Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 1, 13.1 purāṇasaṃhitāṃ divyāṃ liṅgamāhātmyasaṃyutām /
LiPur, 1, 2, 9.2 divyaṃ ca mānuṣaṃ varṣamārṣaṃ vai dhrauvyameva ca //
LiPur, 1, 4, 15.1 etaddivyamahorātramiti laiṅge 'tra paṭhyate /
LiPur, 1, 4, 15.2 divye rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ //
LiPur, 1, 4, 16.2 ete rātryahanī divye prasaṃkhyāte viśeṣataḥ //
LiPur, 1, 4, 17.1 triṃśadyāni tu varṣāṇi divyo māsastu sa smṛtaḥ /
LiPur, 1, 4, 17.2 mānuṣaṃ tu śataṃ viprā divyamāsāstrayastu te //
LiPur, 1, 4, 18.1 daśa caiva tathāhāni divyo hyeṣa vidhiḥ smṛtaḥ /
LiPur, 1, 4, 19.1 divyaḥ saṃvatsaro hyeṣa mānuṣeṇa prakīrtitaḥ /
LiPur, 1, 4, 22.1 varṣāṇāṃ tacchataṃ jñeyaṃ divyo hyeṣa vidhiḥ smṛtaḥ /
LiPur, 1, 4, 23.2 divyaṃ varṣasahasraṃ tu prāhuḥ saṃkhyāvido janāḥ //
LiPur, 1, 4, 24.1 divyenaiva pramāṇena yugasaṃkhyāprakalpanam /
LiPur, 1, 4, 26.1 kṛtasyādyasya viprendrā divyamānena kīrtitam /
LiPur, 1, 4, 42.1 kalpārdhasaṃkhyā divyā vai kalpamevaṃ tu kalpayet /
LiPur, 1, 5, 13.2 tāvūrdhvaretasau divyau cāgrajau brahmavādinau //
LiPur, 1, 5, 19.2 dakṣiṇā janayāmāsa divyā dvādaśa putrikāḥ //
LiPur, 1, 7, 6.3 divyaṃ māheśvaraṃ caiva yogaṃ yogavidāṃ vara //
LiPur, 1, 8, 57.2 prāṇāyāmena sidhyanti divyāḥ śāntyādayaḥ kramāt //
LiPur, 1, 8, 102.1 divye ca śāśvatasthāne śivadhyānaṃ samabhyaset /
LiPur, 1, 9, 20.1 darśanāddivyarūpāṇāṃ darśanaṃ cāprayatnataḥ /
LiPur, 1, 9, 20.2 saṃviddivyarase tasminnāsvādo hyaprayatnataḥ //
LiPur, 1, 9, 21.1 vārttā ca divyagandhānāṃ tanmātrā buddhisaṃvidā /
LiPur, 1, 13, 15.1 tatastasya mahādevo divyayogaṃ bahuśrutam /
LiPur, 1, 13, 16.1 tato'sya pārśvato divyāḥ prādurbhūtāḥ kumārakāḥ /
LiPur, 1, 14, 2.1 ekārṇave tadā vṛtte divye varṣasahasrake /
LiPur, 1, 16, 38.1 divyavarṣasahasrānte upāsitvā maheśvaram /
LiPur, 1, 17, 66.2 anekābdaṃ tathā cāpsu divyamaṇḍaṃ vyavasthitam //
LiPur, 1, 17, 73.1 divyaṃ śabdamayaṃ rūpamāsthāya prahasan sthitaḥ /
LiPur, 1, 20, 10.2 śriyā yuktena divyena suśubhena sugandhinā //
LiPur, 1, 21, 87.2 ye cāpyanye tvāṃ prasannā viśuddhāḥ svakarmabhiste divyabhogā bhavanti //
