Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 2663
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yavakrīr uvāca / (1.1) Par.?
pratibhāsyanti vai vedā mama tātasya cobhayoḥ / (1.2) Par.?
ati cānyān bhaviṣyāvo varā labdhās tathā mayā // (1.3) Par.?
bharadvāja uvāca / (2.1) Par.?
darpas te bhavitā tāta varāṃllabdhvā yathepsitān / (2.2) Par.?
sa darpapūrṇaḥ kṛpaṇaḥ kṣipram eva vinaśyasi // (2.3) Par.?
atrāpyudāharantīmā gāthā devair udāhṛtāḥ / (3.1) Par.?
ṛṣir āsīt purā putra bāladhir nāma vīryavān // (3.2) Par.?
sa putraśokād udvignas tapas tepe suduścaram / (4.1) Par.?
bhavenmama suto 'martya iti taṃ labdhavāṃś ca saḥ // (4.2) Par.?
tasya prasādo devaiś ca kṛto na tvamaraiḥ samaḥ / (5.1) Par.?
nāmartyo vidyate martyo nimittāyur bhaviṣyati // (5.2) Par.?
bāladhir uvāca / (6.1) Par.?
yatheme parvatāḥ śaśvat tiṣṭhanti surasattamāḥ / (6.2) Par.?
akṣayās tannimittaṃ me sutasyāyur bhaved iti // (6.3) Par.?
bharadvāja uvāca / (7.1) Par.?
tasya putras tadā jajñe medhāvī krodhanaḥ sadā / (7.2) Par.?
sa tacchrutvākarod darpam ṛṣīṃś caivāvamanyata // (7.3) Par.?
vikurvāṇo munīnāṃ tu caramāṇo mahīm imām / (8.1) Par.?
āsasāda mahāvīryaṃ dhanuṣākṣaṃ manīṣiṇam // (8.2) Par.?
tasyāpacakre medhāvī taṃ śaśāpa sa vīryavān / (9.1) Par.?
bhava bhasmeti coktaḥ sa na bhasma samapadyata // (9.2) Par.?
dhanuṣākṣas tu taṃ dṛṣṭvā medhāvinam anāmayam / (10.1) Par.?
nimittam asya mahiṣair bhedayāmāsa vīryavān // (10.2) Par.?
sa nimitte vinaṣṭe tu mamāra sahasā śiśuḥ / (11.1) Par.?
taṃ mṛtaṃ putram ādāya vilalāpa tataḥ pitā // (11.2) Par.?
lālapyamānaṃ taṃ dṛṣṭvā munayaḥ punar ārtavat / (12.1) Par.?
ūcur vedoktayā pūrvaṃ gāthayā tan nibodha me // (12.2) Par.?
na diṣṭam artham atyetum īśo martyaḥ kathaṃcana / (13.1) Par.?
mahiṣair bhedayāmāsa dhanuṣākṣo mahīdharān // (13.2) Par.?
evaṃ labdhvā varān bālā darpapūrṇās tarasvinaḥ / (14.1) Par.?
kṣipram eva vinaśyanti yathā na syāt tathā bhavān // (14.2) Par.?
eṣa raibhyo mahāvīryaḥ putrau cāsya tathāvidhau / (15.1) Par.?
taṃ yathā putra nābhyeṣi tathā kuryās tvatandritaḥ // (15.2) Par.?
sa hi kruddhaḥ samarthas tvāṃ putra pīḍayituṃ ruṣā / (16.1) Par.?
vaidyaś cāpi tapasvī ca kopanaś ca mahān ṛṣiḥ // (16.2) Par.?
yavakrīr uvāca / (17.1) Par.?
evaṃ kariṣye mā tāpaṃ tāta kārṣīḥ kathaṃcana / (17.2) Par.?
yathā hi me bhavān mānyas tathā raibhyaḥ pitā mama // (17.3) Par.?
lomaśa uvāca / (18.1) Par.?
uktvā sa pitaraṃ ślakṣṇaṃ yavakrīr akutobhayaḥ / (18.2) Par.?
viprakurvann ṛṣīn anyān atuṣyat parayā mudā // (18.3) Par.?
Duration=0.06695294380188 secs.