Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15254
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sāvitrāṇi juhoti // (1.1) Par.?
prasūtyai // (2.1) Par.?
caturgṛhītena juhoti // (3.1) Par.?
catuṣpādaḥ paśavaḥ // (4.1) Par.?
paśūn evāvarunddhe // (5.1) Par.?
catasro diśaḥ // (6.1) Par.?
dikṣv eva pratitiṣṭhati // (7.1) Par.?
chandāṃsi devebhyo 'pākrāman // (8.1) Par.?
na vo 'bhāgāni havyaṃ vakṣyāma iti // (9.1) Par.?
tebhya etac caturgṛhītam adhārayan puronuvākyāyai yājyāyai devatāyai vaṣaṭkārāya // (10.1) Par.?
yac caturgṛhītaṃ juhoti chandāṃsy eva tat prīṇāti // (11.1) Par.?
tāny asya prītāni devebhyo havyaṃ vahanti // (12.1) Par.?
yaṃ kāmayeta pāpīyānt syād ity ekaikaṃ tasya juhuyāt // (13.1) Par.?
āhutībhir evainam apagṛhṇāti pāpīyān bhavati // (14.1) Par.?
yaṃ kāmayeta vasīyānt syād iti sarvāṇi tasyānudrutya juhuyāt // (15.1) Par.?
āhutyaivainam abhikramayati vasīyān bhavati // (16.1) Par.?
atho yajñasyaivaiṣābhikrāntiḥ // (17.1) Par.?
eti vā eṣa yajñamukhād ṛddhyā yo 'gner devatāyā eti // (18.1) Par.?
aṣṭāv etāni sāvitrāṇi bhavanti // (19.1) Par.?
aṣṭākṣarā gāyatrī // (20.1) Par.?
gāyatro agniḥ // (21.1) Par.?
tenaiva yajñamukhād ṛddhyā agner devatāyai naiti // (22.1) Par.?
aṣṭau sāvitrāṇi bhavanty āhutir navamī // (23.1) Par.?
trivṛtam eva yajñamukhe viyātayati // (24.1) Par.?
yadi kāmayeta chandāṃsi yajñayaśasenārpayeyam ity ṛcam antamāṃ kuryāt // (25.1) Par.?
chandāṃsy eva yajñayaśasenārpayati // (26.1) Par.?
yadi kāmayeta yajamānaṃ yajñayaśasenārpayeyam iti yajur antamaṃ kuryāt // (27.1) Par.?
yajamānam eva yajñayaśasenārpayati // (28.1) Par.?
ṛcā stomaṃ samardhayeti āha // (29.1) Par.?
samṛddhyai // (30.1) Par.?
caturbhir abhrim ādatte // (31.1) Par.?
catvāri chandāṃsi // (32.1) Par.?
chandobhir eva // (33.1) Par.?
devasya tvā savituḥ prasava ity āha // (34.1) Par.?
prasūtyai // (35.1) Par.?
agnir devebhyo nilāyata // (36.1) Par.?
sa veṇum prāviśat // (37.1) Par.?
sa etām ūtim anu samacarad yad veṇoḥ suṣiram // (38.1) Par.?
suṣirābhrir bhavati // (39.1) Par.?
sayonitvāya // (40.1) Par.?
sa yatrayatrāvasat tat kṛṣṇam abhavat // (41.1) Par.?
kalmāṣī bhavati // (42.1) Par.?
rūpasamṛddhyai // (43.1) Par.?
ubhayataḥkṣṇūr bhavati // (44.1) Par.?
itaś cāmutaś cārkasyāvaruddhyai // (45.1) Par.?
vyāmamātrī bhavati // (46.1) Par.?
etāvad vai puruṣe vīryam // (47.1) Par.?
vīryasaṃmitā // (48.1) Par.?
aparimitā bhavati // (49.1) Par.?
aparimitasyāvaruddhyai // (50.1) Par.?
yo vanaspatīnām phalagrahiḥ sa eṣāṃ vīryāvān // (51.1) Par.?
phalagrahir veṇuḥ // (52.1) Par.?
vaiṇavī bhavati // (53.1) Par.?
vīryasyāvaruddhyai // (54.1) Par.?
Duration=0.10292816162109 secs.