LiPur, 1, 24, 129.1 divyāṃ meruguhāṃ puṇyāṃ tvayā sārdhaṃ ca viṣṇunā /
LiPur, 1, 29, 9.2 mugdho dvihastaḥ kṛṣṇāṅgo divyaṃ dāruvanaṃ yayau //
LiPur, 1, 31, 13.1 suvṛttaṃ maṇḍalaṃ divyaṃ sarvakāmaphalapradam /
LiPur, 1, 31, 45.2 rūpaṃ tryakṣaṃ ca saṃdraṣṭuṃ divyaṃ cakṣuradātprabhuḥ //
LiPur, 1, 33, 8.2 tasmādetadvrataṃ divyamavyaktaṃ vyaktaliṅginaḥ //
LiPur, 1, 36, 3.1 pradadau darśanaṃ tasmai divyaṃ vai garuḍadhvajaḥ /
LiPur, 1, 36, 3.2 divyena darśanenaiva dṛṣṭvā devaṃ janārdanam //
LiPur, 1, 36, 13.1 viṣṇo tavāsanaṃ divyamavyaktaṃ madhyato vibhuḥ /
LiPur, 1, 36, 18.1 śraddhayā ca kṛtaṃ divyaṃ yac chrutaṃ yacca kīrtitam /
LiPur, 1, 36, 54.1 divyaṃ triśūlam abhavat kālāgnisadṛśaprabham /
LiPur, 1, 36, 57.1 ātmanaḥ sadṛśān divyāṃllakṣalakṣāyutān gaṇān /
LiPur, 1, 36, 63.2 brahmāṇaṃ ca tathā rudraṃ divyāṃ dṛṣṭiṃ dadāmi te //
LiPur, 1, 36, 79.1 ya idaṃ kīrtayeddivyaṃ vivādaṃ kṣubdadhīcayoḥ /
LiPur, 1, 37, 18.1 divyaṃ varṣasahasraṃ tu megho bhūtvāvahaddharam /
LiPur, 1, 37, 26.1 hemaratnacite divye manasā ca vinirmite /
LiPur, 1, 38, 15.1 tau cordhvaretasau divyau cāgrajau brahmavādinau /
LiPur, 1, 42, 2.2 divyaṃ varṣasahasraṃ tu gataṃ kṣaṇamivādbhutam //
LiPur, 1, 43, 3.1 naṣṭā caiva smṛtirdivyā yena kenāpi kāraṇāt /
LiPur, 1, 43, 8.2 tasyāśramaṃ gatau divyau draṣṭuṃ māṃ cājñayā vibhoḥ //
LiPur, 1, 43, 33.2 tataḥ sā divyatoyā ca pūrṇāsitajalā śubhā //
LiPur, 1, 43, 42.1 svaṃ devaścādbhutaṃ divyaṃ nirmitaṃ viśvakarmaṇā /
LiPur, 1, 43, 43.1 kuṇḍale ca śubhe divye vajravaiḍūryabhūṣite /
LiPur, 1, 43, 53.2 sasmāra gaṇapān divyāndevadevo vṛṣadhvajaḥ //
LiPur, 1, 44, 19.1 tasya sarvāśrayaṃ divyaṃ jāṃbūnadamayaṃ śubham /
LiPur, 1, 44, 25.1 vāsoyugaṃ tathā divyaṃ gandhaṃ divyaṃ tathaiva ca /
LiPur, 1, 44, 25.1 vāsoyugaṃ tathā divyaṃ gandhaṃ divyaṃ tathaiva ca /
LiPur, 1, 44, 29.1 kuṇḍale cāmale divye vajraṃ caiva varāyudham /
LiPur, 1, 48, 15.2 amarāvatīsamā divyā sarvabhogasamanvitā //
LiPur, 1, 48, 16.2 bhavanairāvṛtā divyairjāṃbūnadamayaiḥ śubhaiḥ //
LiPur, 1, 48, 23.2 padmarāgamayaṃ divyaṃ padmajasya ca dakṣiṇe //
LiPur, 1, 48, 25.2 teṣāṃ teṣāṃ vimāneṣu divyeṣu vividheṣu ca //
