Occurrences

Gopathabrāhmaṇa
Āpastambadharmasūtra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Devīkālottarāgama
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasārṇava
Skandapurāṇa
Sphuṭārthāvyākhyā
Tantrāloka
Vetālapañcaviṃśatikā
Gokarṇapurāṇasāraḥ
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Gopathabrāhmaṇa
GB, 1, 1, 19, 1.0 tasya tṛtīyayā svaramātrayā divam ādityaṃ sāmavedaṃ svar iti vyāhṛtiṃ jāgataṃ chandaḥ saptadaśaṃ stomam udīcīṃ diśaṃ varṣā ṛtuṃ jyotir adhyātmaṃ cakṣuṣī darśanam itīndriyāny anvabhavat //
Āpastambadharmasūtra
ĀpDhS, 2, 17, 20.0 śvabhir apapātraiś ca śrāddhasya darśanaṃ paricakṣate //
Avadānaśataka
AvŚat, 6, 5.5 atha vaḍikaḥ śreṣṭhiputro labdhaprasādo 'dhigatasamāśvāsa āha praviśatu bhagavān svāgataṃ bhagavate ākāṅkṣāmi bhagavato darśanam iti /
Aṣṭasāhasrikā
ASāh, 7, 11.9 nāhaṃ śāriputra evaṃrūpāṇāṃ pudgalānāṃ darśanamapyabhyanujānāmi kutastaiḥ saha saṃvāsaṃ kuto vā lābhasatkāraṃ kutaḥ sthānam tatkasya hetoḥ dharmadūṣakā hi te śāriputra tathārūpāḥ pudgalā veditavyā iti /
ASāh, 10, 7.8 tathāgatadarśanaṃ ca vyākaraṇenāvandhyaṃ kariṣyati tathāgatadarśanācca tato vyākaraṇaṃ pratilapsyate'nuttarāyāṃ samyaksaṃbodhau /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 28.0 antardhau yena adarśanam icchati //
Buddhacarita
BCar, 12, 13.2 tvaddarśanamahaṃ manye titīrṣuriva ca plavam //
BCar, 12, 84.2 ātmagrāhācca tasyāpi jagṛhe na sa darśanam //
Carakasaṃhitā
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Śār., 2, 31.2 karmātmakatvānna tu tasya dṛśyaṃ divyaṃ vinā darśanamasti rūpam //
Ca, Indr., 4, 8.1 yasya darśanamāyāti māruto 'mbaragocaraḥ /
Ca, Indr., 5, 38.2 kṛṣṇānāṃ raktanetrāṇāṃ svapne necchanti darśanam //
Ca, Indr., 12, 69.2 madhyāhnamardharātraṃ ca bhūkampaṃ rāhudarśanam //
Garbhopaniṣat
GarbhOp, 1, 12.2 darśanāgnī rūpāṇāṃ darśanaṃ karoti /
Lalitavistara
LalVis, 7, 90.2 sukhopaviṣṭaṃ cainaṃ jñātvā sagauravaḥ supratīta evamāha na smarāmyahaṃ tava ṛṣe darśanam /
LalVis, 12, 29.2 kārayitvā ca kapilavastuni mahānagare ghaṇṭāghoṣaṇāṃ kārayāmāsa saptame divase kumāro darśanaṃ dāsyati aśokabhāṇḍakāni ca dārikābhyo viśrāṇayiṣyati /
Mahābhārata
MBh, 1, 3, 112.5 pativratātvād eṣā nāśucer darśanam upaitīti //
MBh, 1, 77, 9.2 apīdānīṃ sa dharmātmā iyān me darśanaṃ rahaḥ /
MBh, 1, 208, 18.1 tasya dṛṣṭvā tapastādṛg rūpaṃ cādbhutadarśanam /
MBh, 1, 208, 20.4 bāhūrumūladantānāṃ darśanaṃ vai varāṅganāḥ /
MBh, 1, 210, 12.1 tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata /
MBh, 1, 212, 1.34 tīrthānāṃ darśanaṃ caiva parvatānāṃ ca bhārata /
MBh, 1, 224, 19.1 aśraddheyatamaṃ teṣāṃ darśanaṃ sā punaḥ punaḥ /
MBh, 2, 12, 29.7 tvaddarśanaṃ mahābāho kāṅkṣate sa yudhiṣṭhiraḥ /
MBh, 3, 12, 41.1 nivārya bhīmo jiṣṇuṃ tu tad rakṣo ghoradarśanam /
MBh, 3, 42, 17.2 dṛṣṭiṃ te vitarāmo 'dya bhavān arho hi darśanam //
MBh, 3, 46, 25.2 sākṣād darśanam eteṣām īśvarāṇāṃ naro bhuvi //
MBh, 3, 54, 29.1 pratyakṣadarśanaṃ yajñe gatiṃ cānuttamāṃ śubhām /
MBh, 3, 61, 57.2 tāpasāraṇyam atulaṃ divyakānanadarśanam //
MBh, 3, 90, 16.1 yacca māṃ bhagavān āha tīrthānāṃ darśanaṃ prati /
