Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 5, 2, 7.1 pāṅktaḥ puruṣaḥ //
TS, 1, 5, 2, 10.1 śatāyuḥ puruṣaḥ śatendriyaḥ //
TS, 1, 5, 7, 27.1 yathā vai puruṣo 'śvo gaur jīryaty evam agnir āhito jīryati //
TS, 1, 5, 7, 52.1 śatāyuḥ puruṣaḥ śatendriyaḥ //
TS, 1, 8, 6, 12.1 bheṣajaṃ gave 'śvāya puruṣāya bheṣajam //
TS, 2, 1, 1, 5.4 yacchmaśruṇas tat puruṣāṇāṃ rūpam /
TS, 2, 1, 4, 3.6 saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ /
TS, 2, 1, 5, 4.2 āpo vā oṣadhayo 'sat puruṣaḥ /
TS, 2, 1, 5, 5.7 aindrāgnam punarutsṛṣṭam ālabheta ya ā tṛtīyāt puruṣāt somaṃ na pibet /
TS, 2, 1, 5, 6.1 tṛtīyāt puruṣāt somaṃ na pibati /
TS, 2, 1, 6, 5.7 prājāpatyo vai puruṣaḥ /
TS, 2, 2, 2, 3.9 agnaye surabhimate puroḍāśam aṣṭākapālaṃ nirvaped yasya gāvo vā puruṣāḥ //
TS, 2, 2, 2, 5.2 puruṣāhutir hy asya priyatamā /
TS, 2, 2, 6, 3.7 ātmano vā eṣa mātrām āpnoti ya ubhayādat pratigṛhṇāty aśvaṃ vā puruṣaṃ vā /
TS, 2, 2, 10, 3.2 yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nirvapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati /
TS, 2, 2, 10, 4.2 somāraudraṃ caruṃ nirvaped abhicarant saumyo vai devatayā puruṣa eṣa rudro yad agniḥ svāyā evainaṃ devatāyai niṣkrīya rudrāyāpidadhāti tājag ārtim ārchati /
TS, 4, 5, 1, 5.2 śivāṃ giritra tāṃ kuru mā hiṃsīḥ puruṣaṃ jagat //
TS, 5, 1, 1, 47.1 etāvad vai puruṣe vīryam //
TS, 5, 1, 3, 19.1 manasā hi puruṣo yajñam abhigacchati //
TS, 5, 1, 3, 28.1 tasmād yat puruṣo manasābhigacchati tad vācā vadati //
TS, 5, 1, 8, 1.1 ekaviṃśatyā māṣaiḥ puruṣaśīrṣam acchaiti //
TS, 5, 1, 8, 2.1 amedhyā vai māṣā amedhyam puruṣaśīrṣam //
TS, 5, 1, 8, 5.1 ekaviṃśo vai puruṣaḥ //
TS, 5, 1, 8, 6.1 puruṣasyāptyai //
TS, 5, 1, 8, 7.1 vyṛddhaṃ vā etat prāṇair amedhyaṃ yat puruṣaśīrṣam //
TS, 5, 2, 4, 29.1 tredhāvihito vai puruṣaḥ //
TS, 5, 2, 4, 30.1 yāvān eva puruṣas tasmān nirṛtim avayajate //
TS, 5, 2, 7, 15.1 hiraṇmayam puruṣam upadadhāti //
TS, 5, 2, 9, 13.1 sahasraṃ vai prati puruṣaḥ paśūnāṃ yacchati //
TS, 5, 2, 9, 15.1 madhye puruṣaśīrṣam upadadhāti //
TS, 5, 2, 9, 19.1 vyṛddhaṃ vā etat prāṇair amedhyaṃ yat puruṣaśīrṣam //
TS, 5, 3, 1, 52.1 puruṣo vaya iti madhye //
TS, 5, 3, 1, 53.1 tasmāt puruṣaḥ paśūnām adhipatiḥ //
TS, 5, 3, 2, 22.1 nava vai puruṣe prāṇāḥ //
TS, 5, 3, 9, 5.0 atho yathā puruṣaḥ snāvabhiḥ saṃtata evam evaitābhir agniḥ saṃtataḥ //
TS, 5, 3, 10, 34.0 pāṅktaḥ puruṣaḥ //
TS, 5, 3, 10, 35.0 yāvān eva puruṣas tasmin yaśo dadhāti //
TS, 5, 4, 10, 34.0 ya evaṃ vidvān punaścitiṃ cinuta ā tṛtīyāt puruṣād annam atti //
TS, 5, 5, 1, 19.0 yacchmaśruṇas tat puruṣāṇāṃ rūpam //
TS, 5, 5, 2, 21.0 sapta mā puruṣā upajīvān iti vā agniś cīyate trayaḥ prāñcas trayaḥ pratyañca ātmā saptamaḥ //
TS, 5, 5, 3, 15.0 prācīnam uttānam puruṣaśīrṣam upadadhāti //
TS, 6, 1, 1, 90.0 nava vai puruṣe prāṇāḥ //
TS, 6, 1, 1, 96.0 yāvān eva puruṣas tam aparivargam pavayati //
TS, 6, 1, 2, 11.0 ākūtyā hi puruṣo yajñam abhi prayuṅkte yajeyeti //
TS, 6, 1, 2, 13.0 medhayā hi manasā puruṣo yajñam abhigacchati //
TS, 6, 1, 3, 4.3 ūrdhvaṃ vai puruṣasya nābhyai medhyam avācīnam amedhyaṃ yan madhyataḥ saṃnahyati medhyaṃ caivāsyāmedhyaṃ ca vyāvartayati /
TS, 6, 1, 4, 15.0 manasā hi puruṣo yajñam abhigacchati //
TS, 6, 1, 8, 4.2 dvau vāva puruṣau yaṃ caiva dveṣṭi yaś cainaṃ dveṣṭi tayor evānantarāyaṃ grīvāḥ kṛntati /
TS, 6, 1, 11, 57.0 puruṣaniṣkrayaṇa iva hi //
TS, 6, 2, 6, 39.0 kāryo vai puruṣaḥ //
TS, 6, 2, 10, 10.0 dvau vāva puruṣau yaṃ caiva dveṣṭi yaś cainaṃ dveṣṭi //
TS, 6, 2, 11, 12.0 dvau vāva puruṣau yaś caiva samāno yaś cāsamānaḥ //
TS, 6, 3, 9, 2.4 idam ahaṃ rakṣo 'dhamaṃ tamo nayāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha dvau vāva puruṣau yaṃ caiva //
TS, 6, 4, 5, 72.0 yat trir upāṃśuṃ hastena vigṛhṇāti tasmāt trayaḥ paśūnāṃ hastādānāḥ puruṣo hastī markaṭaḥ //
TS, 6, 5, 10, 3.0 śukrāmanthinau puruṣāḥ //
TS, 6, 6, 2, 4.0 nava vai puruṣe prāṇāḥ //
TS, 6, 6, 2, 5.0 puruṣeṇa yajñaḥ saṃmitaḥ //
TS, 6, 6, 3, 12.0 puruṣaḥpuruṣo nidhanam upaiti //
TS, 6, 6, 3, 12.0 puruṣaḥpuruṣo nidhanam upaiti //
TS, 6, 6, 3, 13.0 puruṣaḥpuruṣo hi rakṣasvī //
TS, 6, 6, 3, 13.0 puruṣaḥpuruṣo hi rakṣasvī //
TS, 6, 6, 10, 29.0 śatāyuḥ puruṣaḥ śatendriyaḥ //