LiPur, 1, 49, 45.1 rudrakṣetrāṇi divyāni viṣṇornārāyaṇasya ca /
LiPur, 1, 49, 49.1 rudrakṣetrāṇi divyāni sthāpitāni surottamaiḥ /
LiPur, 1, 49, 57.1 teṣu śaileṣu divyeṣu devadevasya śūlinaḥ /
LiPur, 1, 49, 57.2 asaṃkhyātāni divyāni vimānāni sahasraśaḥ //
LiPur, 1, 49, 65.2 viṣṇorviśvagurormūrtirdivyaḥ sākṣāddhalāyudhaḥ //
LiPur, 1, 52, 41.2 āyuḥpramāṇaṃ jīvanti varṣe divye tvilāvṛte //
LiPur, 1, 53, 2.1 plakṣadvīpe tu vakṣyāmi sapta divyān mahācalān /
LiPur, 1, 53, 52.1 gṛhiṇī prakṛtirdivyā prajāś ca mahadādayaḥ /
LiPur, 1, 55, 32.1 śubhānanā śubhaśroṇir divyā vai puñjikasthalā /
LiPur, 1, 55, 42.2 kṛtasthalādyā raṃbhāntā divyāścāpsaraso ravim //
LiPur, 1, 55, 43.2 divyāḥ satyajidantāś ca grāmaṇyo rathakṛnmukhāḥ //
LiPur, 1, 55, 75.1 vimāne ca sthitā divye kāmage vātaraṃhasi /
LiPur, 1, 56, 2.2 daśabhistvakṛśair divyair asaṃgais tair manojavaiḥ //
LiPur, 1, 57, 33.2 grahāś ca candrasūryau ca yutau divyena tejasā //
LiPur, 1, 59, 6.1 divyasya bhautikasyāgner atho'gneḥ pārthivasya ca /
LiPur, 1, 59, 21.2 pārthivāgnivimiśro 'sau divyaḥ śuciriti smṛtaḥ //
LiPur, 1, 61, 3.1 divyānāṃ pārthivānāṃ ca naiśānāṃ caiva sarvaśaḥ /
LiPur, 1, 61, 6.1 sūryācandramasordivye maṇḍale bhāsvare khage /
LiPur, 1, 62, 20.1 brūhi mantramimaṃ divyaṃ praṇavena samanvitam /
LiPur, 1, 64, 87.2 evamuktvā gaṇair divyair bhagavānnīlalohitaḥ //
LiPur, 1, 65, 16.1 nirmame bhagavāṃstvaṣṭā pradhānaṃ divyamāyudham /
LiPur, 1, 66, 24.1 divyākṣahṛdayajño vai rājā nalasakho balī /
LiPur, 1, 66, 58.2 śrutāyuś ca śatāyuś ca divyāścaivorvaśīsutāḥ //
LiPur, 1, 66, 67.2 susaṃgaṃ kāñcanaṃ divyamakṣaye ca maheṣudhī //
LiPur, 1, 66, 77.2 yajñasyāvabhṛthe madhye yāto divyo rathaḥ śubhaḥ //
LiPur, 1, 67, 23.2 yacca kāmasukhaṃ loke yacca divyaṃ mahatsukham //
LiPur, 1, 69, 1.3 bhajanaṃ bhrājamānaṃ ca divyaṃ devāvṛdhaṃ nṛpam //
LiPur, 1, 69, 74.2 divyaṃ pāśupataṃ yogaṃ labdhavāṃstasya cājñayā //
LiPur, 1, 70, 124.1 tato mahātmā bhagavān divyarūpam acintayat /
LiPur, 1, 70, 189.2 ityete brahmaṇaḥ putrā divyā ekādaśā smṛtāḥ //
LiPur, 1, 70, 191.2 teṣāṃ dvādaśa te vaṃśā divyā devaguṇānvitāḥ //
LiPur, 1, 70, 308.2 sahasraśatabāhūṃś ca divyān bhaumāntarikṣagān //
