81, 17.3 puṇḍarīkam avāpnoti kṛtaśauco bhaven naraḥ //
MBh, 3, 81, 69.1 śuklapakṣe daśamyāṃ tu puṇḍarīkaṃ samāviśet /
MBh, 3, 81, 69.2 tatra snātvā naro rājan puṇḍarīkaphalaṃ labhet //
MBh, 3, 82, 24.2 puṇḍarīkam avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 82, 99.2 puṇḍarīkam avāpnoti sūryalokaṃ ca gacchati //
MBh, 3, 82, 105.2 puṇḍarīkam avāpnoti viṣṇulokaṃ ca gacchati //
MBh, 3, 84, 4.3 triyugau puṇḍarīkākṣau vāsudevadhanaṃjayau //
MBh, 3, 155, 49.2 kumudaiḥ puṇḍarīkaiś ca tathā kokanadotpalaiḥ /
MBh, 3, 179, 13.1 kumudaiḥ puṇḍarīkaiś ca śītavāridharāḥ śivāḥ /
MBh, 3, 184, 6.2 akardamā mīnavatyaḥ sutīrthā hiraṇmayair āvṛtāḥ puṇḍarīkaiḥ //
MBh, 3, 192, 24.1 yadi me bhagavān prītaḥ puṇḍarīkanibhekṣaṇaḥ /
MBh, 5, 68, 6.1 puṇḍarīkaṃ paraṃ dhāma nityam akṣayam akṣaram /
MBh, 5, 150, 20.1 uṣṇīṣāṇi niyacchantaḥ puṇḍarīkanibhaiḥ karaiḥ /
MBh, 7, 64, 36.1 puṇḍarīkavanānīva vidhvastāni samantataḥ /
MBh, 7, 72, 7.1 puṇḍarīkavanānīva vidhvastāni samantataḥ /
MBh, 7, 124, 2.1 pramṛjya vadanaṃ śubhraṃ puṇḍarīkasamaprabham /
MBh, 9, 8, 20.2 vyabhrājata mahārāja puṇḍarīkair ivāvṛtā //
MBh, 9, 41, 17.1 sāñjaliṃ tu tataḥ kṛtvā puṇḍarīkanibhekṣaṇā /
MBh, 9, 51, 5.1 subhrūḥ sā hyatha kalyāṇī puṇḍarīkanibhekṣaṇā /
MBh, 11, 17, 29.1 puṇḍarīkanibhā bhāti puṇḍarīkāntaraprabhā /
MBh, 11, 17, 29.1 puṇḍarīkanibhā bhāti puṇḍarīkāntaraprabhā /
MBh, 13, 105, 54.2 rathantaraṃ yatra bṛhacca gīyate yatra vedī puṇḍarīkaiḥ stṛṇoti /
MBh, 13, 110, 37.2 puṇḍarīkaprakāśaṃ ca vimānaṃ labhate naraḥ //
MBh, 14, 60, 34.2 mā śucaścapalākṣaṃ tvaṃ puṇḍarīkanibhekṣaṇe //
MBh, 14, 68, 13.2 puṇḍarīkapalāśākṣaṃ pureva capalekṣaṇam //
Rāmāyaṇa
Rām, Ay, 81, 2.2 puṇḍarīkaviśālākṣas taruṇaḥ priyadarśanaḥ //
Rām, Ay, 93, 26.1 siṃhaskandhaṃ mahābāhuṃ puṇḍarīkanibhekṣaṇam /
Rām, Ār, 18, 11.2 puṇḍarīkaviśālākṣau cīrakṛṣṇājināmbarau //
Rām, Ki, 29, 10.2 puṇḍarīkaviśālākṣī katham eṣā bhaviṣyati //
Rām, Su, 31, 3.2 puṇḍarīkapalāśābhyāṃ viprakīrṇam ivodakam //
Amarakośa
AKośa, 1, 300.2 puṇḍarīkaṃ sitāmbhojamatha raktasaroruhe //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 129.2 yaṣṭyāhvapuṇḍarīkeṇa tathā mocarasādibhiḥ //
AHS, Kalpasiddhisthāna, 4, 14.1 sitopalājīvakapadmareṇuprapauṇḍarīkotpalapuṇḍarīkaiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 102.2 bālāyāḥ śaśilekhāyāḥ puṇḍarīkākarā iva //
