Occurrences

Baudhāyanadharmasūtra
Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bhallaṭaśataka
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Aṣṭāṅganighaṇṭu
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Maṇimāhātmya
Narmamālā
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasārṇava
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 1, 5.1 śiṣṭāḥ khalu vigatamatsarā nirahaṃkārāḥ kumbhīdhānyā alolupā dambhadarpalobhamohakrodhavivarjitāḥ //
Avadānaśataka
AvŚat, 3, 7.2 tato bhagavatā tīrthyānāṃ madadarpacchittyarthaṃ dārakasya ca kuśalamūlasaṃjananārthaṃ sūryasahasrātirekaprabhāḥ kanakavarṇamarīcaya utsṛṣṭāḥ yais tad gṛhaṃ samantād avabhāsitam /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
Lalitavistara
LalVis, 2, 1.1 tatra bhikṣavaḥ katamaḥ sulalitavistaro nāma dharmaparyāyaḥ sūtrānto mahāvaipulyaḥ iha bhikṣavo bodhisattvasya tuṣitavarabhavanāvasthitasya pūjyapūjitasyābhiṣekaprāptasya devaśatasahasrastutastaumitavarṇitapraśaṃsitasya labdhābhiṣekasya praṇidhānasamudgatasya sarvabuddhadharmasamudāgatabuddheḥ suvipulapariśuddhajñānanayanasya smṛtimatigatidhṛtyuttaptavipulabuddheḥ dānaśīlakṣāntivīryadhyānaprajñāmahopāyakauśalyaparamapāramitāprāptasya mahāmaitrīkaruṇāmuditopekṣābrahmapathakovidasya mahābhijñāsaṃgaṇāvaraṇajñānasaṃdarśanābhimukhībhūtasya smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgasarvabodhipakṣadharmasuparipūrṇakoṭiprāptasya aparimitapuṇyasaṃbhāralakṣaṇānuvyañjanasamalaṃkṛtakāyasya dīrghānuparivartino yathāvāditathākāryavitathavākkarmasamudāhārakasya ṛjvakuṭilāvaṅkāpratihatamānasasya sarvamānamadadarpabhayaviṣādāpagatasya sarvasattvasamacittasya aparimitabuddhakoṭinayutaśatasahasraparyupāsitasya bahubodhisattvakoṭinayutaśatasahasrāvalokitāvalokitavadanasya śakrabrahmamaheśvaralokapāladevanāgayakṣagandharvāsuragaruḍakinnaramahoragarākṣasagaṇair abhinanditayaśasaḥ sarvapadaprabhedanirdeśāsaṅgapratisaṃvidavatārajñānakuśalasya sarvabuddhabhāṣitadhāraṇasmṛtibhājanāvikṣepānantāparyantadhāraṇīpratilabdhasya mahādharmanausmṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgapāramitopāyakauśalyadharmaratnapuṇyasamudānītamahāsārthavāhasya caturoghapāragāminābhiprāyasya nihatamānapratyarthikasya sarvaparapravādisunigṛhītasya saṃgrāmaśīrṣasupratiṣṭhitasya kleśaripugaṇanisūdanasya jñānavaravajradṛḍhapraharaṇasya bodhicittamūlamahākaruṇādaṇḍādhyāśayodgatasya gambhīravīryasalilābhiṣiktasya upāyakauśalakarṇikasya bodhyaṅgadhyānakeśarasya