LiPur, 1, 71, 3.1 haimaṃ ca rājataṃ divyam ayasmayam anuttamam /
LiPur, 1, 71, 4.2 ekeneṣunipātena divyenāpi tadā katham //
LiPur, 1, 71, 27.1 prāsādairgopurairdivyaiḥ kailāsaśikharopamaiḥ /
LiPur, 1, 71, 28.1 divyastrībhiḥ susampūrṇaṃ gandharvaiḥ siddhacāraṇaiḥ /
LiPur, 1, 71, 134.2 viveśa divyaṃ bhavanaṃ bhavo'pi yathāmbudo 'nyāmbudam ambudābhaḥ //
LiPur, 1, 72, 1.3 sarvalokamayo divyo ratho yatnena sādaram //
LiPur, 1, 72, 26.1 evaṃ kṛtvā rathaṃ divyaṃ kārmukaṃ ca śaraṃ tathā /
LiPur, 1, 72, 27.1 āruroha rathaṃ divyaṃ raṇamaṇḍanadhṛg bhavaḥ /
LiPur, 1, 72, 38.2 yo vai pāśupataṃ divyaṃ cariṣyati sa mokṣyati //
LiPur, 1, 72, 41.2 tasmātparamidaṃ divyaṃ cariṣyatha surottamāḥ //
LiPur, 1, 72, 165.1 divyaḥ kva deveśa bhavatprabhāvo vayaṃ kva bhaktiḥ kva ca te stutiś ca /
LiPur, 1, 73, 21.2 pratijñā mama viṣṇoś ca divyaiṣā surasattamāḥ //
LiPur, 1, 73, 24.2 bhavanāni manojñāni divyamābharaṇaṃ striyaḥ //
LiPur, 1, 74, 30.1 sarveṣāmeva martyānāṃ vibhordivyaṃ vapuḥ śubham /
LiPur, 1, 76, 7.2 bhuktvā caiva bhuvarloke bhogān divyān suśobhanān //
LiPur, 1, 76, 18.2 gatvā śivapuraṃ divyaṃ tatraiva sa vimucyate //
LiPur, 1, 76, 21.2 gatvā śivapuraṃ divyaṃ gāṇapatyamavāpnuyāt //
LiPur, 1, 77, 4.2 prayānti divyaṃ hi vimānavaryaṃ surendrapadmodbhavavanditasya //
LiPur, 1, 77, 21.1 gatvā śivapuraṃ divyaṃ bhuktvā bhogānyathepsitān /
LiPur, 1, 79, 13.2 snāpayeddivyatoyaiś ca ghṛtena payasā tathā //
LiPur, 1, 79, 15.1 rocanādyaiś ca sampūjya divyapuṣpaiś ca pūjayet /
LiPur, 1, 80, 28.1 gaṇeśāyatanair divyaiḥ padmarāgamayais tathā /
LiPur, 1, 80, 30.2 śobhitābhiś ca vāpībhir divyāmṛtajalais tathā //
LiPur, 1, 80, 32.1 geyanādaratairdivyai rudrakanyāsahasrakaiḥ /
LiPur, 1, 81, 15.1 paścime sadyamantreṇa divyāṃ caiva manaḥśilām /
LiPur, 1, 81, 50.2 gatvā śivapuraṃ divyaṃ nehāyāti kadācana //
LiPur, 1, 82, 16.1 khaṭvāṅgadhāriṇī divyā karāgratarupallavā /
LiPur, 1, 82, 16.2 naigameyādibhir divyaiścaturbhiḥ putrakairvṛtā //
LiPur, 1, 82, 24.1 bhuktimuktipradā divyā bhaktānāmaprayatnataḥ /
LiPur, 1, 82, 31.2 airāvatādibhir divyairdiggajaiś ca supūjitaḥ //
