UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 2688
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyana uvāca / (1.1)
Par.?
tatas tān pariviśvastān vasatas tatra pāṇḍavān / (1.2)
Par.?
gateṣu teṣu rakṣaḥsu bhīmasenātmaje 'pi ca // (1.3)
Par.?
rahitān bhīmasenena kadācit tān yadṛcchayā / (2.1)
Par.?
jahāra dharmarājānaṃ yamau kṛṣṇāṃ ca rākṣasaḥ // (2.2)
Par.?
brāhmaṇo mantrakuśalaḥ sarvāstreṣvastravittamaḥ / (3.1)
Par.?
iti bruvan pāṇḍaveyān paryupāste sma nityadā // (3.2)
Par.?
parīkṣamāṇaḥ pārthānāṃ kalāpāni dhanūṃṣi ca / (4.1)
Par.?
antaraṃ samabhiprepsur nāmnā khyāto jaṭāsuraḥ // (4.2)
Par.?
sa bhīmasene niṣkrānte mṛgayārtham ariṃdame / (5.1)
Par.?
anyad rūpaṃ samāsthāya vikṛtaṃ bhairavaṃ mahat // (5.2)
Par.?
gṛhītvā sarvaśastrāṇi draupadīṃ parigṛhya ca / (6.1)
Par.?
prātiṣṭhata sa duṣṭātmā trīn gṛhītvā ca pāṇḍavān // (6.2)
Par.?
sahadevas tu yatnena tato 'pakramya pāṇḍavaḥ / (7.1)
Par.?
ākrandad bhīmasenaṃ vai yena yāto mahābalaḥ // (7.2)
Par.?
tam abravīd dharmarājo hriyamāṇo yudhiṣṭhiraḥ / (8.1)
Par.?
dharmas te hīyate mūḍha na cainaṃ samavekṣase // (8.2)
Par.?
ye 'nye kecin manuṣyeṣu tiryagyonigatā api / (9.1)
Par.?
gandharvayakṣarakṣāṃsi vayāṃsi paśavas tathā / (9.2)
Par.?
manuṣyān upajīvanti tatastvam upajīvasi // (9.3)
Par.?
samṛddhyā hyasya lokasya loko yuṣmākam ṛdhyate / (10.1)
Par.?
imaṃ ca lokaṃ śocantam anuśocanti devatāḥ / (10.2)
Par.?
pūjyamānāśca vardhante havyakavyairyathāvidhi // (10.3)
Par.?
vayaṃ rāṣṭrasya goptāro rakṣitāraś ca rākṣasa / (11.1)
Par.?
rāṣṭrasyārakṣyamāṇasya kuto bhūtiḥ kutaḥ sukham // (11.2)
Par.?
na ca rājāvamantavyo rakṣasā jātvanāgasi / (12.1)
Par.?
aṇur apyapacāraś ca nāstyasmākaṃ narāśana // (12.2)
Par.?
drogdhavyaṃ na ca mitreṣu na viśvasteṣu karhicit / (13.1)
Par.?
yeṣāṃ cānnāni bhuñjīta yatra ca syāt pratiśrayaḥ // (13.2)
Par.?
sa tvaṃ pratiśraye 'smākaṃ pūjyamānaḥ sukhoṣitaḥ / (14.1)
Par.?
bhuktvā cānnāni duṣprajña katham asmāñjihīrṣasi // (14.2)
Par.?
evam eva vṛthācāro vṛthāvṛddho vṛthāmatiḥ / (15.1)
Par.?
vṛthāmaraṇam arhastvaṃ vṛthādya na bhaviṣyasi // (15.2)
Par.?
atha ced duṣṭabuddhis tvaṃ sarvair dharmair vivarjitaḥ / (16.1)
Par.?
pradāya śastrāṇyasmākaṃ yuddhena draupadīṃ hara // (16.2)
Par.?
atha cet tvam avijñāya idaṃ karma kariṣyasi / (17.1)
Par.?
adharmaṃ cāpyakīrtiṃ ca loke prāpsyasi kevalam // (17.2)
Par.?
etām adya parāmṛśya striyaṃ rākṣasa mānuṣīm / (18.1)
Par.?
viṣam etat samāloḍya kumbhena prāśitaṃ tvayā // (18.2)
Par.?
tato yudhiṣṭhiras tasya bhārikaḥ samapadyata / (19.1)
Par.?
sa tu bhārābhibhūtātmā na tathā śīghrago 'bhavat // (19.2)
Par.?
athābravīd draupadīṃ ca nakulaṃ ca yudhiṣṭhiraḥ / (20.1)
Par.?
mā bhaiṣṭa rākṣasānmūḍhād gatir asya mayā hṛtā // (20.2)
Par.?