samādhikiñjalkasya guṇagaṇavimalasarasisujātasya vigatamadamānaparivāhaśaśivimalavistīrṇapatrasya śīlaśrutāprasādadaśadigapratihatagandhino loke jñānavṛddhasyāṣṭābhirlokadharmair anupaliptasya mahāpuruṣapadmasya puṇyajñānasaṃbhāravisṛtasurabhigandhinaḥ prajñājñānadinakarakiraṇair vikasitasuviśuddhaśatapatrapadmatapanasya caturṛddhipādaparamajāpajapitasya caturāryasatyasutīkṣṇanakhadaṃṣṭrasya caturbrahmavihāraniśritadarśanasya catuḥsaṃgrahavastususaṃgṛhītaśirasaḥ dvādaśāṅgapratītyasamutpādānubodhānupūrvasamudgatakāyasya saptatriṃśadbodhipakṣadharmasaṃpratipūrṇasuvijātināvidyājñānakeśariṇastrivimokṣamukhāvajṛmbhitasya śamathavidarśanāsuviśuddhanayanasya dhyānavimokṣasamādhisamāpattigiridarīguhānivāsitasya caturīryāpathavinayanaupavanasuvardhitataror daśabalavaiśāradyābhyāsībhāvitabalasya vigatabhavavibhavabhayalomaharṣasyāsaṃkucitaparākramasya tīrthyaśaśamṛgagaṇasaṃghaśamathanasya nairātmyaghoṣodāhāramahāsiṃhanādanādinaḥ puruṣasiṃhasya vimuktidhyānamaṇḍalaprajñaprabharaśmitīrthakarakhadyotagaṇaniḥprabhaṃkarasya avidyātamo'ndhakāratamaḥpaṭalavitimirakaraṇasyottaptabalavīryasya devamanuṣyeṣu puṇyatejastejitasya mahāpuruṣadinakarasya kṛṣṇapakṣāpagatasya śuklapakṣapratipūrṇasya manāpapriyadarśanasya apratihatacakṣurindriyasya devaśatasahasrajyotirgaṇapratimaṇḍitasya dhyānavimokṣajñānamaṇḍalasya bodhyaṅgasukharaśmiśaśikiraṇasya buddhavibuddhamanujakumudavibodhakasya mahāpuruṣacandrasamacatuṣparṣaddvīpānuparītasya saptabodhyaṅgaratnasamanvāgatasya sarvasattvasamacittaprayogasyāpratihatabuddheḥ daśakuśalakarmapathavratatapasaḥ susamṛddhapratipūrṇaviśeṣagamanābhiprāyasya apratihatadharmarājāvarapravaradharmaratnacakrapravartakasya cakravartivaṃśakulakuloditasya gambhīraduravagāhapratītyasamutpādasarvadharmaratnapratipūrṇasya atṛptaśrutavipulavistīrṇārambhajñānaśīlavelānatikramaṇasya mahāpadmagarbhekṣaṇasya sāgaravaradharavipulabuddheḥ pṛthivyaptejovāyusamacittasya merukalpadṛḍhabalāprakampamānasyānunayapratighāpagatasya gaganatalavimalavipulāsahyavistīrṇabuddheḥ adhyāśayasupariśuddhasya sudattadānasya sukṛtapūrvayogasya sukṛtādhikārasya dattasatyaṃkārasya paryeṣitasarvakuśalamūlasya vāsitavāsanasya niryāṇamiva sarvakuśalamūlasya saptasaṃkhyeyeṣu kalpeṣu samudānītasarvakuśalamūlasyandasya dattasaptavidhadānasya pañcavidhapuṇyakriyāvastvavasevitavatastrividhaṃ kāyikena caturvidhaṃ vācā trividhaṃ manasā sucaritavato daśakulakarmapathādānasevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakprayogamāsevitavataḥ catvāriṃśadaṅgasamanvāgatasamyakpraṇidhānapraṇihitavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhyāśayapratipannavataḥ catvāriṃśadaṅgasamanvāgatasamyagvimokṣaparipūritavataḥ catvāriṃśadaṅgasamanvāgatasamyagadhimuktimṛjīkṛtavataḥ catvāriṃśatsu buddhakoṭīniyutaśatasahasreṣvanupravrajitavataḥ pañcapañcāśatsu buddhakoṭīniyutaśatasahasreṣu dānāni dattavataḥ ardhacaturtheṣu pratyekabuddhakoṭīśateṣu kṛtādhikāravataḥ aprameyāsaṃkhyeyān sattvān svargamokṣamārgapratipāditavataḥ anuttarāṃ samyaksaṃbodhimabhisaṃboddhukāmasyaikajātipratibaddhasya itaścyutvā tuṣitavarabhavane sthitasya śvetaketunāmno devaputrottamasya sarvadevasaṃghaiḥ sampūjyamānasya raśmyāyamaparamitaścyuto martyasya lokotpanno nacirādanuttarāṃ samyaksaṃbodhimabhisaṃbhotsyatīti //
LalVis, 2, 2.1 tasmin mahāvimāne sukhopaviṣṭasya dvātriṃśadbhūmisahasrapratisaṃsthite vitardiniryūhatoraṇagavākṣakūṭāgāraprāsādatalasamalaṃkṛte ucchritachatradhvajapaṭākaratnakiṅkiṇījālavitānavitate māndāravamahāmāndāravapuṣpasaṃstaraṇasaṃstṛte apsarasaḥkoṭīniyutaśatasahasrasaṃgītisaṃpracalite atimuktakacampakapāṭalakovidāramucilindamahāmucilindāśokanyagrodhatindukāsanakarṇikārakeśarasālaratnavṛkṣopaśobhite hemajālasaṃchanne mahatā pūrṇakumbhopaśobhite samatalavyūhopaśobhite jyotirmālikāsumanovāte devakoṭīniyutaśatasahasrābhimukhanayanāvalokitāloke mahāvipuladharmasaṃgītisarvakāmarativegakleśacchedane vyapagatākhilakrodhapratighamānamadadarpāpanayane prītiprasādaprāmodyottaptavipulasmṛtisaṃjanane sukhopaviṣṭasya tasmin mahādharmasāṃkathye pravṛtte tebhyaścaturaśītibhyas tūryasaṃgītisahasranirnāditebhyo bodhisattvasya pūrvaśubhakarmopacayenemāḥ saṃcodanāgāthā niścaranti sma //
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 4.91 kṣāntipāramitā dharmālokamukhaṃ sarvavyāpādakhiladoṣamānamadadarpaprahāṇāya vyāpannacittasattvaparipācanatāyai saṃvartate /
LalVis, 4, 23.1 mānamadadarpavigatāḥ sadārjavāmandavāśca aśaṭhāśca /
LalVis, 7, 33.13 sarvarāgadveṣamohadarpārativiṣād abhayalobherṣyāmātsaryavigatāḥ sarvākuśalakriyāprativiratā vyādhitānāṃ sattvānāṃ vyādhaya upaśāntāḥ /
LalVis, 7, 124.3 hanta gacchāmastamabhivandituṃ mānayituṃ pūjayitum abhistotum anyeṣāṃ ca mānābhibhūtānāṃ devaputrāṇāṃ mānamadadarpacchedanārtham /
Mahābhārata
MBh, 1, 36, 26.2 darpajāḥ pitaraṃ yastvaṃ draṣṭā śavadharaṃ tathā /
MBh, 1, 73, 33.2 krodhasaṃraktanayanā darpapūrṇā punaḥ punaḥ //
MBh, 1, 114, 9.5 balavantaṃ mahākāyaṃ sarvadarpaprabhañjanam /
