Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3110
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśaṃpāyana uvāca / (1.1) Par.?
tāṃ viditvā ciragatāṃ hiḍimbo rākṣaseśvaraḥ / (1.2) Par.?
avatīrya drumāt tasmād ājagāmātha pāṇḍavān // (1.3) Par.?
lohitākṣo mahābāhur ūrdhvakeśo mahābalaḥ / (2.1) Par.?
meghasaṃghātavarṣmā ca tīkṣṇadaṃṣṭrojjvalānanaḥ / (2.2) Par.?
*talaṃ talena saṃhatya bāhū vikṣipya cāsakṛt / (2.3) Par.?
*udvṛttanetraḥ saṃkruddho dantān danteṣu niṣpiṣan / (2.4) Par.?
*na bibheti hiḍimbī ca preṣitā kim anāgatā // (2.5) Par.?
tam āpatantaṃ dṛṣṭvaiva tathā vikṛtadarśanam / (3.1) Par.?
hiḍimbovāca vitrastā bhīmasenam idaṃ vacaḥ // (3.2) Par.?
āpatatyeṣa duṣṭātmā saṃkruddhaḥ puruṣādakaḥ / (4.1) Par.?
tvām ahaṃ bhrātṛbhiḥ sārdhaṃ yad bravīmi tathā kuru // (4.2) Par.?
ahaṃ kāmagamā vīra rakṣobalasamanvitā / (5.1) Par.?
āruhemāṃ mama śroṇīṃ neṣyāmi tvāṃ vihāyasā // (5.2) Par.?
prabodhayainān saṃsuptān mātaraṃ ca paraṃtapa / (6.1) Par.?
sarvān eva gamiṣyāmi gṛhītvā vo vihāyasā // (6.2) Par.?
bhīma uvāca / (7.1) Par.?
mā bhaistvaṃ vipulaśroṇi naiṣa kaścin mayi sthite / (7.2) Par.?
*hiṃsituṃ śaknuyād rakṣa iti me niścitā matiḥ / (7.3) Par.?
*etān bādhayituṃ śakto devo vā dānavo 'pi vā / (7.4) Par.?
aham enaṃ haniṣyāmi prekṣantyāste sumadhyame // (7.5) Par.?
nāyaṃ pratibalo bhīru rākṣasāpasado mama / (8.1) Par.?
soḍhuṃ yudhi parispandam athavā sarvarākṣasāḥ // (8.2) Par.?
paśya bāhū suvṛttau me hastihastanibhāvimau / (9.1) Par.?
ūrū parighasaṃkāśau saṃhataṃ cāpyuro mama // (9.2) Par.?
vikramaṃ me yathendrasya sādya drakṣyasi śobhane / (10.1) Par.?
māvamaṃsthāḥ pṛthuśroṇi matvā mām iha mānuṣam // (10.2) Par.?
hiḍimbovāca / (11.1) Par.?
nāvamanye naravyāghra tvām ahaṃ devarūpiṇam / (11.2) Par.?
dṛṣṭāpadānastu mayā mānuṣeṣveva rākṣasaḥ // (11.3) Par.?
vaiśaṃpāyana uvāca / (12.1) Par.?
tathā saṃjalpatastasya bhīmasenasya bhārata / (12.2) Par.?
vācaḥ śuśrāva tāḥ kruddho rākṣasaḥ puruṣādakaḥ // (12.3) Par.?
avekṣamāṇastasyāśca hiḍimbo mānuṣaṃ vapuḥ / (13.1) Par.?
sragdāmapūritaśikhaṃ samagrendunibhānanam // (13.2) Par.?
subhrūnāsākṣikeśāntaṃ sukumāranakhatvacam / (14.1) Par.?
sarvābharaṇasaṃyuktaṃ susūkṣmāmbaravāsasam // (14.2) Par.?
tāṃ tathā mānuṣaṃ rūpaṃ bibhratīṃ sumanoharam / (15.1) Par.?
*sa dadarśāgratastasya bhīmasya puruṣādakaḥ / (15.2) Par.?
puṃskāmāṃ śaṅkamānaśca cukrodha puruṣādakaḥ // (15.3) Par.?
saṃkruddho rākṣasastasyā bhaginyāḥ kurusattama / (16.1) Par.?
utphālya vipule netre tatastām idam abravīt // (16.2) Par.?
ko hi me bhoktukāmasya vighnaṃ carati durmatiḥ / (17.1) Par.?
na bibheṣi hiḍimbe kiṃ matkopād vipramohitā // (17.2) Par.?
dhik tvām asati puṃskāme mama vipriyakāriṇi / (18.1) Par.?
pūrveṣāṃ rākṣasendrāṇāṃ sarveṣām ayaśaskari // (18.2) Par.?
yān imān āśritākārṣīr apriyaṃ sumahan mama / (19.1) Par.?
eṣa tān adya vai sarvān haniṣyāmi tvayā saha // (19.2) Par.?
evam uktvā hiḍimbāṃ sa hiḍimbo lohitekṣaṇaḥ / (20.1) Par.?
vadhāyābhipapātaināṃ dantair dantān upaspṛśan / (20.2) Par.?
*garjantam evaṃ vijane bhīmaseno 'bhivīkṣya tam / (20.3) Par.?
*rakṣan prabodhaṃ bhrātṝṇāṃ mātuśca paravīrahā // (20.4) Par.?
tam āpatantaṃ samprekṣya bhīmaḥ praharatāṃ varaḥ / (21.1) Par.?
bhartsayāmāsa tejasvī tiṣṭha tiṣṭheti cābravīt // (21.2) Par.?
Duration=0.082474946975708 secs.