Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
Atharvaveda (Śaunaka)
AVŚ, 2, 9, 2.2 abhūd u putrāṇāṃ pitā nṛṇāṃ ca bhagavattamaḥ //
AVŚ, 3, 23, 3.2 bhavāsi putrāṇāṃ mātā jātānāṃ janayāś ca yān //
AVŚ, 6, 131, 3.2 tatas tvaṃ punar āyasi putrāṇāṃ no asaḥ pitā //
AVŚ, 7, 7, 1.1 diteḥ putrāṇām aditer akāriṣam ava devānāṃ bṛhatām anarmaṇām /
Bṛhadāraṇyakopaniṣad
BĀU, 2, 4, 5.3 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
BĀU, 4, 5, 6.4 na vā are putrāṇāṃ kāmāya putrāḥ priyā bhavanty ātmanas tu kāmāya putrāḥ priyā bhavanti /
Gopathabrāhmaṇa
GB, 2, 3, 9, 6.0 tasmād u ya eva pitā putrāṇāṃ sūrkṣati sa śreṣṭho bhavati //
Jaiminigṛhyasūtra
JaimGS, 1, 8, 8.0 evam eva pravāsād etya putrāṇāṃ mūrdhānam upajighrati //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 51, 5.1 so 'gnim abravīt tvaṃ vai me jyeṣṭhaḥ putrāṇām asi /
JUB, 1, 55, 2.1 tasmād uta striyo madhu nāśnanti putrāṇām idaṃ vrataṃ carāma iti vadantīḥ //
Jaiminīyaśrautasūtra
JaimŚS, 7, 6.0 amuṣya pitāmuṣya piteti putrāṇāṃ yathājātam //
Kauśikasūtra
KauśS, 7, 10, 18.0 yasyedam ā rajo 'tharvāṇaṃ aditir dyaur diteḥ putrāṇām bṛhaspate savitar ity abhyuditaṃ brahmacāriṇaṃ bodhayati //
Kāṭhakasaṃhitā
KS, 6, 4, 11.0 kaniṣṭhas tv asya putrāṇām ardhuko bhavati //
KS, 6, 4, 14.0 sarveṣāṃ vai pitā putrāṇām ṛddhiṃ kāmayate //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 9, 2.1 diteḥ putrāṇām aditer akāriṣam uruśarmaṇāṃ bṛhatāṃ varūthinām /
Taittirīyabrāhmaṇa
TB, 2, 3, 11, 4.13 tasmācchuśrūṣuḥ putrāṇāṃ hṛdyatamaḥ /
Vārāhaśrautasūtra
VārŚS, 3, 4, 3, 46.1 bhūr iti haritān mahiṣy abhiṣekārharājaputrāṇāṃ duhitṛśatena saha //
Āpastambaśrautasūtra
ĀpŚS, 6, 7, 7.1 yaṃ kāmayeta putrāṇām ayam ṛdhnuyād iti taṃ prati pūrṇam unnayet //
ĀpŚS, 6, 22, 1.3 tantur asi tato mā chitthā asau svasti te 'stv asau svasti te 'stv asau svasti te 'stv iti putrāṇāṃ nāmāni gṛhṇāti tristrir ekaikasya /
Śatapathabrāhmaṇa
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
Arthaśāstra
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
Aṣṭasāhasrikā
ASāh, 2, 1.4 pañca ca śuddhāvāsānāṃ devaputrāṇāṃ sahasrāṇi tasyāmeva parṣadi saṃnipatitāni saṃniṣaṇṇānyabhūvan /
ASāh, 2, 7.1 atha khalu tatra parṣadi keṣāṃciddevaputrāṇāmetadabhūt yāni tāni yakṣāṇāṃ yakṣabhāṣitāni yakṣarutāni yakṣapadāni yakṣamantritāni yakṣapravyāhṛtāni tāni vijñāyante jalpyamānāni /
ASāh, 2, 7.3 atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāmimamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma na vijñāyate na vijñāyate idaṃ devaputrāḥ /
ASāh, 2, 8.1 atha khalu teṣāṃ devaputrāṇāṃ punarevaitadabhūt uttānīkariṣyati bata ayamāryasubhūtiḥ /
ASāh, 2, 8.5 atha khalvāyuṣmān subhūtirbuddhānubhāvena punar api teṣāmeva devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma tena hi devaputrāḥ yaḥ srotaāpattiphalaṃ prāptukāmaḥ srotaāpattiphale sthātukāmaḥ sa nemāṃ kṣāntim anāgamya peyālam /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 2, 9.1 atha khalu punar api teṣāṃ devaputrāṇāmetadabhavat kiṃrūpā asya āryasubhūter dhārmaśravaṇikā eṣṭavyāḥ atha khalvāyuṣmān subhūtirbuddhānubhāvena teṣāṃ devaputrāṇāṃ cetasaiva cetaḥparivitarkamājñāya tān devaputrānāmantrayate sma māyānirmitasadṛśā hi devaputrā mama dhārmaśravaṇikā eṣṭavyāḥ /
ASāh, 3, 12.15 te te kauśika bodhisattvā mahāsattvā ye avinivartanīyāyāṃ bodhisattvabhūmau sthitvā anuttarāṃ samyaksaṃbodhimabhisaṃbudhya anyeṣāmadhyāśayasampannānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca prajñāpāramitāyāṃ śikṣamāṇānāṃ ghaṭamānānāṃ prajñāpāramitāmupadiśanti ca uddiśanti /
ASāh, 3, 17.1 punaraparaṃ kauśika imāṃ prajñāpāramitām udgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ manasi kurvatāṃ samanvāharatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ vā tannidānaṃ bahavo dṛṣṭadhārmikā guṇāḥ pratikāṅkṣitavyāḥ /
ASāh, 3, 17.5 upasaṃkrāntānāṃ ca teṣāṃ rājñāṃ vā rājaputrāṇāṃ vā rājamantriṇāṃ vā rājamahāmātrāṇāṃ vā ālapitukāmatā bhaviṣyati abhibhāṣitukāmatā bhaviṣyati pratisaṃmoditavyaṃ ca te maṃsyante /
ASāh, 3, 17.7 tasmāttarhi kauśika ye 'pi te vyālasarīsṛpakāntāramadhyagatāḥ teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ vā manuṣyā vā amanuṣyā vā avatāraprekṣiṇo 'vatāragaveṣiṇaḥ te 'pi teṣāṃ kauśika avatāraṃ na lapsyante sthāpayitvā pūrvakarmavipākam //
ASāh, 3, 31.9 arthikānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca saṃvibhāgaṃ kariṣyāmi mama ca pareṣāṃ ca kalyāṇasattvānāṃ buddhanetrīmahācakṣuravaikalyatā bhaviṣyatīti /
