Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 1, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 1, 3.2 yadā bhagavatā rājā bimbisāraḥ saparivāro vinītaḥ tasya ca vinayād bahūni prāṇiśatasahasrāṇi vinayam upagatāni tadā rājagṛhāt pūrṇasya jñātayo 'bhyāgatya pūrṇasya purastād buddhasya varṇaṃ bhāṣayituṃ pravṛttā dharmasya saṃghasya ca /
AvŚat, 1, 3.5 atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ dhūpo 'bhrakūṭavad udakaṃ vaiḍūryaśalākavat //
AvŚat, 1, 3.5 atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ dhūpo 'bhrakūṭavad udakaṃ vaiḍūryaśalākavat //
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 1, 5.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 1, 5.10 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 1, 9.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 2, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho vaiśālīm upaniśritya viharati markaṭahradatīre kūṭāgāraśālāyām /
AvŚat, 2, 4.4 atha yaśomatī dārikā sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śatarasenāhāreṇa svahastaṃ saṃtarpya puṣpāṇi bhagavati kṣeptum ārabdhā /
AvŚat, 2, 4.5 atha tāni puṣpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam yanna śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhānāṃ buddhānubhāvena devatānāṃ ca devānubhāvena //
AvŚat, 2, 4.5 atha tāni puṣpāṇi upari bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapa ivāvasthitam yanna śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhānāṃ buddhānubhāvena devatānāṃ ca devānubhāvena //
AvŚat, 2, 5.1 atha yaśomatī dārikā tad atyadbhutaṃ devamanuṣyāvarjanakaraṃ prātihāryaṃ dṛṣṭvā mūlanikṛtta iva drumaḥ sarvaśarīreṇa bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhā anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 2, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 2, 6.10 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 2, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 3, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 3, 6.5 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 3, 6.15 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 3, 7.6 dadarśa kusīdo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtamaśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 3, 9.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 3, 9.10 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 3, 13.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 4, 2.5 tasyaitad abhavat ayaṃ buddho bhagavān sarvadevaprativiśiṣṭataraḥ ātmahitaparahitapratipannaḥ kāruṇiko mahādharmakāmaḥ prajāvatsalaḥ yannvaham idānīm asya nāmnā punar api mahāsamudram avatareyam /
AvŚat, 4, 3.2 buddhānubhāvena ca ratnadvīpaṃ samprāpya mahāratnasaṃgrahaṃ kṛtvā kuśalasvastinā svagṛham anuprāptaḥ /
AvŚat, 4, 5.3 tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
AvŚat, 4, 5.3 tatas tāni ratnāni upari vihāyasam abhyudgamya mūrdhni bhagavato ratnakūṭāgāro ratnacchatraṃ ratnamaṇḍapaś cāvasthitaḥ yan na śakyaṃ suśikṣitena karmakāreṇa karmāntevāsinā vā kartum yathāpi tad buddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
AvŚat, 4, 6.1 atha sārthavāho dviguṇajātaprasādas tatpratihāryadarśanān mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 4, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 4, 7.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 4, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 6, 4.17 tatas tathāgataguṇān anusmṛtya buddhaṃ namaskāraṃ kartum ārabdhaḥ /
AvŚat, 6, 4.18 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.28 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 6, 6.3 tataś cetanāṃ puṣṇāti sma praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena yathaivāhaṃ bhagavatā anuttareṇa vaidyarājena cikitsitaḥ evam aham apy anāgate 'dhvani andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 6, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 6, 7.10 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 6, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 7, 5.1 anāthapiṇḍada āha ahaṃ bhagavato buddhasyārthe iti /
AvŚat, 7, 5.2 ārāmika āha ka eṣa buddho nāmeti tato 'nāthapiṇḍadena vistareṇāsya buddhaguṇā ākhyātāḥ /
AvŚat, 7, 5.2 ārāmika āha ka eṣa buddho nāmeti tato 'nāthapiṇḍadena vistareṇāsya buddhaguṇā ākhyātāḥ /