BKŚS, 27, 48.2 puṇḍarīkam ivāvāte mantharaṃ calitaṃ śiraḥ //
Daśakumāracarita
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
Divyāvadāna
Divyāv, 13, 376.1 tānyasya divyānyutpalapadmakumudapuṇḍarīkamandārakāṇi puṣpāṇi bhūtvā kāye nipatanti //
Divyāv, 17, 403.1 tāḥ puṣkiriṇyaḥ pūrṇāḥ śītalena vāriṇā kṣaudrakalpenāmbunā utpalapadmakumudapuṇḍarīkasaṃchannā vividhairjalajaiḥ śakunakairvalgusvarairmanojñasvaraiḥ kāmarūpibhir nikūjitāḥ //
Divyāv, 18, 331.1 tatra ca vividhāni jalajāni mālyāni ropitāni tadyathā utpalaṃ padmaṃ kumudaṃ puṇḍarīkaṃ sugandhikaṃ mṛdugandhikam //
Harṣacarita
Harṣacarita, 1, 32.1 atrāntare svayambhuvo 'bhyāśe samupaviṣṭā devī mūrtimatī pīyūṣaphenapaṭalapāṇḍuraṃ kalpadrumadukūlavalkalaṃ vasānā visatantumayenāṃśukenonnatastanamadhyabaddhagātrikāgranthiḥ tapobalanirjitatribhuvanajayapatākābhiriva tisṛbhir bhasmapuṇḍrakarājibhir virājitalalāṭājirā skandhāvalambinā sudhāphenadhavalena tapaḥprabhāvakuṇḍalīkṛtena gaṅgāsrotaseva yogapaṭṭakena viracitavaikakṣyakā savyena brahmotpattipuṇḍarīkamukulam iva sphaṭikakamaṇḍaluṃ kareṇa kalayantī dakṣiṇam akṣamālākṛtaparikṣepaṃ kambunirmitormikādanturitaṃ tarjanataraṅgitatarjanīkam utkṣipantī karam āḥ pāpa krodhopahata durātman ajña anātman ajña anātmajña brahmabandho munikheṭa apasada nirākṛta katham ātmaskhalitavilakṣaḥ surāsuramunimanujavṛndavandanīyāṃ tribhuvanamātaraṃ bhagavatīṃ sarasvatīṃ śaptumabhilaṣasi ityabhidadhānā roṣavimuktavetrāsanair oṅkāramukharitamukhair utkṣepadolāyamānajaṭābhārabharitadigbhiḥ parikarabandhabhramitakṛṣṇājināṭopacchāyāśyāmāyamānadivasair amarṣaniḥśvāsadolāpreṅkholitabrahmalokaiḥ somarasam iva svedavisaravyājena sravadbhiragnihotrapavitrabhasmasmeralalāṭaiḥ kuśatantucāmaracīracīvaribhir āṣāḍhibhiḥ praharaṇīkṛtakamaṇḍalumaṇḍalair mūrtaiś caturbhir vedaiḥ saha bṛsīmapahāya sāvitrī samuttasthau //
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Harṣacarita, 1, 201.1 dūrādeva ca dadhīcapremṇā sarasvatyā luṇṭhiteva manorathair ākṛṣṭeva kutūhalena pratyudgatevotkalikābhir āliṅgitevotkaṇṭhayā antaḥpraveśiteva hṛdayena snapitevānandāśrubhir vilipteva smitena vījitevocchvasitaiḥ ācchāditeva cakṣuṣā abhyarciteva vadanapuṇḍarīkeṇa sakhīkṛtevāśayā savidhamupayayau //