ASāh, 6, 14.1 atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati /
ASāh, 6, 14.2 atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣair divyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantam abhyavākirannabhiprākiran /
ASāh, 9, 3.1 evamukte āyuṣmān subhūtirbhagavantametadavocat sulabdhā bata lābhāsteṣāṃ bhagavan kulaputrāṇāṃ kuladuhitṝṇāṃ ca yeṣāmiyaṃ prajñāpāramitā śrotrāvabhāsamapyāgamiṣyati prāgeva ya udgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti /
ASāh, 10, 16.4 āścaryaṃ bhagavan syādyadenāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bahavo'ntarāyā utpadyeran /
ASāh, 10, 16.6 bahavaḥ subhūte antarāyā imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhaviṣyati /
ASāh, 10, 16.7 tatkasya hetoḥ tathā hi subhūte imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate'ntarāyaṃ kartum /
ASāh, 10, 18.1 atha khalvāyuṣmān śāriputro bhagavantametadavocat yadā bhagavan imāṃ prajñāpāramitāmudgṛhṇatāṃ dhārayatāṃ vācayatāṃ paryavāpnuvatāṃ pravartayatāṃ deśayatāmupadiśatāmuddiśatāṃ svādhyāyatāṃ likhatāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca māraḥ pāpīyānautsukyamāpatsyate antarāyakaraṇāya tadā kathametarhi bhagavan kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca kasya cānubhāvena bhagavaṃste kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca evamukte bhagavānāyuṣmantaṃ śāriputrametadavocat buddhānāṃ śāriputra bhagavatāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāmanubhāvena te kulaputrāḥ kuladuhitaraśca imāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyantyupadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca tathatvāya śikṣiṣyante tathatvāya pratipatsyante tathatvāya yogamāpatsyante /
ASāh, 10, 18.4 na hi śāriputra buddhasamanvāhṛtānāṃ buddhaparigṛhītānāṃ ca kulaputrāṇāṃ kuladuhitṝṇāṃ ca śakyamantarāyaṃ kartum //
ASāh, 10, 22.6 tatkasya hetoḥ tathā hi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca mayaiva sarvajñatāpratisaṃyuktaiva kathā kṛtā /
ASāh, 10, 22.15 tatkasya hetoḥ anumoditaṃ hi śāriputra mayā teṣāṃ bodhisattvayānikānāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca cittena cittaṃ vyavalokya yairiyaṃ vāgbhāṣitā bodhāya caranto vayaṃ bahūni prāṇiśatāni bahūni prāṇisahasrāṇi bahūni prāṇiśatasahasrāṇi bahūni prāṇikoṭīśatāni bahūni prāṇikoṭīsahasrāṇi bahūni prāṇikoṭīśatasahasrāṇi bahūni prāṇikoṭīniyutaśatasahasrāṇi anuttarāyāṃ samyaksaṃbodhau prasthāpayiṣyāmaḥ saṃdarśayiṣyāmaḥ samādāpayiṣyāmaḥ samuttejayiṣyāmaḥ saṃpraharṣayiṣyāmaḥ saṃprabhāvayiṣyāmaḥ saṃbodhaye pratiṣṭhāpayiṣyāma iti avinivartanīyān kariṣyāma iti /
ASāh, 10, 23.3 ye tasmin kāle imāṃ gambhīrāṃ prajñāpāramitāmudgrahīṣyanti dhārayiṣyanti vācayiṣyanti paryavāpsyanti pravartayiṣyanti deśayiṣyanti upadekṣyantyuddekṣyanti svādhyāsyanti likhiṣyanti ca ye ca tasmin kāle āsāṃ ṣaṇṇāṃ pāramitānāṃ kṛtaśaḥ sarvasattvānāmarthāya udyogamāpadya anveṣiṣyante paryeṣiṣyante gaveṣiṣyante teṣāṃ ca kulaputrānāṃ kuladuhitṝṇāṃ ca anveṣamāṇānāṃ paryeṣamāṇānāṃ kecidgaveṣamāṇā bodhisattvā lapsyante kecinna lapsyante kecid agaveṣayanto 'pi lapsyante enāṃ gambhīrāṃ prajñāpāramitām /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 10, 24.1 evamukte āyuṣmān śāriputro bhagavantametadavocat ime eva kevalaṃ bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca ṣaṭpāramitāpratisaṃyuktāḥ sūtrāntā upapatsyante upanaṃsyante nānye bhagavānāha ye cānye'pi śāriputra gambhīrā gambhīrāḥ sūtrāntā bhaviṣyanti te'pi teṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca svayamevopapatsyante svayamevopanaṃsyante ca /
ASāh, 11, 1.1 atha khalu āyuṣmān subhūtirbhagavantametadavocat guṇā ime bhagavaṃsteṣāṃ kulaputrāṇāṃ kuladuhitṝṇāṃ ca bhagavatā parikīrtitāḥ /
Lalitavistara
LalVis, 1, 69.1 adhivāsayati sma bhagavāṃsteṣāṃ devaputrāṇāṃ tūṣṇībhāvena sadevakasya lokasyānukampāmupādāya //
LalVis, 6, 38.1 atha khalu tasyāṃ devaparṣadi keṣāṃciddevaputrāṇāmetadabhavad ye 'pi tāvaccāturmahārājakāyikā devāste 'pi tāvanmanuṣyāśrayagatatvena nirvidyāpakramanti /
LalVis, 6, 59.14 tato brahmaṇaḥ sahāpatestadanyeṣāṃ ca brahmakāyikānāṃ devaputrāṇāmevaṃ bhavati sma visarjitā vayaṃ bodhisattveneti /
LalVis, 7, 124.3 hanta gacchāmastamabhivandituṃ mānayituṃ pūjayitum abhistotum anyeṣāṃ ca mānābhibhūtānāṃ devaputrāṇāṃ mānamadadarpacchedanārtham /
Mahābhārata
MBh, 1, 2, 105.8 tyaktasya pāṇḍuputrāṇāṃ samīpagamanaṃ tathā /
MBh, 1, 2, 106.15 samīpaṃ pāṇḍuputrāṇāṃ vyāsasyāgamanaṃ tathā /
