Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8139
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhīṣma uvāca / (1.1) Par.?
tato 'haṃ niśi rājendra praṇamya śirasā tadā / (1.2) Par.?
brāhmaṇānāṃ pitṝṇāṃ ca devatānāṃ ca sarvaśaḥ // (1.3) Par.?
naktaṃcarāṇāṃ bhūtānāṃ rajanyāśca viśāṃ pate / (2.1) Par.?
śayanaṃ prāpya rahite manasā samacintayam // (2.2) Par.?
jāmadagnyena me yuddham idaṃ paramadāruṇam / (3.1) Par.?
ahāni subahūnyadya vartate sumahātyayam // (3.2) Par.?
na ca rāmaṃ mahāvīryaṃ śaknomi raṇamūrdhani / (4.1) Par.?
vijetuṃ samare vipraṃ jāmadagnyaṃ mahābalam // (4.2) Par.?
yadi śakyo mayā jetuṃ jāmadagnyaḥ pratāpavān / (5.1) Par.?
daivatāni prasannāni darśayantu niśāṃ mama // (5.2) Par.?
tato 'haṃ niśi rājendra prasuptaḥ śaravikṣataḥ / (6.1) Par.?
dakṣiṇenaiva pārśvena prabhātasamaye iva // (6.2) Par.?
tato 'haṃ vipramukhyaistair yair asmi patito rathāt / (7.1) Par.?
utthāpito dhṛtaścaiva mā bhair iti ca sāntvitaḥ // (7.2) Par.?
ta eva māṃ mahārāja svapnadarśanam etya vai / (8.1) Par.?
parivāryābruvan vākyaṃ tannibodha kurūdvaha // (8.2) Par.?
uttiṣṭha mā bhair gāṅgeya bhayaṃ te nāsti kiṃcana / (9.1) Par.?
rakṣāmahe naravyāghra svaśarīraṃ hi no bhavān // (9.2) Par.?
na tvāṃ rāmo raṇe jetā jāmadagnyaḥ kathaṃcana / (10.1) Par.?
tvam eva samare rāmaṃ vijetā bharatarṣabha // (10.2) Par.?
idam astraṃ sudayitaṃ pratyabhijñāsyate bhavān / (11.1) Par.?
viditaṃ hi tavāpyetat pūrvasmin dehadhāraṇe // (11.2) Par.?
prājāpatyaṃ viśvakṛtaṃ prasvāpaṃ nāma bhārata / (12.1) Par.?
na hīdaṃ veda rāmo 'pi pṛthivyāṃ vā pumān kvacit // (12.2) Par.?
tat smarasva mahābāho bhṛśaṃ saṃyojayasva ca / (13.1) Par.?
na ca rāmaḥ kṣayaṃ gantā tenāstreṇa narādhipa // (13.2) Par.?
enasā ca na yogaṃ tvaṃ prāpsyase jātu mānada / (14.1) Par.?
svapsyate jāmadagnyo 'sau tvadbāṇabalapīḍitaḥ // (14.2) Par.?
tato jitvā tvam evainaṃ punar utthāpayiṣyasi / (15.1) Par.?
astreṇa dayitenājau bhīṣma saṃbodhanena vai // (15.2) Par.?
evaṃ kuruṣva kauravya prabhāte ratham āsthitaḥ / (16.1) Par.?
prasuptaṃ vā mṛtaṃ vāpi tulyaṃ manyāmahe vayam // (16.2) Par.?
na ca rāmeṇa martavyaṃ kadācid api pārthiva / (17.1) Par.?
tataḥ samutpannam idaṃ prasvāpaṃ yujyatām iti // (17.2) Par.?
ityuktvāntarhitā rājan sarva eva dvijottamāḥ / (18.1) Par.?
aṣṭau sadṛśarūpāste sarve bhāsvaramūrtayaḥ // (18.2) Par.?
Duration=0.13473296165466 secs.