MBh, 3, 109, 12.1 te darśanam anicchanto devāḥ śakrapurogamāḥ /
MBh, 3, 125, 12.2 saindhavāraṇyam āsādya kulyānāṃ kuru darśanam /
MBh, 3, 138, 4.1 kiṃ nu me nāgnayaḥ śūdra pratinandanti darśanam /
MBh, 3, 157, 33.1 tad ekāyanam āsādya viṣamaṃ bhīmadarśanam /
MBh, 3, 161, 1.3 ratiḥ pramodaś ca babhūva teṣām ākāṅkṣatāṃ darśanam arjunasya //
MBh, 3, 170, 5.1 tad ahaṃ prekṣya daityānāṃ puram adbhutadarśanam /
MBh, 3, 192, 10.1 tasya prītaḥ sa bhagavān sākṣād darśanam eyivān /
MBh, 3, 228, 20.2 smāraṇaṃ ca cikīrṣāmo na tu pāṇḍavadarśanam //
MBh, 3, 262, 20.1 so 'ntarhitaḥ punas tasya darśanaṃ rākṣaso vrajan /
MBh, 3, 266, 60.2 tvaddarśanam abhiprepsur iha prāpto vihāyasā //
MBh, 3, 270, 6.1 tasya meghopamaṃ sainyam āpatad bhīmadarśanam /
MBh, 3, 281, 98.2 kāmaye darśanaṃ pitroryāhi sāvitri māciram /
MBh, 3, 290, 5.1 tasyā dṛṣṭir abhūd divyā sāpaśyad divyadarśanam /
MBh, 5, 11, 13.2 samprāptā darśanaṃ devī śakrasya mahiṣī priyā //
MBh, 5, 14, 3.3 darśanaṃ caiva samprāptā tava satyena toṣitā //
MBh, 5, 96, 24.2 tamasā mūrchitaṃ yāti yena nārchati darśanam //
MBh, 5, 184, 8.1 ta eva māṃ mahārāja svapnadarśanam etya vai /
MBh, 6, BhaGī 11, 10.1 anekavaktranayanamanekādbhutadarśanam /
MBh, 7, 19, 26.1 aniṣṭadarśanaṃ dṛṣṭvā dhṛṣṭadyumnam avasthitam /
MBh, 7, 45, 17.1 sa tasya bhujanirmukto lakṣmaṇasya sudarśanam /
MBh, 7, 48, 52.1 tathā tad āyodhanam ugradarśanaṃ niśāmukhe pitṛpatirāṣṭrasaṃnibham /
MBh, 7, 57, 78.2 varam āraṇyakaṃ dattaṃ darśanaṃ śaṃkarasya ca /
MBh, 7, 116, 18.2 tava darśanam anvicchan pāṇḍavābhyeti sātyakiḥ //
MBh, 7, 149, 32.2 cakarta kāyāddhi śiro bhīmaṃ vikṛtadarśanam //
MBh, 10, 1, 33.2 vīkṣāṃcakre mahābāhustad vanaṃ ghoradarśanam //
MBh, 10, 8, 69.1 tad anusmṛtya te vīrā darśanaṃ paurvakālikam /
MBh, 11, 23, 4.1 aho dhik paśya śalyasya pūrṇacandrasudarśanam /
MBh, 12, 9, 9.1 vānaprasthajanasyāpi darśanaṃ kulavāsinaḥ /
MBh, 12, 31, 39.2 taccāhaṃ cintitaṃ jñātvā gatavāṃstasya darśanam //
MBh, 12, 46, 29.2 tvaddarśanaṃ mahābāho tasmād arhati kauravaḥ //
MBh, 12, 47, 65.2 traikālyadarśanaṃ jñānaṃ divyaṃ dātuṃ yayau hariḥ //
MBh, 12, 128, 33.2 atraitacchambarasyāhur mahāmāyasya darśanam //
MBh, 12, 148, 19.1 ātmano darśanaṃ vidvannāhantāsmīti mā krudhaḥ /
MBh, 12, 164, 26.2 darśanaṃ rākṣasendrasya kāṅkṣamāṇo dvijastadā //
MBh, 12, 192, 10.1 diṣṭyā devi prasannā tvaṃ darśanaṃ cāgatā mama /
MBh, 12, 239, 8.2 etat te vartayiṣyāmi yathāvad iha darśanam /
MBh, 12, 267, 24.2 sevate viṣayān eva tad vidyāt svapnadarśanam //
MBh, 12, 271, 35.1 gatiṃ ca yāṃ darśanam āha devo gatvā śubhaṃ darśanam eva cāha /
MBh, 12, 271, 35.1 gatiṃ ca yāṃ darśanam āha devo gatvā śubhaṃ darśanam eva cāha /
MBh, 12, 289, 5.2 etad āhur mahāprājñāḥ sāṃkhyaṃ vai mokṣadarśanam //
MBh, 12, 294, 4.1 tad etacchrotum icchāmi nānātvaikatvadarśanam /
MBh, 12, 303, 21.2 ataḥ paraṃ pravakṣyāmi yogānām api darśanam //
MBh, 12, 306, 82.2 tatraiva tad darśanaṃ darśayan vai samyak kṣemyaṃ ye pathaṃ saṃśritā vai //
MBh, 12, 323, 15.2 kimartham iha na prāpto darśanaṃ sa harir vibhuḥ //