MBh, 1, 14, 10.2 kadrūśca labdhvā putrāṇāṃ sahasraṃ tulyatejasām //
MBh, 1, 61, 39.1 anāyuṣastu putrāṇāṃ caturṇāṃ pravaro 'suraḥ /
MBh, 1, 61, 83.7 dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya /
MBh, 1, 68, 47.5 pitṝṇāṃ yāni dṛśyante putrāṇāṃ santi tāni ca /
MBh, 1, 68, 61.2 jātakarmaṇi putrāṇāṃ tavāpi viditaṃ tathā //
MBh, 1, 80, 21.3 yo vānuvartī putrāṇāṃ sa putro dāyabhāg bhavet /
MBh, 1, 88, 12.30 yayātir mama putrāṇāṃ mātāmaha iti smṛtaḥ /
MBh, 1, 88, 12.37 putrāṇām iva pautrāṇāṃ dharmād adhigataṃ dhanam /
MBh, 1, 103, 9.4 gāndhārī kila putrāṇāṃ śataṃ lebhe varaṃ śubhā //
MBh, 1, 107, 8.1 sā vavre sadṛśaṃ bhartuḥ putrāṇāṃ śatam ātmanaḥ /
MBh, 1, 107, 16.1 śataṃ ca kila putrāṇāṃ vitīrṇaṃ me tvayā purā /
MBh, 1, 107, 31.1 śatam ekonam apyastu putrāṇāṃ te mahīpate /
MBh, 1, 107, 37.9 dhṛtarāṣṭrasya putrāṇām āditaḥ kathitaṃ tvayā /
MBh, 1, 108, 1.3 dhṛtarāṣṭrasya putrāṇām ānupūrvyeṇa kīrtaya //
MBh, 1, 116, 30.34 bhartuśca mama putrāṇāṃ mama caiva na saṃśayaḥ /
MBh, 1, 116, 30.35 kuntī samarthā putrāṇāṃ yogakṣemasya dhāraṇe /
MBh, 1, 116, 30.38 nāhaṃ tvam iva putrāṇāṃ samarthā dhāraṇe tathā /
MBh, 1, 116, 30.57 kunti drakṣyasi putrāṇāṃ pañcānām amitaujasām /
MBh, 1, 117, 26.1 putrāṇāṃ janma vṛddhiṃ ca vaidikādhyayanāni ca /
MBh, 1, 119, 26.2 madhyamaḥ pāṇḍuputrāṇāṃ nikṛtyā saṃnihanyatām /
MBh, 1, 131, 5.2 gamane pāṇḍuputrāṇāṃ jajñe tatra matir nṛpa //
MBh, 1, 137, 10.2 vināśaṃ pāṇḍuputrāṇāṃ vilalāpa suduḥkhitaḥ /
MBh, 1, 137, 15.2 udakaṃ pāṇḍuputrāṇāṃ dhṛtarāṣṭro 'mbikāsutaḥ //
MBh, 1, 137, 16.67 vināśe pāṇḍuputrāṇāṃ kṛto mativiniścayaḥ /
MBh, 1, 146, 22.2 na tu brāhmaṇa putrāṇāṃ viṣaye parivartitum /
MBh, 1, 192, 20.2 putrāṇāṃ ca tathā sarvaṃ vicitrābharaṇaṃ varam /
MBh, 1, 196, 8.1 tathā drupadaputrāṇāṃ sarveṣāṃ bharatarṣabha /
MBh, 1, 198, 3.1 yathaiva mama putrāṇām idaṃ rājyaṃ vidhīyate /
MBh, 1, 198, 3.2 tathaiva pāṇḍuputrāṇām idaṃ rājyaṃ na saṃśayaḥ //
MBh, 1, 198, 13.2 drupadasya ca putrāṇāṃ yathā dattāni kauravaiḥ /
MBh, 1, 198, 14.2 drupadaṃ pāṇḍuputrāṇāṃ saṃnidhau keśavasya ca //
MBh, 1, 198, 24.1 sa bhavān pāṇḍuputrāṇām ājñāpayatu māciram /
MBh, 1, 199, 22.5 dhṛtarāṣṭrasya putrāṇāṃ vadhūbhiḥ sahitā tadā /
MBh, 1, 199, 22.11 putrāṇāṃ mama pāñcālī mṛtyur evetyamanyata /
MBh, 1, 199, 25.55 jñātvā śokaṃ tu putrāṇāṃ dhṛtarāṣṭro 'bravīn nṛpam /
MBh, 2, 5, 39.8 kaccit teṣāṃ ca putrāṇāṃ vivāhaḥ kriyate tvayā /
MBh, 2, 64, 2.2 draupadī pāṇḍuputrāṇāṃ kṛṣṇā śāntir ihābhavat //
MBh, 2, 64, 3.2 pāñcālī pāṇḍuputrāṇāṃ naur eṣā pāragābhavat //
MBh, 2, 64, 4.3 strī gatiḥ pāṇḍuputrāṇām ityuvāca sudurmanāḥ //
MBh, 2, 65, 12.2 mitrāṇi draṣṭukāmena putrāṇāṃ ca balābalam //
MBh, 2, 72, 18.2 api śeṣaṃ bhaved adya putrāṇāṃ mama saṃjaya //
MBh, 3, 8, 3.2 viduraḥ pāṇḍuputrāṇāṃ suhṛd vidvān hite rataḥ //
MBh, 3, 10, 21.1 cirāya tava putrāṇāṃ śatam ekaś ca pārthiva /
MBh, 3, 11, 13.1 tatrāśrauṣaṃ mahārāja putrāṇāṃ tava vibhramam /
MBh, 3, 12, 14.1 pañcānāṃ pāṇḍuputrāṇām avijñāto mahāripuḥ /
MBh, 3, 12, 19.3 paśyatāṃ pāṇḍuputrāṇāṃ nāśayāmāsa vīryavān //
MBh, 3, 14, 4.2 putrāṇāṃ tava rājendra tvannimittam iti prabho //
MBh, 3, 32, 37.2 brahmā provāca putrāṇāṃ yad ṛṣir veda kaśyapaḥ //
MBh, 3, 46, 31.1 manye manyusamuddhūtāḥ putrāṇāṃ tava saṃyuge /
MBh, 3, 47, 3.1 kim āsīt pāṇḍuputrāṇāṃ vane bhojanam ucyatām /
MBh, 3, 48, 6.3 pradhakṣyanti raṇe pārthāḥ putrāṇāṃ mama vāhinīm //
MBh, 3, 49, 5.3 arjunaḥ pāṇḍuputrāṇāṃ yasmin prāṇāḥ pratiṣṭhitāḥ //
MBh, 3, 97, 19.1 sahasraṃ te 'stu putrāṇāṃ śataṃ vā daśasaṃmitam /
MBh, 3, 106, 7.1 ṣaṣṭis tāni sahasrāṇi putrāṇām amitaujasām /
MBh, 3, 106, 18.2 pituś ca te 'haṃ tyāgena putrāṇāṃ nidhanena ca /
MBh, 3, 124, 9.3 bhiṣajau devaputrāṇāṃ karmaṇā naivam arhataḥ //
MBh, 3, 193, 5.1 kuvalāśvasya putrāṇāṃ sahasrāṇyekaviṃśatiḥ /
MBh, 3, 195, 11.1 sahasrair ekaviṃśatyā putrāṇām arimardanaḥ /
MBh, 3, 234, 5.2 na śekuḥ pāṇḍuputrāṇāṃ samīpe parivartitum //
MBh, 3, 240, 34.2 na tathā pāṇḍuputrāṇāṃ snehavanto viśāṃ pate /
MBh, 3, 251, 5.3 pañcānāṃ pāṇḍuputrāṇāṃ mahiṣī saṃmatā bhṛśam //
MBh, 3, 251, 17.2 alaṃ te pāṇḍuputrāṇāṃ bhaktyā kleśam upāsitum //
MBh, 3, 282, 40.2 labdhaṃ pituḥ putraśataṃ putrāṇām ātmanaḥ śatam //
MBh, 3, 284, 26.2 hitārthaṃ pāṇḍuputrāṇāṃ khecarottama bhikṣitum //
MBh, 3, 284, 30.1 hitārthaṃ pāṇḍuputrāṇāṃ kuṇḍale me prayācitum /
MBh, 3, 285, 1.3 putrāṇām atha bhāryāṇām atho mātur atho pituḥ //
MBh, 4, 9, 8.2 pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ /
MBh, 4, 11, 6.2 pañcānāṃ pāṇḍuputrāṇāṃ jyeṣṭho rājā yudhiṣṭhiraḥ /
MBh, 4, 19, 10.1 mahiṣī pāṇḍuputrāṇāṃ duhitā drupadasya ca /
MBh, 4, 26, 8.1 yathāvat pāṇḍuputrāṇāṃ sarvārtheṣu dhṛtātmanām /
MBh, 4, 38, 4.2 asyāṃ hi pāṇḍuputrāṇāṃ dhanūṃṣi nihitānyuta //
MBh, 5, 5, 15.1 tacchrutvā pāṇḍuputrāṇāṃ samāgacchanmahad balam /
MBh, 5, 29, 32.2 mama priyaṃ dhṛtarāṣṭro 'kariṣyat putrāṇāṃ ca kṛtam asyābhaviṣyat //
MBh, 5, 34, 80.1 seyaṃ buddhiḥ parītā te putrāṇāṃ tava bhārata /
MBh, 5, 36, 47.3 mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati //
MBh, 5, 39, 20.1 vṛddhena hi tvayā kāryaṃ putrāṇāṃ tāta rakṣaṇam /
MBh, 5, 48, 34.1 anayo yo 'yam āgantā putrāṇāṃ te durātmanām /
MBh, 5, 49, 2.2 kasya svid bhrātṛputrāṇāṃ cintāsu mukham īkṣate //
MBh, 5, 50, 6.2 mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati //
MBh, 5, 50, 10.1 sarveṣāṃ mama putrāṇāṃ sa ekaḥ krūravikramaḥ /
MBh, 5, 50, 33.2 pravekṣyati raṇe senāṃ putrāṇāṃ me vṛkodaraḥ //
MBh, 5, 50, 35.2 pravekṣyati mahāsenāṃ putrāṇāṃ mama saṃjaya //
MBh, 5, 50, 60.1 avaśo 'haṃ purā tāta putrāṇāṃ nihate śate /
MBh, 5, 51, 15.2 gāṇḍīveddhaṃ dahetājau putrāṇāṃ mama vāhinīm //
MBh, 5, 52, 13.2 mandānāṃ mama putrāṇāṃ yuddhenāntaṃ kariṣyati //
MBh, 5, 56, 44.2 balavattāṃ saputrāṇāṃ dharmajñānāṃ mahātmanām //
MBh, 5, 57, 3.2 prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama //
MBh, 5, 63, 2.1 pañcānāṃ pāṇḍuputrāṇāṃ yat tejaḥ pramimīṣasi /
MBh, 5, 73, 20.2 manāṃsi pāṇḍuputrāṇāṃ majjayatyaplavān iva //
MBh, 5, 80, 22.2 mahiṣī pāṇḍuputrāṇāṃ pañcendrasamavarcasām //
MBh, 5, 80, 24.2 paśyatāṃ pāṇḍuputrāṇāṃ tvayi jīvati keśava //
MBh, 5, 87, 24.2 kuśalaṃ pāṇḍuputrāṇām apṛcchanmadhusūdanam //
MBh, 5, 88, 84.2 pravrājanaṃ ca putrāṇāṃ na me tad duḥkhakāraṇam //
MBh, 5, 114, 6.1 tatastava bhavitrīyaṃ putrāṇāṃ jananī śubhā /
MBh, 5, 126, 9.2 mahiṣī pāṇḍuputrāṇāṃ tathā vinikṛtā tvayā //
MBh, 5, 127, 40.2 datto 'ṃśaḥ pāṇḍuputrāṇāṃ bhedād bhītair ariṃdama //
MBh, 5, 127, 42.1 prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama /
MBh, 5, 144, 18.1 dhṛtarāṣṭrasya putrāṇām arthe yotsyāmi te sutaiḥ /
MBh, 5, 147, 30.2 vināśe tasya putrāṇām idaṃ rājyam ariṃdama /
MBh, 5, 149, 84.2 jayāya pāṇḍuputrāṇāṃ samājagmur mahīkṣitaḥ //
MBh, 5, 160, 22.1 bhrātṝṇāṃ nidhanaṃ dṛṣṭvā putrāṇāṃ ca suyodhana /
MBh, 5, 161, 12.2 jayāya pāṇḍuputrāṇāṃ yattastasthau raṇājire //
MBh, 5, 197, 11.2 mohayan dhṛtarāṣṭrasya putrāṇāṃ buddhinisravam //
MBh, 6, 2, 3.2 śocantam ārtaṃ dhyāyantaṃ putrāṇām anayaṃ tadā //
MBh, 6, 16, 24.3 tava rājendra putrāṇāṃ pāṇḍavānāṃ tathaiva ca //
MBh, 6, 17, 6.1 jayo 'stu pāṇḍuputrāṇām ityūcatur ariṃdamau /
MBh, 6, 18, 4.1 putrāṇāṃ tava durdharṣa pāṇḍavānāṃ tathaiva ca /
MBh, 6, BhaGī 1, 3.1 paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm /
MBh, 6, 41, 95.3 jagāma pāṇḍuputrāṇāṃ senāṃ viśrāvya dundubhim //
MBh, 6, 41, 100.1 gauravaṃ pāṇḍuputrāṇāṃ mānyānmānayatāṃ ca tān /
MBh, 6, 41, 103.2 vṛttaṃ tat pāṇḍuputrāṇāṃ ruruduste sagadgadāḥ //
MBh, 6, 52, 2.2 putrāṇāṃ te jayākāṅkṣī bhīṣmaḥ kurupitāmahaḥ //
MBh, 6, 52, 18.2 vadhārthaṃ tava putrāṇāṃ tatpakṣaṃ ye ca saṃgatāḥ //
MBh, 6, 55, 36.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 6, 61, 2.1 putrāṇāṃ ca parābhavaṃ śrutvā saṃjaya sarvaśaḥ /
MBh, 6, 61, 9.1 putrāṇāṃ vyasanaṃ manye dhruvaṃ prāptaṃ sudāruṇam /
MBh, 6, 61, 10.2 dhruvaṃ vināśaḥ samare putrāṇāṃ mama saṃjaya //
MBh, 6, 61, 19.1 sarvaṃ ca tad anādṛtya putrāṇāṃ tava kilbiṣam /
MBh, 6, 61, 22.3 putrāṇāṃ matam āsthāya jitānmanyasi pāṇḍavān //
MBh, 6, 65, 14.2 mohayan pāṇḍuputrāṇāṃ vyūḍhaṃ sainyaṃ mahāhave //
MBh, 6, 68, 9.2 putrāṇāṃ te rathānīkaṃ pratyudyātāḥ sudurjayāḥ //
MBh, 6, 73, 60.2 nāśaṃsata vadhaṃ vīraḥ putrāṇāṃ tava pārṣataḥ //
MBh, 6, 77, 19.1 tataḥ śabdo mahān āsīt putrāṇāṃ tava bhārata /
MBh, 6, 84, 34.1 tathaiva hi vadhārthāya putrāṇāṃ pāṇḍavo balī /
MBh, 6, 99, 41.2 pāṇḍavastavasaṃyuktāḥ putrāṇāṃ te sudāruṇāḥ //
MBh, 6, 102, 26.2 anīkaṃ pāṇḍuputrāṇāṃ hāhābhūtam acetanam //
MBh, 6, 103, 32.1 yaḥ śatruḥ pāṇḍuputrāṇāṃ macchatruḥ sa na saṃśayaḥ /
MBh, 6, 112, 62.1 nānāvidhānyanīkāni putrāṇāṃ te janādhipa /
MBh, 6, 114, 81.3 kiṃciccheṣe dinakare putrāṇāṃ tava paśyatām //
MBh, 7, 1, 8.2 putrāṇāṃ jayam ākāṅkṣan vilalāpāturo yathā //
MBh, 7, 1, 49.2 kṛtavānmama putrāṇāṃ jayāśāṃ saphalām api //
MBh, 7, 3, 2.2 jayāśāṃ tava putrāṇāṃ saṃbhagnāṃ śarma varma ca //
MBh, 7, 8, 14.1 mandānāṃ mama putrāṇāṃ jayāśā yasya vikrame /
MBh, 7, 9, 1.3 jaye nirāśaḥ putrāṇāṃ dhṛtarāṣṭro 'patat kṣitau //
