Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Birth, childhood, and youth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8528
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
tasmin rāsabhadaiteye sānuge vinipātite / (1.2) Par.?
sevyaṃ gogopagopīnāṃ ramyaṃ tālavanaṃ babhau // (1.3) Par.?
tatastau jātaharṣau tu vasudevasutāvubhau / (2.1) Par.?
hatvā dhenukadaiteyaṃ bhāṇḍīravaṭamāgatau // (2.2) Par.?
kṣvelamānau pragāyantau vicinvantau ca pādapān / (3.1) Par.?
cārayantau ca gā dūre vyāharantau ca nāmabhiḥ // (3.2) Par.?
niryogapāśaskandhau tau vanamālāvibhūṣitau / (4.1) Par.?
śuśubhāte mahātmānau bālaśṛṅgāvivarṣabhau // (4.2) Par.?
suvarṇāñjanacūrṇābhyāṃ tau tadā ruṣitāmbarau / (5.1) Par.?
mahendrāyudhasaṃyuktau śvetakṛṣṇāvivāmbudau // (5.2) Par.?
ceratur lokasiddhābhiḥ krīḍābhiritaretaram / (6.1) Par.?
samastalokanāthānāṃ nāthabhūtau bhuvaṃ gatau // (6.2) Par.?
manuṣyadharmābhiratau mānayantau manuṣyatām / (7.1) Par.?
tajjātiguṇayuktābhiḥ krīḍābhiśceraturvanam // (7.2) Par.?
tataścāndolikābhiśca niyuddhaiśca mahābalau / (8.1) Par.?
vyāyāmaṃ cakratustatra kṣepaṇīyaistathāśmabhiḥ // (8.2) Par.?
tallipsurasurastatra hyubhayo ramamāṇayoḥ / (9.1) Par.?
ājagāma pralambākhyo gopaveṣatirohitaḥ // (9.2) Par.?
so 'vagāhata niḥśaṅkasteṣāṃ madhyamamānuṣaḥ / (10.1) Par.?
mānuṣaṃ vapurāsthāya pralambo dānavottamaḥ // (10.2) Par.?
tayośchidrāntaraprepsuraviṣahyamamanyata / (11.1) Par.?
kṛṣṇaṃ tato rauhiṇeyaṃ hantuṃ cakre manoratham // (11.2) Par.?
hariṇākrīḍanaṃ nāma bālakrīḍanakaṃ tataḥ / (12.1) Par.?
prakurvanto hi te sarve dvau dvau yugapadutpatan // (12.2) Par.?
śrīdāmnā saha govindaḥ pralambena tathā balaḥ / (13.1) Par.?
gopālairaparaiścānye gopālāḥ saha pupluvuḥ // (13.2) Par.?
śrīdāmānaṃ tataḥ kṛṣṇaḥ pralambaṃ rohiṇīsutaḥ / (14.1) Par.?
jitavānkṛṣṇapakṣīyairgopairanye parājitāḥ // (14.2) Par.?
te vāhayantastvanyonyaṃ bhāṇḍīraskandhametya vai / (15.1) Par.?
punarnivavṛtuḥ sarve ye ye tatra parājitāḥ // (15.2) Par.?
saṃkarṣaṇaṃ tu skandhena śīghramutkṣipya dānavaḥ / (16.1) Par.?
na tasthau prajagāmaiva sacandra iva vāridaḥ // (16.2) Par.?
asahanrauhiṇeyasya sa bhāraṃ dānavottamaḥ / (17.1) Par.?
vavṛdhe sumahākāyaḥ prāvṛṣīva balāhakaḥ // (17.2) Par.?
saṃkarṣaṇastu taṃ dṛṣṭvā dagdhaśailopamākṛtim / (18.1) Par.?
sragdāmalambābharaṇaṃ mukuṭāṭopimastakam // (18.2) Par.?
raudraṃ śakaṭacakrākṣaṃ pādanyāsacalatkṣitim / (19.1) Par.?
hriyamāṇastataḥ kṛṣṇamidaṃ vacanamabravīt // (19.2) Par.?
kṛṣṇa kṛṣṇa hriyāmyeṣa parvatodagramūrtinā / (20.1) Par.?
kenāpi paśya daityena gopālachadmarūpiṇā // (20.2) Par.?