MBh, 1, 128, 4.17 darpotsekaḥ kumārāṇām avāryo dvijasattama /
MBh, 3, 2, 41.1 kārpaṇyaṃ darpamānau ca bhayam udvega eva ca /
MBh, 3, 37, 6.1 tvaṃ tu kevalacāpalyād baladarpocchritaḥ svayam /
MBh, 3, 45, 23.1 tarkayante surān hantuṃ baladarpasamanvitāḥ /
MBh, 3, 92, 10.1 tān alakṣmīsamāviṣṭān darpopahatacetasaḥ /
MBh, 3, 92, 11.2 darpābhibhūtān kaunteya kriyāhīnān acetasaḥ //
MBh, 3, 136, 2.3 sa darpapūrṇaḥ kṛpaṇaḥ kṣipram eva vinaśyasi //
MBh, 3, 136, 14.1 evaṃ labdhvā varān bālā darpapūrṇās tarasvinaḥ /
MBh, 3, 224, 8.1 yās tāḥ pravrājamānāṃ tvāṃ prāhasan darpamohitāḥ /
MBh, 3, 228, 10.1 yūyaṃ cāpyaparādhyeyur darpamohasamanvitāḥ /
MBh, 5, 5, 9.1 atha darpānvito mohānna kuryād dhṛtarāṣṭrajaḥ /
MBh, 5, 14, 13.2 darpāviṣṭaśca duṣṭātmā mām uvāca śatakrato /
MBh, 5, 94, 32.1 mā ca darpasamāviṣṭaḥ kṣepsīḥ kāṃścit kadācana /
MBh, 5, 147, 7.2 avamene sa tu kṣatraṃ darpapūrṇaḥ sumandadhīḥ //
MBh, 5, 147, 8.1 na cātiṣṭhat pituḥ śāstre baladarpavimohitaḥ /
MBh, 5, 160, 12.1 sa darpapūrṇo na samīkṣase tvam anartham ātmanyapi vartamānam /
MBh, 8, 12, 59.1 atha dvipair devapatidvipābhair devāridarpolbaṇamanyudarpaiḥ /
MBh, 8, 24, 142.2 tais tadā darpamohāndhair abādhyanta divaukasaḥ //
MBh, 8, 24, 150.1 avadhīd devaśatrūṃs tān madadarpabalānvitān /
MBh, 8, 46, 37.1 yo 'sau sadā ślāghate rājamadhye duryodhanaṃ harṣayan darpapūrṇaḥ /
MBh, 8, 46, 44.1 yad darpapūrṇaḥ sa suyodhano 'smān avekṣate karṇasamāśrayeṇa /
MBh, 11, 22, 9.1 sindhusauvīrabhartāraṃ darpapūrṇaṃ manasvinam /
MBh, 12, 34, 16.2 saṃśritā dānavānāṃ vai sāhyārthe darpamohitāḥ //
MBh, 12, 91, 26.1 sa yathā darpasahitam adharmaṃ nānusevase /
MBh, 12, 283, 10.2 darpātmanāṃ tataḥ krodhaḥ punasteṣām ajāyata //
MBh, 13, 17, 88.1 maṇḍalī merudhāmā ca devadānavadarpahā /
Rāmāyaṇa
Rām, Bā, 54, 19.2 darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā //
Rām, Bā, 75, 8.2 moghaḥ patati vīryeṇa baladarpavināśanaḥ //
Rām, Ki, 60, 3.1 ahaṃ caiva jaṭāyuśca saṃgharṣād darpamohitau /
Rām, Su, 16, 19.1 kāmadarpamadair yuktaṃ jihmatāmrāyatekṣaṇam /
Rām, Yu, 44, 20.1 so 'śvakarṇaṃ samāsādya roṣadarpānvito hariḥ /
Rām, Yu, 47, 23.2 bhūtair vṛto bhāti vivṛttanetraiḥ so 'sau surāṇām api darpahantā //
Rām, Yu, 47, 25.2 mahendravaivasvatadarpahantā rakṣo'dhipaḥ sūrya ivāvabhāti //
Rām, Yu, 47, 105.1 tato dānavadarpaghnaṃ saumitriṃ devakaṇṭakaḥ /
Rām, Yu, 47, 133.1 sa evam ukto hatadarpaharṣo nikṛttacāpaḥ sa hatāśvasūtaḥ /