AvŚat, 7, 6.2 dadarśārāmiko buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 7, 7.1 atha sa ārāmikas tat pratihāryaṃ dṛṣṭvā mūlanikṛtta iva drumo bhagavataḥ pādayor nipatya kṛtakarapuṭaś cetanāṃ puṣṇāti praṇidhiṃ ca kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 7, 8.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 7, 8.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 7, 12.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 8, 4.2 praṇidhānaṃ kṛtam anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitāmuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 8, 5.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 8, 5.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 8, 9.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme //
AvŚat, 9, 2.3 tābhyām ekaḥ pūraṇe 'bhiprasannaḥ dvitīyo buddhe bhagavati /
AvŚat, 9, 2.4 tatas tayoḥ parasparaṃ kathāsāṃkathyaviniścaye vartamāne pūraṇopāsaka āha buddhāt pūraṇo viśiṣṭatara iti /
AvŚat, 9, 2.5 buddhopāsaka āha bhagavān samyaksaṃbuddho viśiṣṭatara iti /
AvŚat, 9, 3.3 tatas tair amātyaiḥ sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam saptame divase buddhatīrthikopāsakayor mīmāṃsā bhaviṣyati ye cādbhutāni draṣṭukāmās te āgacchantv iti /
AvŚat, 9, 6.5 katamās tisraḥ buddhe agraprajñaptiḥ dharme saṃghe agraprajñaptiḥ /
AvŚat, 9, 6.6 buddhe agraprajñaptiḥ katamā ye kecid brāhmaṇagṛhapatayaḥ sattvā apadā vā dvipadā vā bahupadā vā rūpiṇo vā arūpiṇo vā saṃjñino vā asaṃjñino vā naivasaṃjñino nāsaṃjñinaḥ tathāgato 'rhan samyaksaṃbuddhas teṣām agra ākhyātaḥ /
AvŚat, 9, 6.7 ye kecid buddhe 'bhiprasannāḥ agre te 'bhiprasannāḥ /
AvŚat, 9, 6.9 iyam ucyate brāhmaṇagṛhapatayo buddhe agraprajñaptiḥ /
AvŚat, 9, 6.18 asmin khalu dharmaparyāye bhāṣyamāṇe teṣāṃ brāhmaṇagṛhapatīnāṃ kaiścid buddhadharmasaṃgheṣu prasādaḥ pratilabdhaḥ kaiściccharaṇagamanaśikṣāpadāni gṛhītāni kaiścit pravrajya idam eva pañcagaṇḍakaṃ saṃsāracakraṃ calācalaṃ viditvā sarvasaṃskāragatīḥ śatanapatanavikaraṇavidhvaṃsanadharmatayā parāhatya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam /
AvŚat, 9, 6.20 tato mūlanikṛtta iva drumaḥ bhagavataḥ pādayor nipatya praṇidhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 9, 7.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 9, 7.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 9, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 10, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 10, 5.6 yāvat tena śreṣṭhinā buddhapramukho bhikṣusaṃghaḥ saptāhaṃ bhaktenopanimantritaḥ rājā ca prasenajit saparivāraḥ /
AvŚat, 10, 5.8 kiṃcid āgatya buddhaṃ śaraṇaṃ gacchata dharmaṃ ca bhikṣusaṃghaṃ ca /
AvŚat, 10, 5.11 saptāhasyātyayena bhagavataḥ pādayor nipatya cetanāṃ puṣṇāti praṇidhiṃ ca cakāra anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 10, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 10, 6.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 10, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 11, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme /
AvŚat, 11, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati nadyā ajiravatyā adhastān nāvikagrāme /
AvŚat, 11, 2.7 atha te nāvikāḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpayati saṃpravārayati /
AvŚat, 11, 2.10 sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā /
AvŚat, 11, 3.1 bhikṣavo buddhapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavataḥ kuśalamūlāni kṛtānīti /
AvŚat, 11, 3.1 bhikṣavo buddhapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavataḥ kuśalamūlāni kṛtānīti /
AvŚat, 11, 4.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani bhāgīratho nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 12, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ kauravyeṣu janapadacārikāṃ caran kauravyaṃ nagaram anuprāptaḥ /
AvŚat, 12, 1.2 sa ca kauravyo janakāyo buddhavaineya udāracittaḥ pradānaruciś ca /
AvŚat, 12, 3.1 atha kauravyo janakāyas tāṃ divyāṃ vibhūṣikāṃ dṛṣṭvā paraṃ vismayam āpanna imāṃ cintām āpede nūnaṃ buddho bhagavāṃl loke 'gryaḥ /
AvŚat, 12, 4.2 sarvā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā /
AvŚat, 12, 4.3 tatas te bhikṣavo bhagavato divyapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtānīti /
AvŚat, 12, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani brahmā nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 13, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 13, 2.1 tatra cānyatara upāsako buddhaśāsanābhijñaḥ /
AvŚat, 13, 2.2 sa tān vaṇija āha bhavanto buddhaṃ śaraṇaṃ gacchantv iti /
