Occurrences

Taittirīyāraṇyaka
Śatapathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasārṇava
Skandapurāṇa (Revākhaṇḍa)

Taittirīyāraṇyaka
TĀ, 5, 7, 4.3 dānavaḥ stha perava ity āha /
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 11.2 asurarakṣasāni jaghnus tacchuṣṇo dānavaḥ pratyaṅ patitvā manuṣyāṇāmakṣīṇi praviveśa sa eṣa kanīnakaḥ kumāraka iva paribhāsate tasmā evaitadyajñam upaprayantsarvato 'śmapurām paridadhātyaśmā hyāñjanam //
Mahābhārata
MBh, 1, 17, 4.3 rāhur vibudharūpeṇa dānavaḥ prāpibat tadā //
MBh, 1, 59, 22.2 asilomā ca keśī ca durjayaścaiva dānavaḥ //
MBh, 1, 59, 29.1 gaviṣṭhaśca danāyuśca dīrghajihvaśca dānavaḥ /
MBh, 1, 140, 7.4 etān bādhayituṃ śakto devo vā dānavo 'pi vā /
MBh, 1, 225, 18.2 arjuno vāsudevaś ca dānavaś ca mayas tathā //
MBh, 3, 17, 22.1 cārudeṣṇena saṃsakto vivindhyo nāma dānavaḥ /
MBh, 3, 23, 10.1 tato lokāntakaraṇo dānavo vānarākṛtiḥ /
MBh, 3, 96, 19.1 ayaṃ vai dānavo brahmann ilvalo vasumān bhuvi /
MBh, 3, 221, 52.2 dānavo mahiṣo nāma pragṛhya vipulaṃ girim //
MBh, 7, 110, 13.2 udyatāśanivajrasya mahendrasyeva dānavaḥ //
MBh, 12, 220, 53.1 hiraṇyakaśipuścaiva kaiṭabhaścaiva dānavaḥ /
MBh, 13, 14, 52.1 hiraṇyakaśipur yo 'bhūd dānavo merukampanaḥ /
Rāmāyaṇa
Rām, Ār, 66, 8.2 dīnaḥ papraccha tau vīrau kau yuvām iti dānavaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 183.1 tadā ca drumilo nāma dānavo nabhasā vrajan /
Kirātārjunīya
Kir, 12, 36.1 surakṛtyam etad avagamya nipuṇam iti mūkadānavaḥ /
Kūrmapurāṇa
KūPur, 1, 11, 252.1 mayā nāsti samo loke devo vā dānavo 'pi vā /
KūPur, 1, 20, 23.2 devo vā dānavo vāpi sa sītāṃ labdhumarhati //
KūPur, 1, 21, 49.1 tataḥ kadācid viprendrā videho nāma dānavaḥ /
KūPur, 1, 21, 53.1 tān sarvān dānavo viprāḥ śūlena prahasanniva /
KūPur, 1, 21, 56.2 bhañjayāmāsa śūlena tānyastrāṇi sa dānavaḥ //
Liṅgapurāṇa
LiPur, 1, 42, 37.2 matsamaḥ kaḥ pumāṃlloke devo vā dānavo'pi vā //
LiPur, 1, 64, 91.2 ko'nyaḥ samo mayā loke devo vā dānavo 'pi vā //
LiPur, 1, 72, 46.1 kaḥ pumānsiddhimāpnoti devo vā dānavo'pi vā /
LiPur, 1, 101, 8.1 etasminneva kāle tu tārako nāma dānavaḥ /
Matsyapurāṇa
MPur, 48, 67.2 baliḥ sudeṣṇāṃ tāṃ bhāryāṃ bhartsayāmāsa dānavaḥ //
MPur, 129, 23.2 pitāmahavacaḥ śrutvā tadaivaṃ dānavo mayaḥ //
MPur, 129, 27.2 sa mayastu mahābuddhirdānavo vṛṣasattamaḥ //
MPur, 131, 22.1 pārśvayostārakākhyaśca vidyunmālī ca dānavaḥ /
MPur, 134, 25.2 śūrasaṃmatamityevaṃ dānavānāha dānavaḥ //
MPur, 134, 33.2 tadabhimatamadāttataḥ śaśāṅkī sa ca kila nirbhaya eva dānavo'bhūt //
MPur, 140, 19.2 uvāca yudhi śailādiṃ dānavo'mbudhiniḥsvanaḥ //
MPur, 148, 38.1 tārakasya vacaḥ śrutvā grasano nāma dānavaḥ /
MPur, 148, 55.1 kālaśuklamahāmeṣamārūḍhaḥ śumbhadānavaḥ /
MPur, 150, 43.1 yamaṃ bhujābhyāmādāya yodhayāmāsa dānavaḥ /
MPur, 150, 49.1 nirjīvitaṃ yamaṃ dṛṣṭvā tataḥ saṃtyajya dānavaḥ /
MPur, 150, 56.2 vivyādha dhanadaṃ tīkṣṇaiḥ śarairvakṣasi dānavaḥ //
MPur, 150, 57.2 cicheda jyāmathaikena tailadhautena dānavaḥ //