Rām, Yu, 48, 9.1 sa cāpratimagambhīro devadānavadarpahā /
Rām, Yu, 56, 6.1 hā vīra ripudarpaghna kumbhakarṇa mahābala /
Rām, Yu, 56, 8.1 katham evaṃvidho vīro devadānavadarpahā /
Rām, Yu, 57, 11.2 sarve tridaśadarpaghnāḥ sarve ca raṇadurmadāḥ //
Rām, Yu, 57, 14.2 rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ //
Rām, Yu, 58, 5.1 sa tribhir devadarpaghnair nairṛtendrair abhidrutaḥ /
Rām, Yu, 59, 3.2 atikāyo 'drisaṃkāśo devadānavadarpahā //
Rām, Yu, 59, 34.2 rāvaṇasya suto dhīmān devadānavadarpahā //
Rām, Yu, 59, 54.1 paśya me niśitān bāṇān aridarpaniṣūdanān /
Rām, Utt, 38, 3.1 ūcuścaiva mahīpālā baladarpasamanvitāḥ /
Rām, Utt, 77, 14.2 trirātraṃ darpapūrṇāsu vasiṣye darpaghātinī //
Rām, Utt, 77, 14.2 trirātraṃ darpapūrṇāsu vasiṣye darpaghātinī //
Saundarānanda
SaundĀ, 17, 64.2 nivartitastadvacanāṅkuśena darpānvito nāga ivāṅkuśena //
Amarakośa
AKośa, 2, 567.2 āhopuruṣikā darpādyā syātsaṃbhāvanātmani //
Bhallaṭaśataka
BhallŚ, 1, 87.2 teṣv eva pratisaṃvidhānavikalaṃ paśyatsu sākṣiṣv iva drāg darpoddhuram āgateṣv api na sa kṣīyeta yady anyathā //
Daśakumāracarita
DKCar, 1, 1, 3.1 tatra vīrabhaṭapaṭalottaraṅgaturaṅgakuñjaramakarabhīṣaṇasakalaripugaṇakaṭakajalanidhimathanamandarāyamāṇasamuddaṇḍabhujadaṇḍaḥ purandarapurāṅgaṇavanaviharaṇaparāyaṇataruṇagaṇikāgaṇajegīyamānayātimānayā śaradindukundaghanasāranīhārahāramṛṇālamarālasuragajanīrakṣīragiriśāṭṭahāsakailāsakāśanīkāśamūrtyā racitadigantarālapūrtyā kīrtyābhitaḥ surabhitaḥ svarlokaśikharoruruciraratnaratnākaravelāmekhalāyitadharaṇīramaṇīsaubhāgyabhogabhāgyavān anavaratayāgadakṣiṇārakṣitaśiṣṭaviśiṣṭavidyāsambhārabhāsurabhūsuranikaraḥ viracitārātisaṃtāpena pratāpena satatatulitaviyanmadhyahaṃsaḥ rājahaṃso nāma ghanadarpakandarpasaundaryasodaryahṛdyaniravadyarūpo bhūpo babhūva //
Harivaṃśa
HV, 15, 29.2 darpānvito darparuciḥ satataṃ cānaye rataḥ //
HV, 15, 29.2 darpānvito darparuciḥ satataṃ cānaye rataḥ //
HV, 15, 37.1 sa darpapūrṇo hatvājau nīpān anyāṃś ca pārthivān /
Kumārasaṃbhava
KumSaṃ, 1, 56.1 tuṣārasaṃghātaśilāḥ khurāgraiḥ samullikhan darpakalaḥ kakudmān /
Kāmasūtra
KāSū, 6, 3, 7.7 darpavighātaḥ /
Matsyapurāṇa
MPur, 27, 34.3 krodhasaṃraktanayanā darpapūrṇānanā tataḥ //
MPur, 69, 8.2 kaṃsādidarpamathanaḥ keśavaḥ kleśanāśanaḥ //
MPur, 133, 26.1 te sarpā darpasampūrṇāś cāpatūṇeṣv anūnagāḥ /
MPur, 133, 69.2 pramathagaṇāḥ parivārya devaguptaṃ rathamabhitaḥ prayayuḥ svadarpayuktāḥ //
MPur, 136, 68.1 gaṇeśvarābhyudyatadarpakāśino mahendranandīśvaraṣaṇmukhā yudhi /