AvŚat, 13, 2.3 tata ekaraveṇa sarva eva buddhaṃ śaraṇaṃ gatāḥ //
AvŚat, 13, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 13, 3.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 13, 5.3 yadbhūyasā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā //
AvŚat, 13, 6.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhagavan yāvad ime vaṇijo bhagavatā kāntāramārgāt paritrātāḥ /
AvŚat, 13, 7.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 13, 8.11 taddhaitukaṃ ca mahājanakāyena buddhe bhagavati śraddhā pratilabdhā /
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 14, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati veṇuvane kalandakanivāpe /
AvŚat, 14, 1.6 sa nāḍakantheyān brāhmaṇagṛhapatīn idam avocat eta yūyaṃ buddhaṃ śaraṇaṃ gacchata taṃ ca bhagavantam āyācadhvam ihāgamanāya /
AvŚat, 14, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 14, 3.3 tatas teṣāṃ brāhmaṇagṛhapatīnāṃ buddhadarśanān mahāprasāda utpannaḥ prasādajātaiś ca bhagavān saśrāvakasaṃghaḥ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ saṃpravāritaḥ /
AvŚat, 14, 3.5 sarvaṃ ca tan nagaraṃ buddhanimnaṃ dharmapravaṇaṃ saṃghaprāgbhāraṃ saṃvṛttam //
AvŚat, 14, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ime sattvā bhagavataḥ prasādād vyasanagatāḥ santo vyasanāt parimuktā iti /
AvŚat, 14, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 14, 5.14 sarvaṃ ca mahājanakāyaṃ buddhānusmṛtau samādāpayeti /
AvŚat, 14, 5.18 tataḥ sa janakāyo labdhaprasādo rājāmātyapaurāś ca buddhaṃ śaraṇaṃ gatāḥ dharmaṃ saṃghaṃ ca śaraṇaṃ gatāḥ //
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 15, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 15, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 15, 3.7 tato bhagavān āvarjitā brāhmaṇā iti viditvā śakraveṣam antardhāpya buddhaveṣeṇaiva sthitvā tādṛśīṃ caturāryasatyasaṃprativedhikīṃ dharmadeśanāṃ kṛtavān yāṃ śrutvā ṣaṣṭyā brāhmaṇasahasrair viṃśatiśikharasamudgataṃ satkāyadṛṣṭiśailaṃ jñānavajreṇa bhittvā srotaāpattiphalaṃ sākṣātkṛtam anekaiś ca prāṇiśatasahasrairbhagavati śraddhā pratilabdhā //
AvŚat, 15, 4.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yāvad ebhir brāhmaṇair bhagavantam āgatya satyadarśanaṃ kṛtam anekaiś ca prāṇiśatasahasrair mahān prasādo 'dhigata iti /
AvŚat, 15, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradamano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 15, 5.14 tato bhagavatā indradamanena samyaksaṃbuddhena rājño 'dhyeṣayā mahāprātihāryaṃ vidarśitaṃ buddhāvataṃsakavikrīḍitam yaddarśanād rājā sāmātyanaigamajānapadaḥ sarve ca nāgarāḥ suprasannāḥ śāsane saṃraktatarāḥ saṃvṛttāḥ //
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 16, 1.5 tatra ye upāsakā dṛṣṭasatyās te rodituṃ pravṛttāḥ hā kaṣṭam anāthībhūtaṃ rājagṛhanagaraṃ yatra hi nāmodumbarapuṣpadurlabhaprādurbhāvaṃ buddhaṃ bhagavantam āsādya tasya na śakyate saṃgrahaḥ kartum iti /
AvŚat, 16, 2.3 sahadarśanād eva dāyakadānapatīnāṃ utsāhasaṃjananārthaṃ buddhotpādasya māhātmyasaṃjananārtham ajātaśatror devadattasya ca madadarpacchittyartham ātmanaś ca prasādasaṃjananārthaṃ sakalaṃ rājagṛham udāreṇāvabhāsenāvabhāsyoccaiḥśabdam udāharitavān eṣo 'ham adyāgreṇa bhagavantaṃ saśrāvakasaṃghaṃ divyaiś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāsyāmi /
AvŚat, 16, 3.3 tataḥ śakro devendraḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā anekadevatāsahasraparivṛtaḥ svahastaṃ saṃtarpayati saṃpravārayati /
AvŚat, 16, 5.1 bhikṣavo bhagavataḥ pūjāṃ dṛṣṭvā saṃśayajātā buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavataḥ śāsane evaṃvidha utsava iti /
AvŚat, 16, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani ratnaśailo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 17, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 17, 3.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 17, 6.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 17, 6.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 17, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 17, 14.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kāni bhadanta bhagavatā kuśalamūlāni kṛtāni yeṣām ayam anubhāva iti /
AvŚat, 17, 16.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani prabodhano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 18, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 18, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 18, 3.2 dadarśa sa puruṣo buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 18, 4.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayānāṃ chettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavatā sarvaṃ cintitamātraṃ samṛdhyatīti /