MPur, 150, 63.2 taddṛṣṭvā duṣkṛtaṃ karma dhanādhyakṣasya dānavaḥ //
MPur, 150, 67.1 kṣīyamāṇeṣu daityeṣu dānavaḥ krodhamūrchitaḥ /
MPur, 150, 82.2 tato muhūrtādasvastho dānavo dāruṇākṛtiḥ //
MPur, 150, 100.1 kujambhastatsamālocya dānavo'tiparākramaḥ /
MPur, 150, 105.2 tānamarṣācca samprekṣya dānavaścaṇḍapauruṣaḥ //
MPur, 150, 122.1 roṣaraktekṣaṇayuto rathādāplutya dānavaḥ /
MPur, 151, 15.1 cichedātha dhanurviṣṇornimirbhallena dānavaḥ /
MPur, 152, 25.1 tasminparāṅmukhe daitye mahiṣe śumbhadānavaḥ /
MPur, 153, 12.2 jambhastu vadhyatāṃ prāpto dānavaḥ krūravikramaḥ //
MPur, 153, 13.2 avadhyaḥ sarvabhūtānāṃ tvāṃ vinā sa tu dānavaḥ //
MPur, 153, 34.2 vicacāra raṇe devānduṣprekṣye gajadānavaḥ //
MPur, 153, 54.2 kalpāntāmbudharābheṇa durdhareṇāpi dānavaḥ //
MPur, 153, 113.2 babhañja pṛṣṭhataḥ kāṃścitkareṇāveṣṭya dānavaḥ //
MPur, 153, 131.2 vavarṣa dānavo raudro hyabandhyānakṣayānapi //
MPur, 153, 170.2 navabhirnavabhirbāṇaiḥ surānvivyādha dānavaḥ //
MPur, 153, 172.2 tadaprāptaṃ viyatyeva nāśayāmāsa dānavaḥ //
MPur, 153, 174.2 bāṇairvyoma diśaḥ pṛthvīṃ pūrayāmāsa dānavaḥ //
MPur, 153, 177.1 tataḥ śatena bāṇānāṃ śakraṃ vivyādha dānavaḥ /
MPur, 153, 182.2 śarairakṣayairdānavendraṃ tatakṣustadā dānavo'marṣasaṃraktanetraḥ //
MPur, 153, 184.1 vilokyāntarikṣe sahasrārkabimbaṃ punardānavo viṣṇumudbhūtavīryam /
MPur, 156, 23.1 parihṛtya gaṇeśasya dānavo'sau sudurjayaḥ /
MPur, 159, 29.1 evamukte gate dūte cintayāmāsa dānavaḥ /
MPur, 161, 25.2 satyadharmaparāndāntāndharṣayāmāsa dānavaḥ //
MPur, 161, 26.2 trailokyaṃ vaśamānīya svarge vasati dānavaḥ //
MPur, 163, 25.2 so'sṛjaddānavo māyāmagnivāyusamīritām //
MPur, 163, 27.1 tasyāṃ pratihatāyāṃ tu māyāyāṃ yudhi dānavaḥ /
MPur, 163, 82.1 yasminvasati duṣṭātmā narako nāma dānavaḥ /
MPur, 163, 90.1 nadyaḥ sasāgarāḥ sarvāḥ so'kampayata dānavaḥ /
MPur, 173, 15.1 yuktaṃ rathasahasreṇa hayagrīvastu dānavaḥ /
MPur, 173, 18.1 tvaṣṭā tvaṣṭagajaṃ ghoraṃ yānamāsthāya dānavaḥ /
Viṣṇupurāṇa
ViPur, 5, 8, 2.1 tattu tālavanaṃ nityaṃ dhenuko nāma dānavaḥ /
ViPur, 5, 9, 16.1 saṃkarṣaṇaṃ tu skandhena śīghramutkṣipya dānavaḥ /
ViPur, 5, 13, 8.1 devo vā dānavo vā tvaṃ yakṣo gandharva eva vā /
ViPur, 5, 13, 12.1 nāhaṃ devo na gandharvo na yakṣo na ca dānavaḥ /
ViPur, 5, 14, 9.2 abhyadhāvata duṣṭātmā kṛṣṇaṃ vṛṣabhadānavaḥ //
Garuḍapurāṇa
GarPur, 1, 87, 12.2 indraḥ svaśāntistacchukraḥ pralambo nāma dānavaḥ //
GarPur, 1, 87, 58.2 indro divaspatiḥ śatrustviṣṭibho nāma dānavaḥ //
Kathāsaritsāgara
KSS, 2, 3, 67.1 tataḥ kṣaṇādivotthāya kṛtvā snānaṃ sa dānavaḥ /
Rasārṇava
RArṇ, 11, 159.1 bhakṣayitvā palaikaṃ tu dānavo baladarpitaḥ /
RArṇ, 11, 161.2 tena śūlena nihato dānavo baladarpitaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 11.2 bāṇo nāma mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 13.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vai divaukasām /
SkPur (Rkh), Revākhaṇḍa, 26, 27.1 asti ghoro mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 31, 6.2 yasmiṃstīrthe tu yo devo dānavo vā dvijo 'tha vā //