MBh, 7, 9, 69.1 pārthānāṃ jayakāmaṃ taṃ putrāṇāṃ mama kaṇṭakam /
MBh, 7, 15, 12.2 tvadīyaiḥ pāṇḍuputrāṇāṃ devānām iva dānavaiḥ //
MBh, 7, 29, 34.1 nānāvidhānyanīkāni putrāṇāṃ tava bhārata /
MBh, 7, 33, 13.1 saṃghāto rājaputrāṇāṃ sarveṣām abhavat tadā /
MBh, 7, 38, 22.2 miṣatāṃ pāṇḍuputrāṇāṃ pāñcālānāṃ ca paśyatām /
MBh, 7, 40, 20.1 vadhyatāṃ rājaputrāṇāṃ krandatām itaretaram /
MBh, 7, 46, 12.2 putrāṇāṃ tava vīrāṇāṃ paśyatām avadhīd balī //
MBh, 7, 61, 7.1 stuvatāṃ nādya śrūyante putrāṇāṃ śibire mama /
MBh, 7, 61, 10.2 niveśanaṃ hatotsāhaṃ putrāṇāṃ mama lakṣaye //
MBh, 7, 61, 12.2 droṇaputraṃ maheṣvāsaṃ putrāṇāṃ me parāyaṇam //
MBh, 7, 61, 49.3 sarveṣāṃ samavetānāṃ putrāṇāṃ mama saṃjaya //
MBh, 7, 62, 13.2 tasyānubandhaḥ prāptastvāṃ putrāṇāṃ rājyakāmukam //
MBh, 7, 68, 48.3 dehebhyo rājaputrāṇāṃ nāgāśvarathasādinām //
MBh, 7, 70, 36.2 trayāṇāṃ tava putrāṇāṃ traya evānuyāyinaḥ //
MBh, 7, 73, 10.2 ācāryaṃ rājaputrāṇāṃ satataṃ śūramāninam //
MBh, 7, 76, 12.1 āśā balavatī rājan putrāṇām abhavat tava /
MBh, 7, 97, 4.1 kathaṃ ca mama putrāṇāṃ jīvatāṃ tatra saṃjaya /
MBh, 7, 102, 95.2 putrāṇāṃ tava vīrāṇāṃ yudhyatām avadhīt punaḥ //
MBh, 7, 102, 102.1 anuyāya tu kaunteyaḥ putrāṇāṃ te mahad balam /
MBh, 7, 107, 1.2 yasmiñ jayāśā satataṃ putrāṇāṃ mama saṃjaya /
MBh, 7, 107, 26.2 nirīkṣya tava putrāṇāṃ hāhākṛtam abhūd balam //
MBh, 7, 107, 38.2 kṛto mahānmahārāja putrāṇāṃ te janakṣayaḥ //
MBh, 7, 110, 25.1 svayaṃ vairaṃ mahat kṛtvā putrāṇāṃ vacane sthitaḥ /
MBh, 7, 112, 28.2 putrāṇāṃ tava rājendra pītvā śoṇitam udgatāḥ //
MBh, 7, 112, 39.1 pramukhe pāṇḍuputrāṇāṃ tava caiva viśāṃ pate /
MBh, 7, 112, 42.2 visṛjaṃstava putrāṇām antaṃ gacchati kaurava //
MBh, 7, 121, 41.2 putrāṇāṃ tava netrebhyo duḥkhād bahvapatajjalam //
MBh, 7, 122, 70.1 bhīmasenena tu vadhaḥ putrāṇāṃ te pratiśrutaḥ /
MBh, 7, 125, 33.2 ācāryaḥ pāṇḍuputrāṇām anujānātu no bhavān //
MBh, 7, 126, 17.1 putrāṇām iva caiteṣāṃ dharmam ācaratāṃ sadā /
MBh, 7, 127, 23.2 na tathā pāṇḍuputrāṇām evaṃ yuddham avartata //
MBh, 7, 132, 22.2 miṣataḥ kumbhayoneśca putrāṇāṃ ca tavānagha //
MBh, 7, 134, 18.2 piprīṣustava putrāṇāṃ saṃgrāmeṣvaparājitaḥ //
MBh, 7, 135, 15.3 cikīrṣustava putrāṇāṃ priyaṃ prāṇabhṛtāṃ varaḥ //
MBh, 7, 135, 18.2 pramukhe pāṇḍuputrāṇāṃ dhṛṣṭadyumnasya cābhibho //
MBh, 7, 140, 18.1 tathānyān pāṇḍuputrāṇāṃ samāyātānmahārathān /
MBh, 7, 141, 27.2 priyārthaṃ tava putrāṇāṃ rākṣasaṃ samavākirat //
MBh, 7, 142, 44.2 samprādravad balaṃ sarvaṃ putrāṇāṃ te viśāṃ pate //
MBh, 7, 144, 17.2 punar vivyādha viṃśatyā putrāṇāṃ priyakṛt tava //
MBh, 7, 145, 65.1 priyārthaṃ tava putrāṇāṃ didhakṣuḥ pāṇḍunandanān /
MBh, 7, 164, 55.1 āsaṃstu pāṇḍuputrāṇāṃ trayo 'jihmā mahārathāḥ /
MBh, 7, 165, 108.2 jayaiṣī pāṇḍuputrāṇām idaṃ vacanam abravīt //
MBh, 7, 169, 57.2 sumahat pāṇḍuputrāṇām āyāntyete hi kauravāḥ //
MBh, 8, 1, 20.1 yasmiñ jayāśāṃ putrāṇām amanyata sa pārthivaḥ /
MBh, 8, 4, 57.1 putrāṇāṃ rājyakāmānāṃ tvayā rājan hitaiṣiṇā /
MBh, 8, 5, 39.1 sa hi pāraṃ mahān āsīt putrāṇāṃ mama saṃjaya /
MBh, 8, 5, 43.1 sa hi vīro maheṣvāsaḥ putrāṇām abhayaṃkaraḥ /
MBh, 8, 20, 1.3 tavāhaṃ saṃjayāśrauṣaṃ putrāṇāṃ mama saṃkṣayam //
MBh, 8, 27, 62.2 sarveṣāṃ pāṇḍuputrāṇāṃ jayaḥ pārthe pratiṣṭhitaḥ /
MBh, 8, 28, 11.1 putrāṇāṃ tasya bālānāṃ kumārāṇāṃ yaśasvinām /
MBh, 8, 33, 68.2 putrāṇāṃ te mahat sainyam āsīd rājan parāṅmukham //
MBh, 8, 45, 23.1 paśyatāṃ te mahārāja putrāṇāṃ citrayodhinām /
MBh, 8, 45, 25.2 abhavad vyākulaṃ bhītaiḥ putrāṇāṃ te mahad balam //
MBh, 8, 59, 7.2 putrāṇāṃ te mahat sainyaṃ samarautsīd dhanaṃjayaḥ //
MBh, 8, 68, 46.2 ādāya tava putrāṇāṃ jayāśāṃ śarma varma ca //
MBh, 9, 7, 16.1 āśā balavatī rājan putrāṇāṃ te 'bhavat tadā /
MBh, 9, 7, 22.2 tasthau śūro mahārāja putrāṇāṃ te bhayapraṇut //
MBh, 9, 8, 43.1 vadhyamānā camūḥ sā tu putrāṇāṃ prekṣatāṃ tava /
MBh, 9, 12, 24.2 paśyatāṃ pāṇḍuputrāṇāṃ siṃhanādaṃ nanāda ca /
MBh, 9, 25, 5.2 mumoca niśitān bāṇān putrāṇāṃ tava marmasu //
MBh, 9, 28, 62.2 sarve vicukruśuḥ śrutvā putrāṇāṃ tava saṃkṣayam //
MBh, 9, 29, 4.1 niśamya pāṇḍuputrāṇāṃ tadā vijayināṃ svanam /
MBh, 9, 31, 20.1 putrāṇāṃ bharataśreṣṭha śakuneḥ saubalasya ca /
MBh, 9, 34, 2.2 na caiva pāṇḍuputrāṇāṃ gamiṣyāmi yathāgatam //
MBh, 10, 8, 62.1 drupadasya ca putrāṇāṃ pautrāṇāṃ suhṛdām api /
MBh, 10, 11, 5.2 tadā vināśaṃ putrāṇāṃ sarveṣāṃ vyathitābhavat //
MBh, 11, 8, 24.1 dhṛtarāṣṭrasya putrāṇāṃ yastu jyeṣṭhaḥ śatasya vai /
MBh, 11, 10, 22.2 bhayārtāḥ pāṇḍuputrāṇām āgaskṛtvā mahātmanām //