MBh, 12, 347, 13.2 sa ca kāryaṃ na me khyāti darśanaṃ tava kāṅkṣati //
MBh, 12, 347, 16.2 dātum arhasi vā tasya darśanaṃ darśanaśravaḥ //
MBh, 12, 348, 6.2 varṣaṃ varṣapriyaḥ pakṣī darśanaṃ tava kāṅkṣati //
MBh, 12, 352, 9.2 so 'ham uñchavrataṃ sādho cariṣyāmyarthadarśanam //
MBh, 13, 14, 195.2 smṛtaḥ smṛtaśca te vipra sadā dāsyāmi darśanam //
MBh, 13, 84, 20.2 kāṅkṣanto darśanaṃ vahneḥ sarve tadgatamānasāḥ //
MBh, 13, 103, 18.1 na cāpi darśanaṃ tasya cakāra sa bhṛgustadā /
MBh, 13, 107, 99.1 patitaistu kathāṃ necched darśanaṃ cāpi varjayet /
MBh, 13, 110, 50.2 sa tasmai darśanaṃ prāpto divase divase bhavet //
MBh, 13, 126, 41.1 yadyapyaham adṛṣṭaṃ vā divyam adbhutadarśanam /
MBh, 14, 93, 60.2 kāṅkṣante darśanaṃ tubhyaṃ divaṃ gaccha dvijarṣabha //
MBh, 15, 29, 17.2 kāṅkṣantaṃ darśanaṃ kuntyā gāndhāryāḥ śvaśurasya ca //
MBh, 15, 43, 1.2 adṛṣṭvā tu nṛpaḥ putrān darśanaṃ pratilabdhavān /
MBh, 15, 44, 2.2 tad dṛṣṭvā mahad āścaryaṃ putrāṇāṃ darśanaṃ punaḥ /
Manusmṛti
ManuS, 8, 9.1 yadā svayaṃ na kuryāt tu nṛpatiḥ kāryadarśanam /
ManuS, 8, 23.2 praṇamya lokapālebhyaḥ kāryadarśanam ārabhet //
Rāmāyaṇa
Rām, Bā, 3, 8.1 gaṅgāyāś cābhisaṃtāraṃ bharadvājasya darśanam /
Rām, Bā, 3, 8.2 bharadvājābhyanujñānāc citrakūṭasya darśanam //
Rām, Bā, 3, 13.2 kabandhadarśanaṃ caiva pampāyāś cāpi darśanam //
Rām, Bā, 3, 13.2 kabandhadarśanaṃ caiva pampāyāś cāpi darśanam //
Rām, Bā, 3, 14.1 śabaryā darśanaṃ caiva hanūmaddarśanaṃ tathā /
Rām, Bā, 3, 14.1 śabaryā darśanaṃ caiva hanūmaddarśanaṃ tathā /
Rām, Bā, 3, 18.1 aṅgulīyakadānaṃ ca ṛkṣasya biladarśanam /
Rām, Bā, 3, 18.2 prāyopaveśanaṃ caiva sampāteś cāpi darśanam //
Rām, Bā, 3, 20.1 āpānabhūmigamanam avarodhasya darśanam /
Rām, Bā, 3, 20.2 aśokavanikāyānaṃ sītāyāś cāpi darśanam //
Rām, Bā, 3, 21.2 rākṣasītarjanaṃ caiva trijaṭāsvapnadarśanam //
Rām, Bā, 3, 27.1 vibhīṣaṇābhiṣekaṃ ca puṣpakasya ca darśanam /
Rām, Bā, 15, 20.1 abhivādya ca tad bhūtam adbhutaṃ priyadarśanam /
Rām, Bā, 46, 22.2 samprāpto darśanaṃ caiva nāsti dhanyataro mama //
Rām, Bā, 49, 23.2 tac cāgamanam avyagraṃ viśālāyāś ca darśanam //
Rām, Bā, 49, 24.1 ahalyādarśanaṃ caiva gautamena samāgamam /
Rām, Ay, 13, 19.2 darśanaṃ pratikāṅkṣante pratibudhyasva rāghava //
Rām, Ay, 18, 40.2 athānujaṃ bhṛśam anuśāsya darśanaṃ cakāra tāṃ hṛdi jananīṃ pradakṣiṇam //
Rām, Ay, 35, 31.1 na hi tat puruṣavyāghro duḥkhadaṃ darśanaṃ pituḥ /
Rām, Ay, 58, 22.2 adya taṃ draṣṭum icchāvaḥ putraṃ paścimadarśanam //
Rām, Ay, 89, 12.1 darśanaṃ citrakūṭasya mandākinyāś ca śobhane /
Rām, Ār, 40, 24.2 sītādarśanam ākāṅkṣan rākṣaso mṛgatāṃ gataḥ //
Rām, Ki, 1, 3.1 saumitre paśya pampāyāḥ kānanaṃ śubhadarśanam /
Rām, Ki, 4, 18.2 draṣṭavyā vānarendreṇa diṣṭyā darśanam āgatāḥ //
Rām, Ki, 27, 45.2 uvāca rāmaṃ svabhirāmadarśanaṃ pradarśayan darśanam ātmanaḥ śubham //
Rām, Su, 10, 2.2 dhruvaṃ nu sītā mriyate yathā na me vicinvato darśanam eti maithilī //
Rām, Su, 11, 68.2 drakṣye tad āryāvadanaṃ kadā nvahaṃ prasannatārādhipatulyadarśanam //
Rām, Su, 31, 25.2 praviṣṭāḥ sma purādṛṣṭaṃ vanaṃ gambhīradarśanam //