SkPur (Rkh), Revākhaṇḍa, 35, 5.1 tāvaddhindhyagirer madhye dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 4.2 āsītpurā mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 9.1 revātaṭaṃ samāsādya dānavastapasi sthitaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 17.2 yāvannotthāpyate hyeṣa dānavo bhaktavatsala //
SkPur (Rkh), Revākhaṇḍa, 46, 1.2 sa dānavo varaṃ labdhvā jagāma svapuraṃ prati /
SkPur (Rkh), Revākhaṇḍa, 46, 19.2 jñātvā tatra sa devaughaṃ dānavo nirgato gṛhāt //
SkPur (Rkh), Revākhaṇḍa, 47, 8.2 gṛhītvā śakrabhāryāṃ sa dānavo 'pi gato balāt //
SkPur (Rkh), Revākhaṇḍa, 47, 10.1 avadhyo dānavaḥ pāpaḥ sarveṣāṃ vo divaukasām /
SkPur (Rkh), Revākhaṇḍa, 48, 2.2 praviṣṭo dānavo yatra kathayāmi narādhipa /
SkPur (Rkh), Revākhaṇḍa, 48, 12.2 ayudhyamānaṃ taṃ dṛṣṭvā cintayāmāsa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 44.2 niryayau dānavo yatra kopāviṣṭo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 47.2 āgneyamastraṃ vyasṛjaddānavo 'pi śivaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 48, 56.1 evaṃ na śakyate hantuṃ dānavo vividhāyudhaiḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 60.2 ūrdhvabāhuradhovaktro dānavo nṛpasattama //
SkPur (Rkh), Revākhaṇḍa, 48, 62.2 mūrcchāpannaṃ tu taṃ jñātvā cintayāmāsa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 68.1 khaḍgena tāḍayāmāsa dānavaḥ prahasanraṇe /
SkPur (Rkh), Revākhaṇḍa, 48, 85.1 evaṃ stutiṃ tadā kṛtvā devaṃ prati sa dānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 3.3 nihato dānavo hyeṣa gīrvāṇārthe pitāmaha //
SkPur (Rkh), Revākhaṇḍa, 67, 3.1 āsītpurā mahāvīryo dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 15.3 devasya vacanaṃ śrutvā cintayāmāsa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 30.2 nātyajaddevapṛṣṭhaṃ tu dānavo baladarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 41.1 avadhyo dānavo hyeṣa sendrair api marudgaṇaiḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 79.2 vātena prerito gandho dānavo ghrāṇapīḍitaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 25.3 vinā mādhavadevena sādhyo me naiva dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 35.1 sthānaṃ bruvantu me devā vasedyatra sa dānavaḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 54.1 ityuktvā dānavaḥ pārtha varṣayāmāsa sāyakaiḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 56.1 dviguṇaṃ dviguṇīkṛtya preṣayāmāsa dānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 61.2 ityuktvā dānavaḥ pārtha āgataḥ keśavaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 109, 5.1 tataḥ kṛtvā svanaṃ ghoraṃ dānavo baladarpitaḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 1.3 hiraṇyakaśipurdaityo dānavo baladarpitaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 44.1 cikṣepa śarajālāni keśavaṃ prati dānavaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 22.1 sarvānayeṣvacyuta dānavastvaṃ sanatsajātaśca vivekavatsu /