MBh, 11, 14, 22.1 śeṣe hyavasthite tāta putrāṇām antake tvayi /
MBh, 11, 18, 16.1 īrṣūṇāṃ mama putrāṇāṃ vāsudevāvarodhanam /
MBh, 11, 18, 18.1 śīrṣatrāṇāni caitāni putrāṇāṃ me mahītale /
MBh, 11, 23, 3.2 jayārthaṃ pāṇḍuputrāṇāṃ tathā tejovadhaḥ kṛtaḥ //
MBh, 11, 24, 25.2 kitavaṃ mama putrāṇāṃ vināśāyopaśikṣitam //
MBh, 11, 24, 26.2 vadhāya mama putrāṇām ātmanaḥ sagaṇasya ca //
MBh, 11, 24, 27.1 yathaiva mama putrāṇāṃ lokāḥ śastrajitāḥ prabho /
MBh, 11, 27, 3.1 putrāṇām āryakāṇāṃ ca patīnāṃ ca kurustriyaḥ /
MBh, 12, 16, 17.2 miṣatāṃ pāṇḍuputrāṇāṃ na tasya smartum arhasi //
MBh, 12, 26, 27.1 īṣad apyaṅga dārāṇāṃ putrāṇāṃ vā carāpriyam /
MBh, 12, 42, 2.1 dhṛtarāṣṭro dadau rājā putrāṇām aurdhvadehikam /
MBh, 12, 88, 30.1 nandāmi vaḥ prabhāvena putrāṇām iva codaye /
MBh, 12, 201, 12.2 putrāṇāṃ na ca te kaṃcid icchantyanyaṃ prajāpatim //
MBh, 12, 315, 51.2 dakṣasya daśa putrāṇāṃ sahasrāṇi prajāpateḥ //
MBh, 13, 12, 11.2 agniṣṭuṃ nāma iṣṭaṃ me putrāṇāṃ śatam aurasam //
MBh, 13, 12, 19.2 atṛpta iva putrāṇāṃ dārāṇāṃ ca dhanasya ca //
MBh, 13, 12, 20.3 abhiṣicya sa putrāṇāṃ śataṃ rājā vanaṃ gataḥ //
MBh, 13, 12, 21.2 tāpasenāsya putrāṇām āśrame 'pyabhavacchatam //
MBh, 13, 12, 30.2 putrāṇāṃ dve śate brahman kālena vinipātite //
MBh, 13, 31, 8.1 hehayasya tu putrāṇāṃ daśasu strīṣu bhārata /
MBh, 13, 47, 57.1 jātānāṃ samavarṇāsu putrāṇām aviśeṣataḥ /
MBh, 13, 118, 11.1 śvasatāṃ ca śṛṇomyevaṃ goputrāṇāṃ pracodyatām /
MBh, 14, 55, 3.1 sarveṣām ṛṣiputrāṇām eṣa cāsīnmanorathaḥ /
MBh, 14, 59, 9.1 śikhaṇḍī pāṇḍuputrāṇāṃ netā saptacamūpatiḥ /
MBh, 14, 59, 20.1 tisrastu pāṇḍuputrāṇāṃ camvo bībhatsupālitāḥ /
MBh, 14, 66, 18.2 kuruṣva pāṇḍuputrāṇām imaṃ param anugraham //
MBh, 15, 2, 5.1 paridṛṣṭeṣu cāhaḥsu putrāṇāṃ śrāddhakarmaṇi /
MBh, 15, 2, 12.1 gāndhārī caiva putrāṇāṃ vividhaiḥ śrāddhakarmabhiḥ /
MBh, 15, 3, 8.2 āśāste pāṇḍuputrāṇāṃ samareṣvaparājayam //
MBh, 15, 3, 9.2 āyuṣyaṃ pāṇḍuputrāṇām āśāste sa narādhipaḥ //
MBh, 15, 13, 9.2 putrāṇāṃ dātum icchāmi pretyabhāvānugaṃ vasu /
MBh, 15, 17, 5.2 putrāṇāṃ caiva sarveṣāṃ ye cāsya suhṛdo hatāḥ /
MBh, 15, 18, 3.2 yāvad icchati putrāṇāṃ dātuṃ tāvad dadāmyaham //
MBh, 15, 18, 11.2 putrāṇāṃ suhṛdāṃ caiva gacchatvānṛṇyam adya saḥ //
MBh, 15, 19, 11.1 brahmadeyāgrahārāṃśca putrāṇāṃ caurdhvadehikam /
MBh, 15, 22, 29.2 lālapyatāṃ bahuvidhaṃ putrāṇāṃ nākarod vacaḥ //
MBh, 15, 43, 1.3 ṛṣiprasādāt putrāṇāṃ svarūpāṇāṃ kurūdvaha //
MBh, 15, 44, 2.2 tad dṛṣṭvā mahad āścaryaṃ putrāṇāṃ darśanaṃ punaḥ /
Manusmṛti
ManuS, 5, 148.2 putrāṇāṃ bhartari prete na bhajet strī svatantratām //
ManuS, 9, 124.1 sadṛśastrīṣu jātānāṃ putrāṇām aviśeṣataḥ /
ManuS, 9, 216.1 ayam ukto vibhāgo vaḥ putrāṇāṃ ca kriyāvidhiḥ /
Rāmāyaṇa
Rām, Bā, 39, 3.2 sagarasya ca putrāṇāṃ vināśo 'dīrghajīvinām //
Rām, Bā, 39, 5.1 sagarasya ca putrāṇāṃ prādur āsīn mahātmanām /
Rām, Bā, 39, 9.1 teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ rājasattamaḥ /
Rām, Bā, 61, 14.1 teṣāṃ tad vacanaṃ śrutvā putrāṇāṃ munipuṃgavaḥ /
Rām, Bā, 71, 23.2 dadau godānam uddiśya putrāṇāṃ putravatsalaḥ //
Rām, Bā, 74, 6.2 bālānāṃ mama putrāṇām abhayaṃ dātum arhasi //
Rām, Ki, 4, 7.2 vīro daśarathasyāyaṃ putrāṇāṃ guṇavattaraḥ //
Rām, Ki, 21, 13.1 aṅgadapratirūpāṇāṃ putrāṇām ekataḥ śatam /
Rām, Yu, 21, 29.2 śrīmatāṃ devaputrāṇāṃ śeṣānnākhyātum utsahe //
Rām, Utt, 23, 25.2 salilendrasya putrāṇāṃ rāvaṇasya ca rakṣasaḥ //
Agnipurāṇa
AgniPur, 11, 7.2 koṭitrayaṃ ca śailūṣaputrāṇāṃ niśitaiḥ śaraiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 8.1 narendramantriputrāṇāṃ caturvidyārthavedinām /
BKŚS, 16, 26.2 tvādṛśāṃ devaputrāṇām ajñānaṃ tu na yujyate //
Daśakumāracarita
DKCar, 2, 8, 175.0 vṛddhenoktam sindhudattaputrāṇāṃ katamaste pitā iti //
Divyāvadāna
Divyāv, 2, 50.0 tato bhavena gṛhapatinā bhavilādīnāṃ putrāṇām yathānupūrvyā niveśāḥ kṛtāḥ //
Divyāv, 3, 100.0 pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 9, 57.0 tena vātabalāhakānāṃ devaputrāṇāmājñā dattā gacchata bhadraṃkaranagarasāmantakena viṣapānīyāni śoṣayata iti //
Divyāv, 9, 58.0 varṣabalāhakānāṃ devaputrāṇāmājñā dattā aṣṭāṅgopetasya pānīyasyāpūryateti //
Divyāv, 11, 85.1 pūrṇaṃ cāsya bhaviṣyati sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 13, 19.1 anāthapiṇḍadena gṛhapatinā śrutam yathā śiśumāragirau bodho gṛhapatistasya duhitā evaṃ rūpayauvanasamuditā sā nānādeśanivāsināṃ rājāmātyagṛhapatidhanināṃ śreṣṭhisārthavāhaputrāṇāmarthāya prārthyata iti //