Rām, Su, 55, 36.2 darśanaṃ cāpi laṅkāyāḥ sītāyā rāvaṇasya ca /
Rām, Su, 64, 6.1 imaṃ dṛṣṭvā maṇiśreṣṭhaṃ tathā tātasya darśanam /
Rām, Yu, 22, 40.1 evam uktaṃ tu tad rakṣaḥ śirastat priyadarśanam /
Rām, Yu, 23, 35.2 kiṃcid ātyayikaṃ kāryaṃ teṣāṃ tvaṃ darśanaṃ kuru //
Rām, Yu, 23, 36.2 aśokavanikāṃ tyaktvā mantriṇāṃ darśanaṃ yayau //
Rām, Yu, 50, 3.1 sa hemajālavitataṃ bhānubhāsvaradarśanam /
Rām, Yu, 66, 13.1 diṣṭyāsi darśanaṃ rāma mama tvaṃ prāptavān iha /
Rām, Yu, 113, 10.1 upayānaṃ samudrasya sāgarasya ca darśanam /
Rām, Utt, 2, 10.2 yā me darśanam āgacchet sā garbhaṃ dhārayiṣyati //
Rām, Utt, 52, 2.2 darśanaṃ te mahārāja codayanti kṛtatvarāḥ /
Rām, Utt, 56, 9.2 darśanaṃ yo 'bhigaccheta sa vadhyo lavaṇena hi //
Rām, Utt, 68, 10.1 athāpaśyaṃ muhūrtāt tu divyam adbhutadarśanam /
Rām, Utt, 72, 6.1 yasmāt sa kṛtavān pāpam īdṛśaṃ ghoradarśanam /
Rām, Utt, 75, 8.2 sa rājyaṃ tādṛśaṃ bhuṅkte sphītam adbhutadarśanam //
Rām, Utt, 82, 7.1 sa teṣāṃ dvijamukhyānāṃ vākyam adbhutadarśanam /
Rām, Utt, 95, 17.1 duḥkhena ca susaṃtaptaḥ smṛtvā tad ghoradarśanam /
Saundarānanda
SaundĀ, 2, 8.2 akṛtārtho na dadṛśe yasya darśanameyivān //
SaundĀ, 3, 36.2 karmaphalamapi ca lokagatirniyateti darśanamavāpa sādhu ca //
SaundĀ, 10, 46.1 muneḥ prabhāvācca śaśāka nandastaddarśanaṃ soḍhumasahyamanyaiḥ /
Saṅghabhedavastu
SBhedaV, 1, 196.0 sa kathayati vatsa brāhmaṇāḥ kathayanti aputrasya gatir nāstīti asti tvayā kiṃcid apatyam utpāditam upādhyāya kumāra evāhaṃ strītantre aprakṛtijñaḥ pitrā rājyanimittaṃ protsāhyamānaḥ pravrajitaḥ kuto mamāpatyasamutpattiḥ vatsa yady evaṃ pūrvopabhuktaviṣayānusmaraṇaṃ kuru upādhyāya gāḍhavedanābhyāhatasya me idānīṃ chidyamāneṣu marmasu mucyamāneṣu sandhiṣu maraṇaikāntamanasaḥ kathaṃ pūrvopabhuktaviṣayānusmaraṇaṃ bhavati sa tasyopādhyāyaḥ pañcābhijñālābhī tena ṛddhyā mahān vātavarṣo nirmitaḥ tasya varṣabindavaḥ kāye nipatitāḥ tataḥ śītalasalilavātasparśād vedanā viṣṭambhitā sa pūrvopabhuktaviṣayān smartum ārabdhaḥ yāvad asya maithunarāgasamanusmaraṇād dvau śukrabindū sarudhire nipatitau catvāri sthānāny acintanīyāni ātmacintā lokacintā sattvānāṃ karmavipākacintā buddhānāṃ ca buddhaviṣayacintā iti tau śukrabindū dve aṇḍe prādurbhūte sūryasyābhyudgamanakālasamaye sūryaraśmiparipācite sphuṭite dvau kumārau jātau tato nātidūre ikṣuvāṭaḥ tau tatra praviṣṭau tatas sūryaraśmayo bhāsuratarā jātāḥ gautamariṣiḥ sūryaraśmiparitāpitaḥ kālagataḥ tataḥ suvarṇadvaipāyanariṣir āgataḥ paśyati kālagataḥ sa śūlasāmantake paśyati aṇḍe sphuṭite kapālāny avasthitāni so 'nusarann itaś cāmutaś ca ikṣuvāṭaṃ praviṣṭo yāvat paśyati dvau kumārau samanvāhartuṃ pravṛttaḥ kasyaitau putrāv iti paśyati gautamasya ṛṣeḥ tato 'sya sutarāṃ premā utpannaḥ tena tāv āśramapadaṃ nītvā āpāyitau poṣitau saṃvardhitau tayoś ca nāmadheyaṃ vyavasthāpayituṃ pravṛttaḥ sūryasyābhyudgamanakālasamaye sūryaraśmibhiḥ paripācitau jātau bhavataḥ tasmāt sūryagotrāviti sūryagotrā iti saṃjñā saṃvṛttā gautamasya riṣeḥ putrau gautamā gautamā iti dvitīyā saṃjñā saṃvṛttā svāṅgīnisṛtā iti āṅgīrasā āṅgīrasā iti tṛtīyā saṃjñā saṃvṛttā