Kumārasaṃbhava
KumSaṃ, 8, 58.2 puṇḍarīkamukhi pūrvadiṅmukhaṃ kaitakair iva rajobhir āvṛtam //
Kāvyālaṃkāra
KāvyAl, 2, 76.2 ekāntaśubhraśyāme tu puṇḍarīkāsitotpale //
Kūrmapurāṇa
KūPur, 1, 12, 12.2 kanyāṃ ca puṇḍarīkākṣāṃ sarvaśobhāsamanvitām //
KūPur, 1, 47, 62.2 tanmadhye bhagavānekaḥ puṇḍarīkadaladyutiḥ /
KūPur, 2, 11, 39.1 hṛtpuṇḍarīke nābhyāṃ vā mūrdhni parvatamastake /
KūPur, 2, 36, 25.1 puṇḍarīkaṃ mahātīrthaṃ brāhmaṇairupasevitam /
Liṅgapurāṇa
LiPur, 1, 8, 91.2 dhyāyedvai puṇḍarīkasya karṇikāyāṃ samāhitaḥ //
LiPur, 1, 43, 17.2 hṛtpuṇḍarīke suṣire dhyātvā devaṃ triyaṃbakam //
LiPur, 1, 64, 19.1 vyomāṅgaṇastho'tha hariḥ puṇḍarīkanibhekṣaṇaḥ /
LiPur, 1, 71, 104.1 hṛtpuṇḍarīkasuṣire yogināṃ saṃsthitaḥ sadā /
LiPur, 1, 76, 32.1 puṇḍarīkājinaṃ dorbhyāṃ bibhrantaṃ kambukaṃ tathā /
LiPur, 1, 86, 63.1 hṛdayasyāsya madhye tu puṇḍarīkamavasthitam /
LiPur, 1, 98, 96.2 hṛtpuṇḍarīkamāsīnaḥ śuklaḥ śānto vṛṣākapiḥ //
LiPur, 2, 5, 23.1 hṛtpuṇḍarīkamadhyasthaṃ sūryamaṇḍalamadhyataḥ /
LiPur, 2, 54, 2.2 aṣṭottarasahasreṇa puṇḍarīkeṇa śaṅkaram //
Matsyapurāṇa
MPur, 22, 76.2 diṇḍipuṇyakaraṃ tadvatpuṇḍarīkapuraṃ tathā //
MPur, 161, 52.1 nalinaiḥ puṇḍarīkaiśca śatapattraiḥ sugandhibhiḥ /
Suśrutasaṃhitā
Su, Sū., 13, 12.2 tatra manaḥśilārañjitābhyām iva pārśvābhyāṃ pṛṣṭhe snigdhamudgavarṇā kapilā yakṛdvarṇā śīghrapāyinī dīrghatīkṣṇamukhī śaṅkumukhī mūṣikākṛtivarṇāniṣṭagandhā ca mūṣikā mudgavarṇā puṇḍarīkatulyavaktrā puṇḍarīkamukhī snigdhā padmapattravarṇāṣṭādaśāṅgulapramāṇā sāvarikā sā ca paśvarthe ityetā aviṣā vyākhyātāḥ //
Su, Sū., 13, 14.0 tatra saviṣamatsyakīṭadarduramūtrapurīṣakothajātāḥ kaluṣeṣvambhaḥsu ca saviṣāḥ padmotpalanalinakumudasaugandhikakuvalayapuṇḍarīkaśaivalakothajātā vimaleṣvambhaḥsu ca nirviṣāḥ //
Su, Sū., 38, 52.1 utpalaraktotpalakumudasaugandhikakuvalayapuṇḍarīkāṇi madhukaṃ ceti //
Su, Sū., 46, 530.1 divā vibuddhe hṛdaye jāgrataḥ puṇḍarīkavat /
Su, Nid., 5, 8.3 śleṣmaṇā puṇḍarīkapatraprakāśāni pauṇḍarīkāṇi atasīpuṣpavarṇāni tāmrāṇi vā visarpīṇi piḍakāvanti ca dadrukuṣṭhāni tayor dvayor apyutsannatā parimaṇḍalatā kaṇḍūścirotthānatvaṃ ceti sāmānyāni rūpāṇi //
Su, Śār., 4, 32.2 puṇḍarīkeṇa sadṛśaṃ hṛdayaṃ syādadhomukham /