Viṣṇupurāṇa
ViPur, 3, 9, 30.1 kāmaḥ krodhastathā darpamohalobhādayaśca ye /
ViPur, 5, 14, 12.1 tasya darpabalaṃ bhaṅktvā gṛhītasya viṣāṇayoḥ /
Viṣṇusmṛti
ViSmṛ, 99, 11.2 vṛṣe tathā darpasamanvite ca vipre tathaivādhyayanaprapanne //
Śatakatraya
ŚTr, 2, 63.1 dhanyās ta eva dhavalāyatalocanānāṃ tāruṇyadarpaghanapīnapayodharāṇām /
ŚTr, 2, 75.2 kintu bravīmi balināṃ purataḥ prasahya kandarpadarpadalane viralā manuṣyāḥ //
ŚTr, 3, 54.1 arthānām īśiṣe tvaṃ vayam api ca girām īśmahe yāvadarthaṃ śūras tvaṃ vādidarpavyupaśamanavidhāvakṣayaṃ pāṭavaṃ naḥ /
ŚTr, 3, 62.2 nṛbhiḥ prāṇatrāṇapravaṇamatibhiḥ kaiścid adhunā namadbhiḥ kaḥ puṃsām ayam atuladarpajvarabharaḥ //
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 26.1 ālambihemarasanāḥ stanasaktahārāḥ kandarpadarpaśithilīkṛtagātrayaṣṭyaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 298.1 mṛganābhirmṛgamadaḥ kastūrī darpasaṃjñakaḥ /
Bhāratamañjarī
BhāMañj, 1, 1052.1 darpajṛmbhābhirāmāṇāṃ bhujastambhāvalokinām /
BhāMañj, 1, 1184.2 kuravaḥ karṇa darpāndhāḥ sarvajño 'tra tvameva ca //
BhāMañj, 5, 220.2 jāto 'yaṃ darpamohaste yena pṛthvī vinaṅkṣyati //
BhāMañj, 5, 403.2 adarpaśikṣāguruṇā guruṇā tena so 'patat //
BhāMañj, 5, 547.2 tadeva gatvā darpāndho duryodhanamabhāṣata //
BhāMañj, 5, 622.2 cāpadvitīyaḥ sajjo 'haṃ tvaddarpocchittaye yataḥ //
BhāMañj, 7, 339.1 ayaṃ sa kartā darpāndho nikārāṇāṃ sthavīyasām /
BhāMañj, 8, 12.1 bhīṣmadroṇārjunaspardhāṃ darpajvarabhavāṃ nayaḥ /
BhāMañj, 9, 21.2 bhīmaṃ bhīmabalaḥ kopāddarpoddhatamayodhayat //
BhāMañj, 13, 662.1 śrutvaitadūce darpāndhaḥ śalmaliḥ skandabandhuraḥ /
BhāMañj, 13, 724.1 dhanino darpapūrṇasya bhrūbhaṅgādvakradarśinaḥ /
BhāMañj, 13, 903.1 śakto 'smi jetuṃ tvāmekaḥ sānugaṃ darpamohitam /
BhāMañj, 13, 915.2 viḍambayanti darpāndhā helollolitakuntalāḥ //
BhāMañj, 14, 17.2 kiṃtu taddarpasaṃgharṣādbhavantamahamarthaye //
Hitopadeśa
Hitop, 2, 165.2 poto dustaravārirāśitaraṇe dīpo 'ndhakārāgame nirvāte vyajanaṃ madāndhakariṇāṃ darpopaśāntyai sṛṇiḥ /
Kathāsaritsāgara
KSS, 2, 1, 4.1 asti vatsa iti khyāto deśo darpopaśāntaye /
KSS, 3, 4, 88.1 āruroha varāśvaṃ ca darpodyaddharmanirjharam /
KSS, 5, 1, 21.2 rūpadarpopaśāntyai yā lakṣmyā dhātreva nirmitā //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 271.2 sarpadarpaharā tīkṣṇā visarpaviṣavāriṇī //
Maṇimāhātmya
MaṇiMāh, 1, 34.2 āstīkasya kulotpannaḥ sa maṇir viṣadarpahā //
MaṇiMāh, 1, 37.2 śuddho bindugaṇair yutaḥ savimalo nāgendradarpāpahaḥ /
