Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Teacher (guru) and pupil (śiṣya), ācārya, brahmacarya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12045
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pañca ha vā ete brahmacāriṇy agnayo dhīyante // (1) Par.?
dvau pṛthagghastayor mukhe hṛdaya upastha eva pañcamaḥ // (2) Par.?
sa yad dakṣiṇena pāṇinā striyaṃ na spṛśati tenāharahar yājināṃ lokam avarunddhe // (3) Par.?
yat savyena tena pravrājinām // (4) Par.?
yan mukhena tenāgnipraskandinām // (5) Par.?
yaddhṛdayena tena śūrāṇām // (6) Par.?
yad upasthena tena gṛhamedhinām // (7) Par.?
taiś cet striyaṃ parāharaty anagnir iva śiṣyate // (8) Par.?
sa yad aharahar ācāryāya kule 'nutiṣṭhate so 'nuṣṭhāya brūyād dharma gupto mā gopāyeti // (9) Par.?
dharmo hainaṃ gupto gopāyati // (10) Par.?
tasya ha prajā śvaḥ śvaḥ śreyasī śreyasīha bhavati // (11) Par.?
dhāyyaiva pratidhīyate // (12) Par.?
svarge loke pitṝn nidadhāti // (13) Par.?
tāntavaṃ na vasīta // (14) Par.?
yas tāntavaṃ vaste kṣatraṃ vardhate na brahma // (15) Par.?
tasmāt tāntavaṃ na vasīta brahma vardhatāṃ mā kṣatram iti // (16) Par.?
nopary āsīta // (17) Par.?
yad upary āste prāṇam eva tadātmano 'dharaṃ kurute yad vāto vahati // (18) Par.?
adha evāsītādhaḥ śayītādhas tiṣṭhed adho vrajet // (19) Par.?
evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti // (20) Par.?
taṃ ha sma tatputraṃ bhrātaraṃ vopatāpinam āhur upanayetainam iti // (21) Par.?
ā samiddhārāt svar eṣyanto 'nnam adyāt // (22) Par.?
athāha jaghanam āhuḥ snāpayetainam ity ā samiddhārāt // (23) Par.?
na hy etāni vratāni bhavanti // (24) Par.?
taṃ cec chayānam ācāryo 'bhivadet sa pratisaṃhāya pratiśṛṇuyāt // (25) Par.?
taṃ cec chayānam utthāya taṃ ced utthitam abhiprakramya taṃ ced abhiprakrāntam abhipalāyamānam // (26) Par.?
evaṃ ha sma vai tat pūrve brāhmaṇā brahmacaryaṃ caranti // (27) Par.?
teṣāṃ ha sma vaiṣā puṇyā kīrtir gacchaty ā ha vā ayaṃ so 'dya gamiṣyatīti // (28) Par.?
Duration=0.080132961273193 secs.