nātidūre mahābāhurbhavitā pavanātmajaḥ / (21.1)
Par.?
asmin muhūrte samprāpte na bhaviṣyati rākṣasaḥ // (21.2)
Par.?
sahadevas tu taṃ dṛṣṭvā rākṣasaṃ mūḍhacetasam / (22.1)
Par.?
uvāca vacanaṃ rājan kuntīputraṃ yudhiṣṭhiram // (22.2)
Par.?
rājan kiṃ nāma tat kṛtyaṃ kṣatriyasyāstyato 'dhikam / (23.1)
Par.?
yad yuddhe 'bhimukhaḥ prāṇāṃs tyajecchatrūñjayeta vā // (23.2)
Par.?
eṣa cāsmān vayaṃ cainaṃ yudhyamānāḥ paraṃtapa / (24.1)
Par.?
sūdayema mahābāho deśakālo hyayaṃ nṛpa // (24.2)
Par.?
kṣatradharmasya samprāptaḥ kālaḥ satyaparākrama / (25.1)
Par.?
jayantaḥ pātyamānā vā prāptum arhāma sadgatim // (25.2)
Par.?
rākṣase jīvamāne 'dya ravir astam iyād yadi / (26.1)
Par.?
nāhaṃ brūyāṃ punar jātu kṣatriyo 'smīti bhārata // (26.2)
Par.?
bho bho rākṣasa tiṣṭhasva sahadevo 'smi pāṇḍavaḥ / (27.1)
Par.?
hatvā vā māṃ nayasvainān hato vādyeha svapsyasi // (27.2)
Par.?
tathaiva tasmin bruvati bhīmaseno yadṛcchayā / (28.1)
Par.?
prādṛśyata mahābāhuḥ savajra iva vāsavaḥ // (28.2)
Par.?
so 'paśyad bhrātarau tatra draupadīṃ ca yaśasvinīm / (29.1)
Par.?
kṣitisthaṃ sahadevaṃ ca kṣipantaṃ rākṣasaṃ tadā // (29.2)
Par.?
mārgācca rākṣasaṃ mūḍhaṃ kālopahatacetasam / (30.1)
Par.?
bhramantaṃ tatra tatraiva daivena vinivāritam // (30.2)
Par.?
bhrātṝṃs tān hriyato dṛṣṭvā draupadīṃ ca mahābalaḥ / (31.1)
Par.?
krodham āhārayad bhīmo rākṣasaṃ cedam abravīt // (31.2)
Par.?
vijñāto 'si mayā pūrvaṃ ceṣṭañśastraparīkṣaṇe / (32.1)
Par.?
āsthā tu tvayi me nāsti yato 'si na hatas tadā / (32.2)
Par.?
brahmarūpapraticchanno na no vadasi cāpriyam // (32.3)
Par.?
priyeṣu caramāṇaṃ tvāṃ na caivāpriyakāriṇam / (33.1)
Par.?
atithiṃ brahmarūpaṃ ca kathaṃ hanyām anāgasam / (33.2)
Par.?
rākṣasaṃ manyamāno 'pi yo hanyān narakaṃ vrajet // (33.3)
Par.?
apakvasya ca kālena vadhas tava na vidyate / (34.1)
Par.?
nūnam adyāsi sampakvo yathā te matir īdṛśī / (34.2)
Par.?
dattā kṛṣṇāpaharaṇe kālenādbhutakarmaṇā // (34.3)
Par.?
baḍiśo 'yaṃ tvayā grastaḥ kālasūtreṇa lambitaḥ / (35.1)
Par.?
matsyo 'mbhasīva syūtāsyaḥ kathaṃ me 'dya gamiṣyasi // (35.2)
Par.?
yaṃ cāsi prasthito deśaṃ manaḥ pūrvaṃ gataṃ ca te / (36.1)
Par.?
na taṃ gantāsi gantāsi mārgaṃ bakahiḍimbayoḥ // (36.2)
Par.?
evam uktas tu bhīmena rākṣasaḥ kālacoditaḥ / (37.1)
Par.?
bhīta utsṛjya tān sarvān yuddhāya samupasthitaḥ // (37.2)
Par.?
abravīcca punar bhīmaṃ roṣāt prasphuritādharaḥ / (38.1)
Par.?
na me mūḍhā diśaḥ pāpa tvadarthaṃ me vilambanam // (38.2)
Par.?