LiPur, 1, 82, 34.1 brahmādyādhoraṇair divyair yogapāśasamanvitaiḥ /
LiPur, 1, 82, 72.1 tathānyāḥ sarvalokeṣu divyāścāpsarasas tathā /
LiPur, 1, 82, 112.1 vyapohanastavaṃ divyaṃ yaḥ paṭhecchṛṇuyādapi /
LiPur, 1, 84, 44.2 sāyanair vividhair divyair meruparvatasannibhaiḥ //
LiPur, 1, 85, 22.1 divyavarṣasahasraṃ tu vāyubhakṣāḥ samācaran /
LiPur, 1, 85, 30.1 nānāsiddhiyutaṃ divyaṃ lokacittānurañjakam /
LiPur, 1, 88, 36.2 dṛṣṭvā tu puruṣaṃ divyaṃ viśvākhyaṃ viśvatomukham //
LiPur, 1, 92, 21.2 ākīrṇapuṣpanikarapravibhaktahaṃsairvibhrājitaṃ tridaśadivyakulairanekaiḥ //
LiPur, 1, 92, 33.1 puṣpairvanyaiḥ śubhaśubhatamaiḥ kalpitairdivyabhūṣairdevīṃ divyāmupavanagatāṃ bhūṣayāmāsa śarvaḥ /
LiPur, 1, 92, 33.1 puṣpairvanyaiḥ śubhaśubhatamaiḥ kalpitairdivyabhūṣairdevīṃ divyāmupavanagatāṃ bhūṣayāmāsa śarvaḥ /
LiPur, 1, 92, 33.2 sā cāpyenaṃ tuhinagirisutā śaṅkaraṃ devadevaṃ puṣpairdivyaiḥ śubhataratamair bhūṣayāmāsa bhaktyā //
LiPur, 1, 92, 44.1 etanmama puraṃ divyaṃ guhyādguhyatamaṃ mahat /
LiPur, 1, 92, 62.1 anye'pi yogino divyāśchannarūpā mahātmanaḥ /
LiPur, 1, 92, 67.2 kailāsabhavanaṃ cātra paśya divyaṃ varānane //
LiPur, 1, 92, 118.1 sarvapāpaharaṃ divyaṃ purā caiva prakāśitam /
LiPur, 1, 92, 140.1 teneha labhate janturmṛto divyāmṛtaṃ padam /
LiPur, 1, 92, 148.1 kuṇḍīprabhaṃ ca paramaṃ divyaṃ vaiśravaṇeśvaram /
LiPur, 1, 92, 148.2 āśāliṅgaṃ ca deveśaṃ divyaṃ yacca bileśvaram //
LiPur, 1, 92, 153.2 ajena nirmitaṃ divyaṃ sākṣādajabilaṃ śubham //
LiPur, 1, 92, 154.1 tatraiva pāduke divye madīye ca bileśvare /
LiPur, 1, 98, 118.2 devāsureśvaro divyo devāsuramaheśvaraḥ //
LiPur, 1, 98, 164.2 jvālāmālāvṛtaṃ divyaṃ tīkṣṇadaṃṣṭraṃ bhayaṅkaram //
LiPur, 1, 98, 185.1 divyā haimavatī viṣṇo tadā tvamapi suvrata /
LiPur, 1, 98, 187.1 māṃ divyena ca bhāvena tadāprabhṛti śaṅkaram /
LiPur, 1, 98, 189.2 mayā proktaṃ stavaṃ divyaṃ padmayone suśobhanam //
LiPur, 1, 100, 25.1 viṣṇoryogabalāttasya divyadehāḥ sudāruṇāḥ //
LiPur, 1, 101, 12.2 divyaṃ varṣasahasraṃ tu divārātram aviśramam //
LiPur, 1, 102, 13.2 svayaṃvare mahādevī tava divyasuśobhane //
LiPur, 1, 102, 14.2 ityuktvā tāṃ samālokya devo divyena cakṣuṣā //