Narmamālā
KṣNarm, 1, 145.2 iti darpagirā tasyā nābhavat kasya vismayaḥ //
Rasamañjarī
RMañj, 3, 54.1 kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām /
RMañj, 6, 79.2 khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //
RMañj, 6, 81.2 kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //
Rasaratnasamuccaya
RRS, 11, 94.2 tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā //
Rasaratnākara
RRĀ, Ras.kh., 7, 44.1 madadarpaharā tāsāṃ madavihvalakārakā /
Rasendracintāmaṇi
RCint, 4, 29.2 kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām //
RCint, 8, 10.2 jīrṇe guṇatraye gandhe kāminīdarpanāśanaḥ //
Rasendracūḍāmaṇi
RCūM, 16, 48.2 pramattadvipadarpāḍhyaṃ kandarpa iva rūpiṇam //
RCūM, 16, 49.1 kandarpadarpajidrūpe pāpasantāpavarjitaḥ /
Rasendrasārasaṃgraha
RSS, 1, 125.1 gaṃdhaścātirasāyanaḥ sumadhuraḥ pāke kaṭūṣṇānvitaḥ kaṇḍūkuṣṭhavisarpadarpadalano dīptānalaḥ pācanaḥ /
RSS, 1, 159.2 kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām /
Rasādhyāya
RAdhy, 1, 17.2 viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ //
RAdhy, 1, 40.1 nāhyārasena sampiṣṭād darpadoṣo vinaśyati /
Rasārṇava
RArṇ, 2, 32.2 dāpayettvaritāmantraṃ japettaṃ darpavarjitā //
Ānandakanda
ĀK, 1, 15, 69.1 mattanāgabalo dhīro yuvā darpavigrahaḥ /
ĀK, 1, 16, 30.1 saṃbhoge sthavirāgniyoṣiti made yūnāṃ smare darpahā nityānandanidānam ādipuruṣair apyāhitāsvādanaḥ /
ĀK, 1, 19, 94.1 kandarpadarpasarvasvāḥ sūkṣmasvacchāṃbarāḥ priyāḥ /
ĀK, 1, 24, 195.2 madadarpaharā tāsāṃ madavihvalakārakā //
Āryāsaptaśatī
Āsapt, 2, 541.2 darpaśilām iva bhavatīṃ kataras taruṇo vicālayati //
Bhāvaprakāśa
BhPr, 6, 8, 4.1 kandarpadarpavidhvastacetaso jātavedasaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 52.2 bāṇasya darpahananaṃ kṛtvāpnuhi svapautrakam //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 8.1 kandarpadarpavidhvastacetaso jātavedasaḥ /
Mugdhāvabodhinī
MuA zu RHT, 3, 5.2, 15.1 kāminīmadadarpaghnaṃ śastaṃ puṃstvopaghātinām /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 35, 11.1 paulastyānvayasaṃjāto devadānavadarpahā /
SkPur (Rkh), Revākhaṇḍa, 83, 31.1 udadhikramaṇaśreṣṭho daśagrīvasya darpahā /
Sātvatatantra
SātT, 2, 41.1 śatrughnasaṃjña uruvikramaśuddhabuddhiḥ śauryeṇa darpadalano dviṣatāṃ dayāluḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 66.1 hiraṇyakaśipudhvaṃsī bahudānavadarpahā /
Yogaratnākara
YRā, Dh., 234.2 jīrṇe tu triguṇe gandhe kāminīdarpanāśanaḥ //