śrutā me rākṣasā ye ye tvayā vinihatā raṇe / (39.1)
Par.?
teṣām adya kariṣyāmi tavāsreṇodakakriyām // (39.2)
Par.?
evam uktas tato bhīmaḥ sṛkkiṇī parisaṃlihan / (40.1)
Par.?
smayamāna iva krodhāt sākṣāt kālāntakopamaḥ / (40.2)
Par.?
bāhusaṃrambham evecchann abhidudrāva rākṣasam // (40.3)
Par.?
rākṣaso 'pi tadā bhīmaṃ yuddhārthinam avasthitam / (41.1)
Par.?
abhidudrāva saṃrabdho balo vajradharaṃ yathā // (41.2)
Par.?
vartamāne tadā tābhyāṃ bāhuyuddhe sudāruṇe / (42.1)
Par.?
mādrīputrāvabhikruddhāvubhāvapyabhyadhāvatām // (42.2)
Par.?
nyavārayat tau prahasan kuntīputro vṛkodaraḥ / (43.1)
Par.?
śakto 'haṃ rākṣasasyeti prekṣadhvam iti cābravīt // (43.2)
Par.?
ātmanā bhrātṛbhiś cāhaṃ dharmeṇa sukṛtena ca / (44.1)
Par.?
iṣṭena ca śape rājan sūdayiṣyāmi rākṣasam // (44.2)
Par.?
ityevam uktvā tau vīrau spardhamānau parasparam / (45.1)
Par.?
bāhubhiḥ samasajjetām ubhau rakṣovṛkodarau // (45.2)
Par.?
tayor āsīt samprahāraḥ kruddhayor bhīmarakṣasoḥ / (46.1)
Par.?
amṛṣyamāṇayoḥ saṃkhye devadānavayor iva // (46.2)
Par.?
ārujyārujya tau vṛkṣān anyonyam abhijaghnatuḥ / (47.1)
Par.?
jīmūtāviva gharmānte vinadantau mahābalau // (47.2)
Par.?
babhañjatur mahāvṛkṣān ūrubhir balināṃ varau / (48.1)
Par.?
anyonyenābhisaṃrabdhau parasparajayaiṣiṇau // (48.2)
Par.?
tad vṛkṣayuddham abhavan mahīruhavināśanam / (49.1)
Par.?
vālisugrīvayor bhrātroḥ pureva kapisiṃhayoḥ // (49.2)
Par.?
āvidhyāvidhya tau vṛkṣān muhūrtam itaretaram / (50.1)
Par.?
tāḍayāmāsatur ubhau vinadantau muhur muhuḥ // (50.2)
Par.?
tasmin deśe yadā vṛkṣāḥ sarva eva nipātitāḥ / (51.1)
Par.?
puñjīkṛtāś ca śataśaḥ parasparavadhepsayā // (51.2)
Par.?
tadā śilāḥ samādāya muhūrtam iva bhārata / (52.1) Par.?
mahābhrair iva śailendrau yuyudhāte mahābalau // (52.2)
Par.?
ugrābhir ugrarūpābhir bṛhatībhiḥ parasparam / (53.1)
Par.?
vajrair iva mahāvegair ājaghnatur amarṣaṇau // (53.2)
Par.?
abhihatya ca bhūyas tāvanyonyaṃ baladarpitau / (54.1)
Par.?
bhujābhyāṃ parigṛhyātha cakarṣāte gajāviva // (54.2)
Par.?
muṣṭibhiś ca mahāghorair anyonyam abhipetatuḥ / (55.1)
Par.?
tayoś caṭacaṭāśabdo babhūva sumahātmanoḥ // (55.2)
Par.?
tataḥ saṃhṛtya muṣṭiṃ tu pañcaśīrṣam ivoragam / (56.1)
Par.?
vegenābhyahanad bhīmo rākṣasasya śirodharām // (56.2)
Par.?
tataḥ śrāntaṃ tu tad rakṣo bhīmasenabhujāhatam / (57.1)
Par.?
supariśrāntam ālakṣya bhīmaseno 'bhyavartata // (57.2)
Par.?
tata enaṃ mahābāhur bāhubhyām amaropamaḥ / (58.1)
Par.?
samutkṣipya balād bhīmo niṣpipeṣa mahītale // (58.2)
Par.?
tasya gātrāṇi sarvāṇi cūrṇayāmāsa pāṇḍavaḥ / (59.1)
Par.?
aratninā cābhihatya śiraḥ kāyād apāharat // (59.2)
Par.?
saṃdaṣṭoṣṭhaṃ vivṛttākṣaṃ phalaṃ vṛntād iva cyutam / (60.1)
Par.?
jaṭāsurasya tu śiro bhīmasenabalāddhṛtam / (60.2)
Par.?
papāta rudhirādigdhaṃ saṃdaṣṭadaśanacchadam // (60.3)
Par.?
taṃ nihatya maheṣvāso yudhiṣṭhiram upāgamat / (61.1)
Par.?
stūyamāno dvijāgryais tair marudbhir iva vāsavaḥ // (61.2)
Par.?
Duration=0.21326303482056 secs.