ikṣuvāṭāllabdhā ikṣvākā ikṣvākā iti caturthī saṃjñā saṃvṛttā yāvad apareṇa samayena bharadvājo rājā aputra eva kālagataḥ amātyāḥ saṃnipatya samavāyaṃ kartum ārabdhāḥ bhavantaḥ kam idānīṃ rājānam abhiṣiñcāma iti apare kathayanti tasya bhrātā gautamo riṣīṇāṃ madhye pravrajitaḥ tasyedaṃ kulakramāgataṃ rājyaṃ tam abhiṣiñcāma iti kṛtasaṃjalpāḥ suvarṇadvaipāyanasya riṣeḥ sakāśam upasaṃkrāntāḥ upasaṃkramya pādayor nipatya kathayanti maharṣe gautamaḥ kva gata iti sa kathayati yuṣmābhir eva praghātita iti maharṣe vayaṃ tasya darśanam api na samanusmarāmaḥ kathaṃ praghātayāmaḥ ahaṃ yuṣmān smārayāmi śobhanaṃ tena te smāritāḥ kathayanti maharṣe yady evam alaṃ tasya nāmagrahaṇena pāpakāryasāvakīrtanīyaḥ kiṃ tena pāpakaṃ karma kṛtaṃ idaṃ cedaṃ ca nāsau pāpakarmakārī adūṣy anapakāry eva yuṣmābhiḥ praghātitaḥ kathaṃ tena vistareṇa yathāvṛttaṃ samākhyātaṃ te saṃjātadaurmanasyāḥ kathayanti maharṣe yady evaṃ vayaṃ pāpakarmakāriṇo nāsāviti te caivam ālāpaṃ kurvanti tau ca dārakau riṣeḥ sakāśam upasaṃkrāntau amātyāḥ kathayanti maharṣe kasyaitau dārakau kathayati tasyaiva putrau katham etau samutpannau kā vā anayoḥ saṃjñā tena sotpattikaṃ vistareṇa samākhyātam amātyāḥ śrutvāpi paraṃ vismayam upagatāḥ tais taṃ riṣim anujñāpya tayor jyeṣṭhaḥ kumāro rājyābhiṣekeṇābhiṣiktaḥ so 'pyaputraḥ kālagataḥ tato 'sau dvitīyaḥ kanīyān abhiṣiktaḥ tasya ikṣvākurājā ikṣvākurājā iti saṃjñā saṃvṛttā ikṣvākor gautamā rājñaḥ putraprapautṛkayā naptṛpranaptṛkayā punar api potalake nagare ekaśatam ikṣvākurājaśatam abhūt //
Agnipurāṇa
AgniPur, 8, 5.2 kiṣkindhāyāṃ ca sugrīvo yadā nāyāti darśanaṃ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 3, 6.2 vibhraṃśaṃ śvayathuṃ hidhmāṃ tamaso darśanaṃ tṛṣam //
AHS, Utt., 12, 26.1 vilīnalīnā yacchanti vyaktam atrāhni darśanam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 13.4 prakṛtivikṛtibhuktam āsyarasaṃ tu praśnena tathā suchardaduśchardatvaṃ mṛdukrūrakoṣṭhatāṃ svapnadarśanamabhiprāyaṃ janmāmayapravṛttinakṣatradviṣṭeṣṭasukhaduḥkhāni ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 63.2 mamādyaikonapañcāśan maruto darśanaṃ gatāḥ //
BKŚS, 10, 224.1 sa hetur asya duḥkhasya sakṛddarśanam āgataḥ /
BKŚS, 18, 365.1 tat te yadi sa dīrghāyur āyuṣmandarśanaṃ gataḥ /
Daśakumāracarita
DKCar, 1, 4, 10.2 yatpitarāvapi tāṃ purīmabhigamayya sakalaguṇanilayena bandhupālanāmnā candrapālajanakena nīyamāno mālavanāthadarśanaṃ vidhāya tadanumatyā gūḍhavasatimakaravam /
DKCar, 2, 2, 367.1 atha bhagavantaṃ marīciṃ veśakṛcchrād utthāya punaḥ pratitaptatapaḥprabhāvapratyāpannadivyacakṣuṣam upasaṃgamya tenāsmyevaṃbhūtatvaddarśanam avagamitaḥ //
DKCar, 2, 7, 58.0 na ca sa yakṣas tadadhiṣṭhāyī kenacinnarendreṇa tasyā līlāñcitanīlanīrajadarśanāyā darśanaṃ sahate tadatra sahyatāṃ trīṇyahāni yairahaṃ yatiṣye 'rthasyāsya sādhanāya iti //
Divyāvadāna
Divyāv, 9, 66.0 tīrthyāḥ kathayanti bhavantaḥ vo yastāvadacetanān bhāvānanvāvartayati sa yuṣmānnānvāvartayiṣyatīti kuta etat sarvathā avalokitā bhavantaḥ apaścimaṃ vo darśanam gacchāma iti //