LiPur, 1, 102, 15.1 jagāmeṣṭaṃ tadā divyaṃ svapuraṃ prayayau ca sā /
LiPur, 1, 102, 26.2 cāmarāsaktahastābhir divyastrībhiś ca saṃvṛtā //
LiPur, 1, 102, 53.2 vapuścakāra deveśo divyaṃ paramamadbhutam //
LiPur, 1, 102, 61.1 pādayoḥ sthāpayāmāsa mālāṃ divyāṃ sugandhinīm /
LiPur, 1, 103, 3.2 brahmaṇā kalpitaṃ divyaṃ puraṃ ratnamayaṃ śubham //
LiPur, 1, 103, 10.2 koṭirapsaraso divyāstāsāṃ ca paricārikāḥ //
LiPur, 1, 103, 71.2 purīṃ vārāṇasīṃ divyāmājagāma mahādyutiḥ //
LiPur, 1, 106, 18.1 sārdhaṃ divyāṃbarā devyāḥ sarvābharaṇabhūṣitāḥ /
LiPur, 1, 108, 1.3 dhaumyāgrajastato labdhaṃ divyaṃ pāśupataṃ vratam //
LiPur, 1, 108, 8.1 divyaṃ pāśupataṃ jñānaṃ pradadau prītamānasaḥ /
LiPur, 1, 108, 10.2 divyāḥ pāśupatāḥ sarve tasthuḥ saṃvṛtya sarvadā //
LiPur, 1, 108, 15.2 yānti rudrapadaṃ divyaṃ nātra kāryā vicāraṇā //
LiPur, 2, 1, 4.1 nārāyaṇānāṃ divyānāṃ dharmāṇāṃ śreṣṭhamuttamam /
LiPur, 2, 1, 44.2 nārāyaṇasamair divyaiś caturbāhudharaiḥ śubhaiḥ //
LiPur, 2, 1, 46.2 bhūtairnānāvidhaiścaiva divyastrībhiḥ samantataḥ //
LiPur, 2, 1, 47.2 sahasrayojanāyāme divye maṇimaye śubhe //
LiPur, 2, 1, 54.1 divyarūpadharaḥ śrīmān śṛṇvangānamihādhipaḥ /
LiPur, 2, 1, 57.1 divyarūpadharaḥ śrīmān śṛṇvangānamihādhipaḥ /
LiPur, 2, 1, 74.2 nānāratnasamāyuktair divyair ābharaṇottamaiḥ //
LiPur, 2, 1, 75.1 divyamālyaistathā śubhraiḥ pūjito munisattamaḥ /
LiPur, 2, 1, 80.2 divyaṃ varṣasahasraṃ tu nirucchvāsasamanvitaḥ //
LiPur, 2, 3, 4.1 saṃtapyamāno bhagavān divyaṃvarṣasahasrakam /
LiPur, 2, 3, 6.1 vāṇīṃ divyāṃ mahāghoṣām adbhutām aśarīriṇīm /
LiPur, 2, 3, 20.1 divyavarṣasahasraṃ vai tato hyaśṛṇavaṃ punaḥ /
LiPur, 2, 3, 67.4 aśikṣayattathā gītaṃ divyaṃ varṣasahasrakam //
LiPur, 2, 3, 87.2 brahmaṇo gāyakau divyau nityau gandharvasattamau //
LiPur, 2, 5, 81.2 divyagandharasopetāṃ dhūpitāṃ divyadhūpakaiḥ //
LiPur, 2, 5, 81.2 divyagandharasopetāṃ dhūpitāṃ divyadhūpakaiḥ //
LiPur, 2, 5, 82.2 divyairgandhaistathā dhūpai ratnaiśca vividhaistathā //
LiPur, 2, 5, 83.2 parārdhyāstaraṇopetair divyair bhadrāsanair vṛtām //
LiPur, 2, 5, 85.2 strībhiḥ parivṛtāṃ divyāṃ śrīmatīṃ saṃśritāṃ tadā //
LiPur, 2, 5, 88.2 divyamāsanam ādāya pūjayāmāsa tāvubhau //
