Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14887
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
daśottarāṇi saṃsṛpāhavīṃṣi nirvapati // (1) Par.?
devayajanāntaram ekaikenotsarpati // (2) Par.?
śālāyāmantyam // (3) Par.?
sāvitrasārasvatatvāṣṭrapauṣṇaindrabārhaspatyavāruṇāgneyasaumyavaiṣṇavāni yathoktam // (4) Par.?
pratīṣṭi puṇḍarīkāṇi prayacchati // (5) Par.?
hiraṇmayāni vā // (6) Par.?
uttamāsu tisṛṣu pañca // (7) Par.?
teṣāṃ srajaṃ pratimuñcate // (8) Par.?
taddīkṣo bhavati // (9) Par.?
ekatantrau krayaikatvāt // (10) Par.?
nānā vāvabhṛthadīkṣāśrutibhyām // (11) Par.?
ekaṃ tv ānupūrvyayogāt // (12) Par.?
avabhṛthadīkṣābhyāso vacanāt // (13) Par.?
saptamyāṃ brahmāgārāt somam āhṛtyāsandyabhimarśanādi karoti // (14) Par.?
upasaddevatāhavīṃṣi nirvapaty upasadanta icchan yathoktam // (15) Par.?
pitāmahadaśagaṇaṃ somapānāṃ saṃkhyāya sarpaṇam // (16) Par.?
savitreti vānuvākam uktvā // (17) Par.?
daśa daśaikaikaṃ camasam anu bhakṣayanti // (18) Par.?
yajamānasya rājanyāḥ // (19) Par.?
brāhmaṇā vā śruteḥ // (20) Par.?
tulyāḥ saṃkhyāyogāt // (21) Par.?
brahmaṇe dadāty aṃśuvad dakṣiṇā // (22) Par.?
hiraṇmayīṃ srajam udgātre // (23) Par.?
rukmaṃ hotre // (24) Par.?
hiraṇmayau prākāśāv adhvaryubhyām // (25) Par.?
aśvaṃ prastotre vaśāṃ maitrāvaruṇāya // (26) Par.?
ṛṣabhaṃ brāhmaṇācchaṃsine vāsasī neṣṭāpotṛbhyām anyataratoyuktaṃ yavācitam acchāvākāya gām agnīdhe // (27) Par.?
abhiṣecanīyānte keśavapanārthe nivartanaṃ saṃvatsaram // (28) Par.?
bhūmyanadhiṣṭhānaṃ ca // (29) Par.?
anupānatkasya yāvajjīvam // (30) Par.?
Duration=0.03962516784668 secs.