Divyāv, 18, 500.1 etaddvitīye 'saṃkhyeye asya ca dharmarucermama ca darśanam yadahaṃ saṃdhāya kathayāmi cirasya dharmaruce sucirasya dharmaruce //
Harṣacarita
Harṣacarita, 1, 160.1 bhūyo 'pi cakṣur ācakāṅkṣa taddarśanam //
Kirātārjunīya
Kir, 2, 33.2 sukṛtaḥ pariśuddha āgamaḥ kurute dīpa ivārthadarśanam //
Kumārasaṃbhava
KumSaṃ, 4, 2.2 na viveda tayor atṛptayoḥ priyam atyantaviluptadarśanam //
KumSaṃ, 4, 28.1 ayi saṃprati dehi darśanaṃ smara paryutsuka eṣa mādhavaḥ /
KumSaṃ, 8, 82.1 tatra haṃsadhavalottaracchadaṃ jāhnavīpulinacārudarśanam /
Kāmasūtra
KāSū, 3, 3, 3.28 yuvatayo hi saṃsṛṣṭam abhīkṣṇadarśanaṃ ca puruṣaṃ prathamaṃ kāmayante /
KāSū, 4, 1, 3.1 veśma ca śuci susaṃmṛṣṭasthānaṃ viracitavividhakusumaṃ ślakṣṇabhūmitalaṃ hṛdyadarśanaṃ triṣavaṇācaritabalikarma pūjitadevāyatanaṃ kuryāt //
Kāvyālaṃkāra
KāvyAl, 5, 11.2 tadvido nāntarīyārthadarśanaṃ cāparaṃ viduḥ //
Kūrmapurāṇa
KūPur, 1, 20, 43.1 nivedayitvā rāmāya sītādarśanamātmavān /
KūPur, 1, 22, 33.2 kaṇvasya darśanaṃ caiva mālāpaharaṇaṃ tathā //
Liṅgapurāṇa
LiPur, 1, 14, 9.1 pradadau darśanaṃ devo hyaghoro ghoravikramaḥ /
LiPur, 1, 36, 3.1 pradadau darśanaṃ tasmai divyaṃ vai garuḍadhvajaḥ /
LiPur, 1, 64, 88.2 dadau ca darśanaṃ tasmai muniputrāya dhīmate //
LiPur, 1, 85, 158.2 eteṣāṃ saṃbhave vāpi kuryātsūryādidarśanam //
LiPur, 2, 21, 59.1 sthāpyātmānam amuṃ jīvaṃ tāḍanaṃ dvāradarśanam /
LiPur, 2, 27, 5.2 divyaṃ darśanamīśānas tenāpaśyat tam avyayam //
Matsyapurāṇa
MPur, 31, 9.3 apīdānīṃ sa dharmātmā raho me darśanaṃ vrajet //
MPur, 47, 169.2 nikāmaṃ darśanaṃ dattvā tatraivāntaradhīyata //
MPur, 119, 3.1 jātīlatāparikṣiptaṃ vivaraṃ cārudarśanam /
MPur, 167, 26.2 tathaiva tu punar bhūyo vijānansvapnadarśanam //
Nāradasmṛti
NāSmṛ, 2, 3, 14.2 rājāsya bhāṇḍaṃ tad rakṣet yāvad dāyādadarśanam //
NāSmṛ, 2, 18, 27.2 prajānāṃ darśanaṃ yāti soma ity ucyate tadā //
Suśrutasaṃhitā
Su, Sū., 21, 34.1 ata ūrdhvaṃ vyādherdarśanaṃ vakṣyāmaḥ śophārbudagranthividradhivisarpaprabhṛtīnāṃ pravyaktalakṣaṇatā jvarātīsāraprabhṛtīnāṃ ca /
Su, Sū., 29, 27.2 śuklavarṇāś ca pūjyante prasthāne darśanaṃ gatāḥ //
Su, Sū., 29, 48.2 prasthāne vā praveśe vā neṣyante darśanaṃ gatāḥ //
Su, Sū., 29, 75.1 ata ūrdhvaṃ pravakṣyāmi praśastaṃ svapnadarśanam /
Su, Utt., 17, 52.2 yantreṇotpīḍito doṣo nihanyādāśu darśanam //
Su, Utt., 17, 78.2 kuryācchuklāruṇaṃ netraṃ tīvraruṅnaṣṭadarśanam //
Sāṃkhyakārikā
SāṃKār, 1, 61.2 yā dṛṣṭāsmīti punar na darśanam upaiti puruṣasya //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 61.2, 1.4 aham anena puruṣeṇa dṛṣṭāsmītyasya puṃsaḥ punardarśanaṃ nopaiti puruṣasyādarśanam upayātītyarthaḥ /
SKBh zu SāṃKār, 61.2, 3.8 na punar darśanam upayāti puruṣasyātaḥ prakṛteḥ sukumārataraṃ subhogyataraṃ na kiṃcid īśvarādikāraṇam astīti me matir bhavati /
Viṣṇupurāṇa
ViPur, 1, 9, 61.2 prasīda praṇatānāṃ tvaṃ sarveṣāṃ dehi darśanam //
ViPur, 1, 9, 65.3 jagāma darśanaṃ teṣāṃ maitreya parameśvaraḥ //
ViPur, 1, 14, 45.2 dadau darśanam unnidranīlotpaladalacchaviḥ //
ViPur, 5, 12, 1.3 rocayāmāsa kṛṣṇasya darśanaṃ pākaśāsanaḥ //
