Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Rāmāyaṇa
Suśrutasaṃhitā
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 18.1 jananamaraṇayoḥ saṃnipāte samāno daśarātraḥ //
BaudhDhS, 1, 11, 19.1 atha yadi daśarātrāḥ saṃnipateyur ādyaṃ daśarātram āśaucam ā navamād divasāt //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 15, 11.0 daśarātro mahāvrataṃ cātirātraś ca //
BaudhŚS, 16, 19, 9.0 teṣāṃ sarvaikādaśinair yatāṃ prasiddham evottamasya daśarātrasya tṛtīye 'han saptadaśa ukthya ekādaśiny āpyate //
BaudhŚS, 16, 31, 12.0 prajātikāmo vā vyāvṛtkāmo vābhicaran vābhicaryamāṇo vā daśarātrāya dīkṣiṣyamāṇo daśahotāraṃ hutvā daśarātrāya dīkṣate //
BaudhŚS, 16, 31, 12.0 prajātikāmo vā vyāvṛtkāmo vābhicaran vābhicaryamāṇo vā daśarātrāya dīkṣiṣyamāṇo daśahotāraṃ hutvā daśarātrāya dīkṣate //
BaudhŚS, 16, 33, 15.0 daśarātraḥ //
BaudhŚS, 16, 33, 29.0 daśarātraḥ //
BaudhŚS, 16, 34, 2.0 atirātro jyotir gaur āyur iti catvāras tryahā daśarātro 'thātirātraḥ //
BaudhŚS, 16, 35, 32.0 daśarātraḥ //
BaudhŚS, 16, 36, 4.0 daśarātraḥ //
BaudhŚS, 16, 36, 35.0 daśarātraḥ //
BaudhŚS, 16, 36, 42.0 atirātro jyotir gaur āyur iti tryahaś caturdaśābhiplavāḥ ṣaḍahā daśarātro mahāvrataṃ cātirātraś ca //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 22.0 daśarātrasamīpe triṣu caturṇām āvṛttānāṃ prathamo lupyeteti dhānaṃjayyaḥ //
DrāhŚS, 8, 3, 36.0 daśarātram eka āvartayanti //
Gopathabrāhmaṇa
GB, 1, 4, 9, 12.0 viśvebhyo devebhyo daśarātram //
GB, 1, 4, 10, 30.0 atha yad daśarātram upayanti viśvān eva tad devān devatā yajante //
GB, 1, 4, 12, 3.0 gavāyuṣī daśarātraḥ //
GB, 1, 4, 14, 11.0 gavāyurbhyāṃ daśarātraḥ //
GB, 1, 4, 14, 12.0 daśarātrān mahāvratam //
GB, 1, 4, 15, 11.0 gavāyurbhyāṃ daśarātraḥ //
GB, 1, 4, 20, 6.0 daśarātram uddhiḥ //
GB, 1, 4, 20, 8.0 daśarātram uddhiṃ pṛṣṭhyābhiplavau cakre tantraṃ kurvīteti ha smāha vāsyuḥ //
GB, 1, 4, 22, 12.0 gavāyuṣī daśarātrāya //
GB, 1, 4, 22, 13.0 daśarātro mahāvratāya //
GB, 1, 4, 23, 16.0 gavāyurbhyāṃ daśarātraḥ //
GB, 1, 5, 2, 18.0 prasneyaḥ pṛṣṭhyaḥ prasneyo 'bhiplavaḥ prasneye gavāyuṣī prasneyo daśarātraḥ //
GB, 1, 5, 3, 35.0 aṅgāni daśarātraḥ //
GB, 1, 5, 4, 47.0 aṅgāni daśarātraḥ //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 21.0 vāsāṃsi prakṣālya daśarātram āsate //
JaimGS, 2, 5, 25.0 ūrdhvaṃ daśarātrācchrāddhaṃ dadyuḥ //
Vaitānasūtra
VaitS, 6, 1, 14.1 abhiplavau gavāyuṣī daśarātra ūrdhvastomo mahāvratam udayanīya iti dvādaśaḥ //
VaitS, 6, 3, 13.1 daśarātra uktaḥ pṛṣṭhyaḥ //
VaitS, 8, 4, 16.1 daśarātra ubhayatotirātraḥ //
Vasiṣṭhadharmasūtra
VasDhS, 4, 29.1 pañcadaśarātreṇa rājanyaḥ //
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 39.1 api vā vihṛtān aikādaśinān āvartam ā daśarātrasya caturthād ahnaḥ //
Āpastambaśrautasūtra
ĀpŚS, 20, 25, 3.1 sarvamedho daśarātraḥ //
Rāmāyaṇa
Rām, Bā, 18, 17.2 daśarātraṃ hi yajñasya rāmaṃ rājīvalocanam //
Rām, Ay, 109, 12.2 daśarātraṃ kṛtvā rātriḥ seyaṃ māteva te 'nagha //
Suśrutasaṃhitā
Su, Cik., 29, 12.27 evaṃ daśarātraṃ tato 'nyaddaśarātraṃ dvitīye parisare varteta /
Su, Cik., 29, 12.27 evaṃ daśarātraṃ tato 'nyaddaśarātraṃ dvitīye parisare varteta /
Su, Cik., 29, 12.28 tatastṛtīye parisare sthirīkurvann ātmānam anyaddaśarātram āsīta /
Su, Cik., 29, 12.30 na cātmānamādarśe 'psu vā nirīkṣeta rūpaśālitvāt tato 'nyaddaśarātraṃ krodhādīn pariharet evaṃ sarveṣām upayogavikalpaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 20, 3.0 avyakto 'haḥsaṃghāto daśarātram adhikurvīta //
ŚāṅkhŚS, 16, 29, 1.0 atha yaddaśavidhaṃ taddaśarātreṇa //
ŚāṅkhŚS, 16, 29, 4.0 daśarātraḥ saṃsthāvikṛtaḥ //
ŚāṅkhŚS, 16, 29, 18.0 yaddaśavidhaṃ taddaśarātreṇāpnoti //
ŚāṅkhŚS, 16, 30, 3.0 vyūḍhachandā daśarātraḥ //