Su, Utt., 47, 61.2 jātyutpalapriyakakeśarapuṇḍarīkapunnāganāgakaravīrakṛtopacāre //
Viṣṇupurāṇa
ViPur, 4, 3, 5.1 taiś ca gandharvavīryavidhūtair bhagavān aśeṣadeveśastavaśravaṇonmīlitonnidrapuṇḍarīkanayano jalaśayano nidrāvasānād vibuddhaḥ praṇipatyābhihitaḥ /
ViPur, 5, 17, 4.2 tatpuṇḍarīkanayanaṃ viṣṇordrakṣyāmyahaṃ mukham //
ViPur, 5, 18, 41.2 dadarśa kṛṣṇamakliṣṭaṃ puṇḍarīkāvataṃsakam //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 36.1, 1.2 hṛdayapuṇḍarīke dhārayato yā buddhisaṃvit buddhisattvaṃ hi bhāsvaram ākāśakalpam tatra sthitivaiśāradyāt /
YSBhā zu YS, 3, 1.1, 1.1 nābhicakre hṛdayapuṇḍarīke mūrdhni jyotiṣi nāsikāgre jihvāgre ity evamādiṣu deśeṣu bāhye vā viṣaye cittasya vṛttimātreṇa bandha iti dhāraṇā //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 314.1 paṅkajaṃ puṇḍarīkaṃ ca śatapattraṃ kuśeśayam /
Bhāgavatapurāṇa
BhāgPur, 11, 14, 36.1 hṛtpuṇḍarīkam antaḥstham ūrdhvanālam adhomukham /
Bhāratamañjarī
BhāMañj, 1, 801.1 uddaṇḍapuṇḍarīkeṣu himavanmānaseṣu ca /
BhāMañj, 1, 1025.2 uddaṇḍapuṇḍarīkāste vibabhuḥ kamalākarāḥ //
Garuḍapurāṇa
GarPur, 1, 83, 62.1 puṇḍarīkaṃ viṣṇulokaṃ prāpnuyātkoṭitīrthagaḥ /
Kathāsaritsāgara
KSS, 5, 2, 12.1 puṇḍarīkocchritacchattraṃ prollasaddhaṃsacāmaram /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 17.2 narasiṃho hṛṣīkeśaḥ puṇḍarīkanibhekṣaṇaḥ /
Narmamālā
KṣNarm, 3, 22.2 puṇḍarīkamukhī raṇḍā navayauvanamaṇḍitā //
Rasamañjarī
RMañj, 9, 13.1 kṣaudreṇa ca samaṃ pṛṣṭaṃ puṇḍarīkasya keśaram /
Rājanighaṇṭu
RājNigh, Kar., 8.1 atha kamalapuṇḍarīkāhvayakokanadāni padminī caiva /
RājNigh, Kar., 176.1 puṇḍarīkaṃ śvetapattraṃ sitābjaṃ śvetavārijam /
RājNigh, Kar., 177.1 puṇḍarīkaṃ himaṃ tiktaṃ madhuraṃ pittanāśanam /
Ānandakanda
ĀK, 1, 2, 29.2 kumudotpalakalhārapuṇḍarīkāṃbujotpalaiḥ //
Haribhaktivilāsa
HBhVil, 3, 106.2 satpuṇḍarīkanayanaṃ meghābhaṃ vaidyutāmbaram /
HBhVil, 5, 31.2 nānāvicitrarūpāṇi puṇḍarīkākṛtīni ca /
HBhVil, 5, 122.1 hṛdi hṛtpuṇḍarīkaṃ ca dviṣaṭdvyaṣṭadaśādikam /
HBhVil, 5, 205.8 pītāmbaradharaṃ kṛṣṇaṃ puṇḍarīkanibhekṣaṇam //
HBhVil, 5, 274.1 dakṣiṇordhve puṇḍarīkaṃ pāñcajanyam adhas tathā /
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 36.0 jalajānāmapi puṣpāṇāṃ vividhān gandhān ghrāyati tadyathā utpalapadmakumudapuṇḍarīkāṇāṃ gandhān ghrāyati //