ViPur, 5, 31, 12.2 dadṛśuḥ pādape tasminkurvato mukhadarśanam //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 15.1, 30.1 tad evam anādinā duḥkhasrotasā vyuhyamānam ātmānaṃ bhūtagrāmaṃ ca dṛṣṭvā yogī sarvaduḥkhakṣayakāraṇaṃ samyagdarśanaṃ śaraṇaṃ prapadyata iti //
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
YSBhā zu YS, 2, 44.1, 1.1 devā ṛṣayaḥ siddhāśca svādhyāyaśīlasya darśanaṃ gacchanti kārye cāsya vartanta iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 84.1 krīḍāṃ śarīrasaṃskāraṃ samājotsavadarśanam /
YāSmṛ, 1, 330.2 balānāṃ darśanaṃ kṛtvā senānyā saha cintayet //
YāSmṛ, 3, 77.1 pittāt tu darśanaṃ paktim auṣṇyaṃ rūpaṃ prakāśitām /
Śatakatraya
ŚTr, 1, 31.1 lāṅgūlacālanam adhaścaraṇāvapātaṃ bhūmau nipatya vadanodaradarśanaṃ ca /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 8.3 yenaivāsau na tuṣyeta manye taddarśanaṃ khilam //
BhāgPur, 1, 6, 34.2 āhūta iva me śīghraṃ darśanaṃ yāti cetasi //
BhāgPur, 1, 9, 22.2 yan me 'sūṃstyajataḥ sākṣāt kṛṣṇo darśanam āgataḥ //
BhāgPur, 1, 11, 8.1 aho sanāthā bhavatā sma yadvayaṃ traiviṣṭapānām api dūradarśanam /
BhāgPur, 3, 21, 13.3 yad darśanaṃ janmabhir īḍya sadbhir āśāsate yogino rūḍhayogāḥ //
BhāgPur, 3, 26, 2.1 jñānaṃ niḥśreyasārthāya puruṣasyātmadarśanam /
BhāgPur, 4, 7, 47.1 sa prasīda tvam asmākam ākāṅkṣatāṃ darśanaṃ te paribhraṣṭasatkarmaṇām /
BhāgPur, 4, 24, 44.1 darśanaṃ no didṛkṣūṇāṃ dehi bhāgavatārcitam /
BhāgPur, 11, 2, 29.2 tatrāpi durlabhaṃ manye vaikuṇṭhapriyadarśanam //
BhāgPur, 11, 6, 5.2 vyacakṣatāvitṛptākṣāḥ kṛṣṇam adbhutadarśanam //
Bhāratamañjarī
BhāMañj, 1, 559.2 varṣeṇātoṣayatpāṇḍustaddarśanamavāpa ca //
BhāMañj, 14, 113.2 durlabhaṃ darśanaṃ viṣṇoḥ sānugrahamavāptavān //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 9.1, 2.0 devī madhyapathoditā prakurute kampaṃ tato mūrchanāṃ dūrakarṣaṇadarśanaṃ śrutigaṇāṃś cānyā mahāsāraṇā //
Devīkālottarāgama
DevīĀgama, 1, 1.1 sarveṣāmapi muktyarthaṃ muktimārgasya darśanam /
Garuḍapurāṇa
GarPur, 1, 23, 21.2 sakalīkaraṇaṃ mudrādarśanaṃ cārghyapādyakam //
GarPur, 1, 39, 6.1 mudrāyā darśanaṃ rudra mūlamantreṇa vā hara /
GarPur, 1, 40, 15.1 tattvanyāsaṃ ca mudrāyā darśanaṃ dyānameva ca /
GarPur, 1, 40, 18.1 nṛtyaṃ chatrādikaraṇaṃ mudrāṇāṃ darśanaṃ tathā /
GarPur, 1, 67, 4.2 sthānasevāṃ tathā dhyānaṃ vāṇijyaṃ rājadarśanam //
GarPur, 1, 95, 29.2 krīḍāśarīrasaṃskārasamājotsavadarśanam //
GarPur, 1, 108, 3.1 varjayetkṣudrasaṃvādamaduṣṭasya tu darśanam /
GarPur, 1, 114, 5.2 dyūtam arthaprayogaṃ ca parokṣe dāradarśanam //
Gītagovinda
GītGov, 3, 15.2 dehi sundari darśanam mama manmathena dunomi //
Hitopadeśa
Hitop, 2, 32.14 yato vinā vidhuradarśanaṃ svāmina upajīviṣu mandādarā bhavanti /
Hitop, 2, 42.3 lāṅgūlacālanam adhaś caraṇāvapātaṃ bhūmau nipatya vadanodaradarśanaṃ ca /
Hitop, 2, 90.17 tataḥ saṃjīvakam ānīya darśanaṃ kāritavantau /
Hitop, 3, 102.5 māṃ rajadarśanaṃ kāraya /
Hitop, 3, 102.6 tatas tenāsau rājadarśanaṃ kārito brūte deva yadi mayā sevakena prayojanam asti tadāsmadvartanaṃ kriyatām /