yadatra sāmprataṃ kāryaṃ mayā madhuniṣūdana / (21.1) Par.?
tatkathyatāṃ prayātyeṣa durātmātitvarānvitaḥ // (21.2) Par.?
parāśara uvāca / (22.1) Par.?
tamāha rāmaṃ govindaḥ smitabhinnauṣṭhasaṃpuṭaḥ / (22.2) Par.?
mahātmā rauhiṇeyasya balavīryapramāṇavit // (22.3) Par.?
bhagavān uvāca / (23.1) Par.?
kimayaṃ mānuṣo bhāvo vyaktamevāvalambyate / (23.2) Par.?
sarvātmansarvaguhyānāṃ guhyaguhyātmanā tvayā // (23.3) Par.?
smarāśeṣajagannātha kāraṇaṃ kāraṇāgrajam / (24.1) Par.?
ātmānamekaṃ tadvacca jagatyekārṇave ca yat // (24.2) Par.?
kiṃ na vetsi yathāhaṃ ca tvaṃ caikaṃ kāraṇaṃ bhuvaḥ / (25.1) Par.?
bhārāvatāraṇārthāya martyalokam upāgatau // (25.2) Par.?
nabhaḥ śiraste 'mbumayī ca mūrtiḥ pādau kṣitirvaktramananta vahniḥ / (26.1) Par.?
somo manaste śvasitaṃ samīro diśaścatasro 'vyaya bāhavaste // (26.2) Par.?
sahasravaktro hi bhavānmahātmā sahasrahastāṅghriśarīrabhedaḥ / (27.1) Par.?
sahasrapadmodbhavayonirādyaḥ sahasraśastvāṃ munayo gṛṇanti // (27.2) Par.?
divyaṃ hi rūpaṃ tava vetti nānyo devairaśeṣairavatārarūpam / (28.1) Par.?
tavārcyate vetsi na kiṃ yadante tvayyeva viśvaṃ layamabhyupaiti // (28.2) Par.?
tvayā dhṛteyaṃ dharaṇī bibharti carācaraṃ viśvamanantamūrte / (29.1) Par.?
kṛtādibhedairaja kālarūpo nimeṣapūrvo jagadetadatsi // (29.2) Par.?
attaṃ yathā vāḍavavahnināmbu himasvarūpaṃ parigṛhya kāstam / (30.1) Par.?
himācale bhānumato 'ṃśusaṅgājjalatvamabhyeti punastadeva // (30.2) Par.?
evaṃ tvayā saṃharaṇe 'ttametajjagatsamastaṃ punarapyavaśyam / (31.1) Par.?
tathaiva sargāya samudyatasya jagattvamabhyetyanukalpamīśa // (31.2) Par.?
bhavānahaṃ ca viśvātmannekameva hi kāraṇam / (32.1) Par.?
jagato 'sya jagatyarthe bhedenāvāṃ vyavasthitau // (32.2) Par.?
tatsmaryatāmameyātmaṃstvayātmā jahi dānavam / (33.1) Par.?
mānuṣyamevāvalambya bandhūnāṃ kriyatāṃ hitam // (33.2) Par.?
parāśara uvāca / (34.1) Par.?
iti saṃsmārito vipra kṛṣṇena sumahātmanā / (34.2) Par.?
vihasya pīḍayāmāsa pralambaṃ balavānbalaḥ // (34.3) Par.?
muṣṭinā cāhanan mūrdhni kopasaṃraktalocanaḥ / (35.1) Par.?
tena cāsya prahāreṇa bahiryāte vilocane // (35.2) Par.?
sa niṣkāsitamastiṣko mukhācchoṇitamudvaman / (36.1) Par.?
nipapāta mahīpṛṣṭhe daityavaryo mamāra ca // (36.2) Par.?
pralambaṃ nihataṃ dṛṣṭvā balenādbhutakarmaṇā / (37.1) Par.?
prahṛṣṭāstuṣṭuvurgopāḥ sādhu sādhviti cābruvan // (37.2) Par.?
saṃstūyamāno gopaistu rāmo daitye nipātite / (38.1) Par.?
pralambe saha kṛṣṇena punargokulamāyayau // (38.2) Par.?
Duration=0.13415908813477 secs.