LiPur, 2, 5, 92.2 mālāṃ hiraṇmayīṃ divyāmādāya śubhalocanā //
LiPur, 2, 6, 73.2 śṛṅgairdivyauṣadhaiḥ kṣudraiḥ śepha ālipya gacchati //
LiPur, 2, 7, 31.1 sa yāti divyamatulaṃ viṣṇostatparamaṃ padam /
LiPur, 2, 7, 33.1 divyaṃ sthānaṃ mahātmānaḥ prāpnuvantīti suvratāḥ //
LiPur, 2, 8, 3.1 tathā śivatarāyeti divyaḥ pañcākṣaraḥ śubhaḥ /
LiPur, 2, 8, 30.1 vrataṃ kṛtvā ca vidhinā divyaṃ dvādaśamāsikam /
LiPur, 2, 9, 1.2 devaiḥ purā kṛtaṃ divyaṃ vrataṃ pāśupataṃ śubham /
LiPur, 2, 18, 8.1 etajjagaddhitaṃ divyamakṣaraṃ sūkṣmamavyayam //
LiPur, 2, 18, 53.1 etatpāśupataṃ divyaṃ vrataṃ pāśavimocanam /
LiPur, 2, 19, 12.2 sadyojātamukhaṃ divyaṃ bhāskarasya smarāriṇaḥ //
LiPur, 2, 19, 37.1 daṃṣṭrākarālaṃ tava divyavaktraṃ vidyutprabhaṃ daityabhayaṅkaraṃ ca /
LiPur, 2, 20, 16.1 guruprasādajaṃ divyamanāyāsena muktidam /
LiPur, 2, 23, 9.2 gokṣīradhavalaṃ divyaṃ paścimaṃ parameṣṭhinaḥ //
LiPur, 2, 25, 96.1 śivāgnau kalpayeddivyaṃ pūrvavatparamāsanam /
LiPur, 2, 26, 20.1 tantrīṃ ca ghaṇṭāṃ vipulaṃ ca śūlaṃ tathāpare ḍāmarukaṃ ca divyam /
LiPur, 2, 27, 5.2 divyaṃ darśanamīśānas tenāpaśyat tam avyayam //
LiPur, 2, 27, 43.2 tattadvai dviguṇaṃ divyaṃ śivakuṃbhe prakīrtitam //
LiPur, 2, 28, 1.3 divyena cakṣuṣā rudraṃ nīlalohitamīśvaram //
LiPur, 2, 28, 13.2 śrutvottamāṃ gatiṃ divyāmavasthāṃ prāptavānaham //
LiPur, 2, 28, 72.1 divyādhyayanasampannān kṛtvaivaṃ vidhivistaram /
LiPur, 2, 28, 84.1 yāgopakaraṇaṃ divyamācāryāya pradāpayet /
LiPur, 2, 32, 3.1 medinīṃ kārayeddivyāṃ sahasreṇāpi vā punaḥ /
LiPur, 2, 33, 2.2 divyairmārakataiścaiva cāṅkurāgraṃ pravinyaset //
LiPur, 2, 35, 4.1 gorūpaṃ sukhuraṃ divyaṃ sarvalakṣaṇasaṃyutam /
LiPur, 2, 35, 5.1 bhruvormadhye nyaseddivyaṃ mauktikaṃ munisattamāḥ /
LiPur, 2, 39, 3.1 pañcakalyāṇasampannaṃ divyākāraṃ tu kārayet /
LiPur, 2, 43, 1.2 lokapālāṣṭakaṃ divyaṃ sākṣātparamadurlabham /
LiPur, 2, 43, 2.1 svadeśarakṣaṇaṃ divyaṃ gajavājivivardhanam /
LiPur, 2, 43, 6.1 vastrair ābharaṇair divyair lokapālakamantrakaiḥ /
LiPur, 2, 48, 42.2 pratiṣṭhā kathitā divyā pāraṃparyakramāgatā //
LiPur, 2, 55, 7.1 jñānaṃ ca mokṣadaṃ divyaṃ mucyante yena jantavaḥ /