Divyāv, 17, 189.1 pūrṇaṃ cāsya sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 238.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 251.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 264.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 278.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 302.1 pūrṇaṃ ca me sahasraṃ putrāṇāṃ śūrāṇāṃ vīrāṇāṃ varāṅgarūpiṇāṃ parasainyapramardakānām //
Divyāv, 17, 453.1 tasya rājño mūrdhātasyaitadabhavati etadasti me jambudvīpaḥ asti me sapta ratnāni asti me sahasraṃ putrāṇām vṛṣṭaṃ me 'ntaḥpure saptāhaṃ hiraṇyavarṣaṃ samanuśiṣṭaṃ me pūrvavidehaṃ samanuśiṣṭaṃ me 'paragodānīyaṃ dvīpaṃ samanuśiṣṭaṃ me uttarakuruṣu svakaṃ bhaṭabalāgram adhiṣṭhitaṃ me 'sti devāṃstrāyastriṃśān praviṣṭo 'smi sudharmāṃ devasabhām dattaṃ me śakreṇa devendreṇārdhāsanam //
Divyāv, 19, 259.1 tena putrāṇāṃ svapnadarśanaṃ dattaṃ putrā yūyam etasmin sthāne yakṣasthānaṃ kārayata tatra ca ghaṇṭāṃ baddhvā lambayata yaḥ kaścit paṇyamaśulkayitvā gamiṣyati sā ghaṇṭā tāvadviraviṣyati yāvadasau nivartya śulkaṃ dāpayitavyamiti //
Harivaṃśa
HV, 3, 18.2 vairaṇyām eva putrāṇāṃ sahasram asṛjat prabhuḥ //
HV, 9, 49.2 bṛhadaśvasya putrāṇāṃ śatam uttamadhanvinām /
HV, 9, 64.1 kuvalāśvas tu putrāṇāṃ śatena saha pārthivaḥ /
HV, 9, 77.2 putrāṇāṃ cākṣayāṃl lokān svarge ye rakṣasā hatāḥ //
HV, 10, 53.3 putrāṇāṃ ca sahasrāṇi ṣaṣṭis tasyeti naḥ śrutam //
HV, 15, 19.1 nīpasyaikaśataṃ tāta putrāṇām amitaujasām /
HV, 22, 15.2 vyabhajat pañcadhā rājyaṃ putrāṇāṃ nāhuṣas tadā //
HV, 23, 61.1 bhadraśreṇyasya putrāṇāṃ śatam uttamadhanvinām /
HV, 23, 164.1 ete yayātiputrāṇāṃ pañca vaṃśā viśāṃ pate /
Kātyāyanasmṛti
KātySmṛ, 1, 860.2 putrāṇāṃ tu trayo bhāgāḥ sāmyaṃ tv alpadhane smṛtam //
Kūrmapurāṇa
KūPur, 1, 12, 11.1 putrāṇāṃ ṣaṣṭisāhasraṃ saṃtatiḥ suṣuve kratoḥ /
KūPur, 1, 15, 3.2 sutāyāṃ dharmayuktāyāṃ putrāṇāṃ tu sahasrakam //
KūPur, 1, 20, 7.2 prabhā ṣaṣṭisahasraṃ tu putrāṇāṃ jagṛhe śubhā //
KūPur, 1, 23, 81.2 viśiṣṭāḥ sarvaputrāṇāṃ saṃbabhūvurime sutāḥ //
KūPur, 1, 25, 54.2 śṛṇvatāmeva putrāṇāṃ sarveṣāṃ prahasanniva //
KūPur, 2, 37, 21.1 dṛṣṭvā nārīkulaṃ rudraṃ putrāṇāmapi keśavam /
KūPur, 2, 42, 23.2 vidhāya vṛttiṃ putrāṇāṃ bhāryāṃ teṣu nidhāya ca //
Laṅkāvatārasūtra
LAS, 1, 26.2 jinasya jinaputrāṇāmuttamāṅgeṣu sthāpitāḥ //
Liṅgapurāṇa
LiPur, 1, 5, 43.2 putrāṇāṃ ṣaṣṭisāhasraṃ saṃnatiḥ suṣuve śubhā //
LiPur, 1, 63, 8.1 sūtyāmeva ca putrāṇāṃ sahasramasṛjatprabhuḥ /
LiPur, 1, 68, 26.1 śaśabindostu putrāṇāṃ sahasrāṇāmabhūcchatam /
LiPur, 1, 68, 26.2 śaṃsanti tasya putrāṇām anantakam anuttamam //
LiPur, 1, 85, 13.2 matputrāṇāṃ mahādeva śaktiṃ dehi maheśvara //
Matsyapurāṇa
MPur, 5, 8.2 vairiṇyāmeva putrāṇāṃ sahasramasṛjatprabhuḥ //
MPur, 44, 19.2 śaśabindostu putrāṇāṃ śatānām abhavacchatam //
MPur, 47, 20.1 evamādīni putrāṇāṃ sahasrāṇi nibodhata /
MPur, 47, 20.2 śataṃ śatasahasrāṇāṃ putrāṇāṃ tasya dhīmataḥ //
MPur, 47, 21.2 lakṣamekaṃ tathā proktaṃ putrāṇāṃ ca dvijottamāḥ //
MPur, 49, 14.2 putrāṇāṃ mātṛkāt kopāt sumahān saṃkṣayaḥ kṛtaḥ //
MPur, 49, 52.2 nīpasyaikaśataṃ tv āsīt putrāṇām amitaujasām //
MPur, 50, 16.2 putrāṇāmajamīḍhasya somakasya mahātmanaḥ //
MPur, 132, 7.1 putrāṇāṃ nāmadheyāni kalatrāṇāṃ tathaiva ca /
Nāradasmṛti
NāSmṛ, 2, 1, 20.1 dhanastrīhāriputrāṇām ṛṇabhāg yo dhanaṃ haret /
NāSmṛ, 2, 13, 12.2 samāṃśabhāginī mātā putrāṇāṃ syān mṛte patau //
Viṣṇupurāṇa
ViPur, 1, 15, 95.2 vairiṇyām atha putrāṇāṃ sahasram asṛjat prabhuḥ //
ViPur, 2, 1, 8.2 priyavratasya putrāṇāṃ prakhyātā balavīryataḥ //
ViPur, 2, 7, 34.3 tebhyaśca putrāsteṣāṃ ca putrāṇāmapare sutāḥ //
ViPur, 4, 15, 36.1 tāsu cāṣṭāvayutāni lakṣaṃ ca putrāṇāṃ bhagavān akhilamūrtir anādimān ajanayat //
ViPur, 4, 19, 39.1 tasyaikaśataṃ putrāṇām //
ViPur, 4, 24, 132.1 matkṛte pitṛputrāṇāṃ bhrātṝṇāṃ cāpi vigrahāḥ /
ViPur, 5, 32, 5.2 aṣṭāyutāni putrāṇāṃ sahasrāṇāṃ śataṃ tathā //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 12.2 saṃsthāṃ ca pāṇḍuputrāṇāṃ vakṣye kṛṣṇakathodayam //
BhāgPur, 3, 3, 12.1 atha te bhrātṛputrāṇāṃ pakṣayoḥ patitān nṛpān /
BhāgPur, 3, 7, 36.1 anuvratānāṃ śiṣyāṇāṃ putrāṇāṃ ca dvijottama /
BhāgPur, 3, 14, 45.1 putrasyaiva ca putrāṇāṃ bhavitaikaḥ satāṃ mataḥ /
BhāgPur, 4, 25, 1.3 paśyatāṃ rājaputrāṇāṃ tatraivāntardadhe haraḥ //
BhāgPur, 4, 27, 9.1 putrāṇāṃ cābhavanputrā ekaikasya śataṃ śatam /
Bhāratamañjarī
BhāMañj, 1, 439.2 apaiti naikaputrāṇāṃ saṃtānakṣayajaṃ bhayam //
BhāMañj, 1, 499.1 putrāṇāṃ prāpsyasi śataṃ viśālabalatejasām /
BhāMañj, 1, 611.1 sa kṛpaḥ pāṇḍuputrāṇāṃ kurūṇāṃ cābhavadguruḥ /