Hitop, 3, 108.5 tataḥ kṣīṇapāpo 'sau svapne darśanaṃ dattvā bhagavadādeśād yakṣeśvareṇādiṣṭo yat tvam adya prātaḥ kṣauraṃ kārayitvā laguḍahastaḥ san svagṛhadvāri nibhṛtaṃ sthāsyasi tato yam evāgataṃ bhikṣukaṃ prāṅgaṇe paśyasi taṃ nirdakṣaṃ laguḍaprahāreṇa haniṣyasi /
Hitop, 4, 112.2 tathānuṣṭhite sati sa gṛdhro durgadvārāc cakravākeṇopagamya satkṛtyānīya rājadarśanaṃ kārito dattāsane copaviṣṭaḥ /
Kathāsaritsāgara
KSS, 1, 7, 54.1 dadau ca darśanaṃ tasya śaṃbhustīvrataporjitaḥ /
KSS, 2, 2, 207.1 tatpūrvadarśanaṃ putramāliṅgyodayanaṃ sa tam /
KSS, 2, 5, 78.2 tato 'nayoḥ śivaḥ svapne daṃpatyordarśanaṃ dadau //
KSS, 3, 3, 56.2 dūtasya darśanaṃ tasya vinayo hi satīvratam //
KSS, 3, 6, 78.2 prāpur gajaśukākhyātaṃ sa caiṣāṃ darśanaṃ dadau //
KSS, 4, 1, 120.2 kaḥ śaktaḥ soḍhum āpannabālāpatyārtidarśanam //
KSS, 5, 1, 64.1 tasmai tathaiva cāśaṃsat tatpurīdarśanaṃ mṛṣā /
KSS, 6, 1, 23.1 kiṃca darśanam etat tvaṃ sarvasattvābhayapradam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 37.0 rajodarśanamārabhya catvāryatrāhāni sadvigarhitāni //
Rasaratnasamuccaya
RRS, 13, 29.2 ruddhvā mūṣodare koṣṭhyāṃ dhamedākāśadarśanam //
Rasārṇava
RArṇ, 1, 25.1 kulaśāsanahīnānāṃ saddarśanam akāṅkṣiṇām /
Skandapurāṇa
SkPur, 3, 12.1 darśanaṃ cāgamattasya varado 'smītyuvāca ha /
SkPur, 5, 4.3 dadau sa rūpī bhagavāndarśanaṃ sattriṇāṃ śubhaḥ //
SkPur, 8, 17.2 rūpiṇī darśanaṃ prādāduvācedaṃ ca tāndvijān //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 18.0 āsannenātidūrasthena tiraskṛtena vā tulyā tadaprāptiriti tatra darśanaṃ prasañjayati //
Tantrāloka
TĀ, 4, 143.2 pādāṅguṣṭhātsamārabhya yāvadbrahmāṇḍadarśanam //
Vetālapañcaviṃśatikā
VetPV, Intro, 16.1 anayā rītyā rājño haste phalaṃ dattvā pratyahaṃ darśanaṃ karoti //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 56.2 maddarśanam amoghaṃ ca viprasnānādidarśanāt //
GokPurS, 12, 3.1 namaskṛtya haraṃ procus tatkṣetrasya ca darśanam /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 137.1 te vayaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ tathāgatajñānadarśanamārabhya udārāṃ dharmadeśanāṃ kurmaḥ //
SDhPS, 8, 1.1 atha khalvāyuṣmān pūrṇo maitrāyaṇīputro bhagavato 'ntikādidamevaṃrūpamupāyakauśalyajñānadarśanaṃ saṃdhābhāṣitanirdeśaṃ śrutvā eṣāṃ ca mahāśrāvakāṇāṃ vyākaraṇaṃ śrutvā imāṃ ca pūrvayogapratisaṃyuktāṃ kathāṃ śrutvā imāṃ ca bhagavato vṛṣabhatāṃ śrutvā āścaryaprāpto 'bhūdadbhutaprāpto 'bhūnnirāmiṣeṇa ca cittena prītiprāmodyena sphuṭo 'bhūt //
SDhPS, 14, 77.1 tathāgatajñānadarśanaṃ kulaputrāstathāgato 'rhan samyaksaṃbuddhaḥ sāṃprataṃ saṃprakāśayati tathāgatavṛṣabhitaṃ tathāgatakarma tathāgatavikrīḍitaṃ tathāgatavijṛmbhitaṃ tathāgataparākramamiti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 13, 2.2 ekaikasya ṛṣeḥ svapne darśanaṃ cāruhāsinī //
SkPur (Rkh), Revākhaṇḍa, 103, 58.1 anasūyā nirīkṣyaitaddevānāṃ darśanaṃ param /
SkPur (Rkh), Revākhaṇḍa, 159, 36.1 pittāttu darśanaṃ paktimauṣṇyaṃ rūpaṃ prakāśanam /
Sātvatatantra
SātT, 2, 23.2 vaikuṇṭhadarśanam akārayad aprameyas tasyāḥ pañcamamanoḥ samaye prasiddham //
Uḍḍāmareśvaratantra
UḍḍT, 6, 1.3 athānantaraṃ ye 'nye puruṣā darśanaṃ kurvanti te kampayanti mūrchayanti utpatanti palāyante /