Occurrences

Gopathabrāhmaṇa

Gopathabrāhmaṇa
GB, 1, 1, 13, 11.0 taṃ ha smaitam evaṃ vidvāṃsaḥ pūrve śrotriyā yajñaṃ tataṃ sāvasāya ha smāhety abhivrajanti //
GB, 1, 1, 24, 20.0 ko varṇa iti pūrve praśnāḥ //
GB, 1, 1, 24, 31.0 pūrvottarāṇāṃ trayo vargā dvādaśakāḥ //
GB, 1, 1, 25, 9.0 tasmād vai tad bhadram oṃkāraṃ pūrvam ālebhe //
GB, 1, 1, 27, 9.0 pūrvo vivṛtakaraṇasthitaś ca //
GB, 1, 1, 27, 12.0 ākhyātopasargānudāttasvaritaliṅgavibhaktivacanāni ca saṃsthānādhyāyina ācāryāḥ pūrve babhūvuḥ //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 2, 1, 3.0 sa sadya eti pūrvasmād uttaraṃ samudram ity ādityam āha //
GB, 1, 2, 4, 20.0 evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti //
GB, 1, 2, 4, 27.0 evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti //
GB, 1, 2, 21, 51.0 tasmād brāhmyaṃ pūrvaṃ havir aparaṃ prājāpatyaṃ //
GB, 1, 3, 4, 9.0 sa vā eṣa pūrveṣām ṛtvijām ardhabhāgasyārdham itareṣām ardhaṃ brahmaṇa iti brāhmaṇam //
GB, 1, 3, 7, 5.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād adhare dantāḥ pūrve jāyante para uttare //
GB, 1, 3, 9, 10.0 yad gāyatryānūcya triṣṭubhā yajati tasmād adhare dantāḥ pūrve jāyante para uttare //
GB, 1, 3, 16, 7.0 kiṃ pūrvāvasānā //
GB, 1, 4, 13, 3.0 taṃ ha smaitam evaṃ vidvāṃsaḥ pūrve trimahāvratam upayanti //
GB, 1, 4, 17, 3.0 abhiplavaṃ purastād viṣuvataḥ pūrvam upayanti //
GB, 1, 4, 17, 6.0 tasmāt pūrve vayasi putrāḥ pitaram upajīvanti //
GB, 1, 4, 17, 7.0 pṛṣṭhyaṃ paścād viṣuvataḥ pūrvam upayanty abhiplavam upariṣṭāt //
GB, 1, 4, 17, 11.0 upa ha vā enaṃ pūrve vayasi putrāḥ pitaram upajīvanty upottame vayasi putrān pitopajīvati ya evaṃ veda //
GB, 1, 4, 23, 1.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayaṃ pūrve svar eṣyāmo vayaṃ pūrva iti //
GB, 1, 4, 23, 1.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayaṃ pūrve svar eṣyāmo vayaṃ pūrva iti //
GB, 1, 5, 22, 1.0 sāvitraṃ ha smaitaṃ pūrve purastāt paśum ālabhanta ity etarhi prājāpatyam //
GB, 2, 1, 1, 4.0 tamevaitat pūrvaṃ sādayati //
GB, 2, 1, 10, 1.0 yā pūrvā paurṇamāsī sānumatiḥ //
GB, 2, 1, 10, 3.1 yā pūrvāmāvāsyā sā sinīvālī /
GB, 2, 1, 11, 2.0 yat pūrvayā saṃprati yajetottarayā chambaṭkuryāt //
GB, 2, 1, 11, 3.0 yad uttarayā saṃprati yajeta pūrvayā chambaṭkuryāt //
GB, 2, 1, 11, 9.0 yajñamukham eva pūrvayālabhate yajata uttarayā //
GB, 2, 1, 11, 10.0 devatā evaṃ pūrvayāpnotīndriyam uttarayā //
GB, 2, 1, 11, 11.0 devalokam eva pūrvayāvarunddhe manuṣyalokam uttarayā bhūyaso yajñakratūn upaitya //
GB, 2, 1, 12, 7.0 darśo vā etayoḥ pūrvaḥ paurṇamāsa uttaraḥ //
GB, 2, 1, 17, 3.0 so 'bravīd yataro nau pūrva ujjayāt tan nau saheti //
GB, 2, 1, 19, 3.0 mukhaṃ vā etat saṃvatsarasya yat phālgunī paurṇamāsī mukham uttare phālgunyau pucchaṃ pūrve //
GB, 2, 3, 1, 6.0 atha kasmāt pūrvasminn evāgnau juhvati pūrvasmin vaṣaṭkaroti //
GB, 2, 3, 1, 6.0 atha kasmāt pūrvasminn evāgnau juhvati pūrvasmin vaṣaṭkaroti //
GB, 2, 3, 12, 11.0 sa tenaiva draviṇe pūrvo niṣkevalyasya stotriyam āsīdat //
GB, 2, 3, 14, 9.0 yad v evaindrāṇi sūryanyaṅgāni śaṃsatīndra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītir ity ṛcābhyanūktam //
GB, 2, 4, 10, 6.0 yaddha vā idaṃ pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmāddhedaṃ prācyo grāmatā bahulāviṣṭāḥ //