BhāMañj, 1, 974.2 śataṃ vaśiṣṭhaputrāṇāṃ nigīrya kṣudhito 'bhavat //
BhāMañj, 5, 233.1 sā senā pāṇḍuputrāṇāṃ mattadviradadurgamā /
BhāMañj, 5, 238.2 paśyāmīva punaḥ prāptaṃ putrāṇāṃ nidhanaṃ raṇe //
BhāMañj, 5, 469.2 putrāṇāṃ kuśalaṃ śrutvā babhāṣe sāśrulocanā //
BhāMañj, 5, 514.2 senāsu pāṇḍuputrāṇāṃ vijayārambhavibhramaḥ //
BhāMañj, 6, 28.2 vidadhe pāṇḍuputrāṇāṃ yathā vijayasaṃśayam //
BhāMañj, 6, 317.2 papraccha pāṇḍuputrāṇāṃ duḥkhito jayakāraṇam //
BhāMañj, 6, 496.2 prayayau kuruputrāṇāṃ rathena ghananādinā //
BhāMañj, 7, 211.1 gāndhārarājaputrāṇāṃ sa hatvā saptasaptatim /
BhāMañj, 7, 503.2 śatāni rājaputrāṇāṃ nyavadhītpañca sātyakiḥ //
BhāMañj, 7, 580.2 jaghāna rājaputrāṇāṃ drauṇiḥ kāla ivākulaḥ //
BhāMañj, 7, 626.2 jayāśā pāṇḍuputrāṇāṃ sakalā tanutāṃ yayau //
BhāMañj, 8, 74.1 tatputrāṇāmabhūtkākaḥ satatocchiṣṭabhojanaḥ /
BhāMañj, 13, 145.2 abhūtkoṭiśataṃ yasya putrāṇāṃ śakravarcasām //
BhāMañj, 13, 178.2 nihatārātiputrāṇāṃ putravatpaśya kanyakāḥ //
BhāMañj, 13, 1324.1 tasmādasūta putrāṇāṃ sa śataṃ balaśālinām /
BhāMañj, 13, 1327.2 bhedena rājaputrāṇāṃ vidadhe kalahodayam //
BhāMañj, 13, 1332.1 putrāṇāṃ śatamekaṃ te madvarādadya jīvatu /
BhāMañj, 13, 1333.2 jīvitaṃ strītvajātānāṃ putrāṇāṃ praṇatānanaḥ //
Garuḍapurāṇa
GarPur, 1, 139, 28.1 daśalakṣaṃ ca putrāṇāṃ pṛthukīrtyādayo varāḥ /
Hitopadeśa
Hitop, 0, 12.1 ity ākarṇyātmanaḥ putrāṇām anadhigataśāstrāṇāṃ nityam unmārgagāmināṃ śāstrānanuṣṭhānenodvignamanāḥ sa rājā cintayāmāsa /
Hitop, 0, 40.3 asti kaścid evambhūto vidvān yo mama putrāṇāṃ nityam unmārgagāminām anadhigataśāstrāṇām idānīṃ nītiśāstropadeśena punar janma kārayituṃ samarthaḥ yataḥ /
Hitop, 0, 47.1 tad eteṣām asmatputrāṇāṃ nītiśāstropadeśāya bhavantaḥ pramāṇam ity uktvā tasya viṣṇuśarmaṇo bahumānapuraḥsaraṃ putrān samarpitavān //
Hitop, 1, 1.1 atha prāsādapṛṣṭhe sukhopaviṣṭānāṃ rājaputrāṇāṃ purastāt prastāvakrameṇa paṇḍito 'bravīt /
Kathāsaritsāgara
KSS, 1, 7, 45.2 tatputrāṇāmupāgatya kṛtaṃ tenābhivādanam //
KSS, 5, 3, 150.1 astyeṣāṃ dāśaputrāṇāṃ nāmnā bindumatī svasā /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 110.1 teṣāṃ khalu punarajita aṣṭānāṃ rājakumārāṇāṃ tasya bhagavataścandrasūryapradīpasya tathāgatasya putrāṇāṃ vipularddhirabhūt //
SDhPS, 3, 140.1 atha khalu śāriputra sa puruṣasteṣāṃ svakānāṃ putrāṇāṃ vātajavasampannān gorathakān evānuprayacchet saptaratnamayān savedikān sakiṅkiṇījālābhipralambitānuccān pragṛhītānāścaryādbhutaratnālaṃkṛtān ratnadāmakṛtaśobhān puṣpamālyālaṃkṛtāṃstūlikāgoṇikāstaraṇān dūṣyapaṭapratyāstīrṇān ubhayato lohitopadhānān śvetaiḥ prapāṇḍuraiḥ śīghrajavairgoṇairyojitān bahupuruṣaparigṛhītān //
SDhPS, 3, 148.1 sarvasattvānāmapyahamimānyevaṃrūpāṇi mahāyānāni dadyāṃ kimaṅga punaḥ svakānāṃ putrāṇām //
SDhPS, 7, 186.1 atha khalu bhikṣavaḥ sa bhagavān mahābhijñājñānābhibhūstathāgato 'rhan samyaksaṃbuddhasteṣāṃ brahmakoṭīnayutaśatasahasrāṇāmadhyeṣaṇāṃ viditvā teṣāṃ ca ṣoḍaśānāṃ putrāṇāṃ rājakumārāṇāṃ tasyāṃ velāyāṃ dharmacakraṃ pravartayāmāsa triparivartaṃ dvādaśākāram apravartitaṃ śramaṇena vā brāhmaṇena vā devena vā māreṇa vā brahmaṇā vā anyena vā kenacit punarloke saha dharmeṇa //
SDhPS, 7, 219.1 ye kecid bhikṣavaḥ śrāvakayānikā vā pratyekabuddhayānikā vā bodhisattvayānikā vā eṣāṃ kulaputrāṇāṃ dharmadeśanāṃ na pratikṣepsyanti //
SDhPS, 13, 99.1 anenāpi mañjuśrīścaturthena dharmeṇa samanvāgato bodhisattvo mahāsattvastathāgatasya parinirvṛtasya imaṃ dharmaparyāyaṃ saṃprakāśayamāno 'vyābādho bhavati satkṛto gurukṛto mānitaḥ pūjito bhikṣubhikṣuṇyupāsakopāsikānāṃ rājñā rājaputrāṇāṃ rājāmātyānāṃ rājamahāmātrāṇāṃ naigamajānapadānāṃ brāhmaṇagṛhapatīnām //
SDhPS, 15, 66.1 atha khalu sa vaidyastān putrān duḥkhārtān dṛṣṭvā vedanābhibhūtān dahyataḥ pṛthivyāṃ pariveṣṭamānāṃs tato mahābhaiṣajyaṃ samudānayitvā varṇasampannaṃ gandhasampannaṃ rasasampannaṃ ca śilāyāṃ piṣṭvā teṣāṃ putrāṇāṃ pānāya dadyād evaṃ cainān vadet /
SDhPS, 15, 82.1 tatra gatvā kālagatamātmānaṃ yeṣāṃ glānānāṃ putrāṇāmārocayet te tasmin samaye 'tīva śocayeyur atīva parideveyuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 162.1 tathā me patiputrāṇām aviyogaḥ pradīyatām /
SkPur (Rkh), Revākhaṇḍa, 55, 23.2 iti pratīkṣāṃ kurvanti putrāṇāṃ satataṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 72, 21.1 putrāṇāṃ kathitaṃ pārtha paṇaṃ caiva mayā kṛtam /
SkPur (Rkh), Revākhaṇḍa, 97, 21.2 śatāni sapta bhāryāṇāṃ putrāṇāṃ ca daśaiva tu //
SkPur (Rkh), Revākhaṇḍa, 208, 7.1 ṛṇatrayamidaṃ proktaṃ putrāṇāṃ dharmanandana /