AvŚat, 18, 5.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani indradhvajo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 19, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛham upaniśritya viharati sma veṇuvane kalandakanivāpe /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 2.1 atha bhagavān dānto dāntaparivāraḥ śāntaḥ śāntaparivāro mukto muktaparivāra āśvasta āśvastaparivāro vinīto vinītaparivāro 'rhann arhatparivāro vītarāgo vītarāgaparivāraḥ prāsādikaḥ prāsādikaparivāro vṛṣabha iva gogaṇaparivṛto gaja iva kalabhagaṇaparivṛtaḥ siṃha iva daṃṣṭrigaṇaparivṛto haṃsa iva haṃsagaṇaparivṛtaḥ suparṇīva pakṣigaṇaparivṛto vipra iva śiṣyagaṇaparivṛtaḥ svaśva iva turagagaṇaparivṛtaḥ śūra iva yodhagaṇaparivṛto deśika ivādhvagagaṇaparivṛtaḥ sārthavāha iva vaṇiggaṇaparivṛtaḥ śreṣṭhīva paurajanaparivṛtaḥ koṭṭarāja iva mantrigaṇaparivṛtaś cakravartīva putrasahasraparivṛtaś candra iva nakṣatragaṇaparivṛtaḥ sūrya iva raśmisahasraparivṛto dhṛtarāṣṭra iva gandharvagaṇaparivṛto virūḍha iva kumbhāṇḍagaṇaparivṛto virūpākṣa iva nāgagaṇaparivṛto dhanada iva yakṣagaṇaparivṛto vemacitrīvāsuragaṇaparivṛtaḥ śakra iva tridaśagaṇaparivṛto brahmā iva brahmakāyikaparivṛtaḥ stimita iva jalanidhiḥ sajala iva jaladharo vimada iva gajapatiḥ sudāntair indriyair asaṃkṣobhiteryāpathapracāro 'nekair āveṇikair buddhadharmaiḥ parivṛto bhagavāṃs tat puraṃ praviśati //
AvŚat, 19, 4.3 sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śatarasenāhāreṇa pratipādayāmāsa /
AvŚat, 19, 5.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtāni yato bhagavata evaṃvidhā pūjā bhikṣusaṃghasya ceti /
AvŚat, 19, 6.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani kṣemaṃkaro nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 20, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 20, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 20, 1.14 tataḥ sa gṛhapatir divyamānuṣair upakaraṇair bhagavantam upasthāya sarvāṅgeṇa bhagavataḥ pādayor nipatya praṇīdhānaṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 20, 2.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 20, 2.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 20, 6.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 20, 10.1 bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ paśya bhagavan yāvad anena gṛhapatinā bhagavān saśrāvakasaṃgho divyamānuṣībhir ṛddhibhir abhyarcita iti //
AvŚat, 20, 12.1 bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani pūrṇo nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān /
AvŚat, 20, 12.9 atha rājā kṣatriyo mūrdhābhiṣiktaḥ pūrṇasya samyaksaṃbuddhasya tūṣṇībhāvenādhivāsanāṃ viditvā traimāsyaṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair upasthāpya bhagavato ratnamayapratimāṃ kārayitvā buddhaharṣaṃ kāritavān yatrānekaiḥ prāṇiśatasahasrair mahāprasādo labdhaḥ /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 21, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho magadheṣu janapadeṣu cārikāṃ caran gaṅgātīram anuprāptaḥ /
AvŚat, 21, 4.1 atha tasya śuddhasattvasya kalyāṇāśayasya pūrvabuddhāvaropitakuśalamūlasya taddarśanād yoniśo manasikāra utpannaḥ yathemāni padmāni utpannamātrāṇi śobhante arkaraśmiparitāpitāni mlāyanti śuṣyanti evam etad api śarīram iti /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 22, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme /
AvŚat, 22, 1.5 dadarśa ca sa dārako buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 22, 2.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 22, 6.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 22, 9.8 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yad buddhapratyekabuddhaśrāvakeṣu kārān kariṣyāmaḥ /
AvŚat, 23, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 23, 1.1 buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃgho rājagṛhe viharati veṇuvane kalandakanivāpe /
AvŚat, 23, 2.1 atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.7 na tu vaineyavatsānāṃ buddho velām atikramet //
AvŚat, 23, 3.3 athāsau dārikā dadarśa buddhaṃ bhagavantaṃ dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtam aśītyā cānuvyañjanair virājitagātraṃ vyāmaprabhālaṃkṛtaṃ sūryasahasrātirekaprabhaṃ jaṅgamam iva ratnaparvataṃ samantato bhadrakam /
AvŚat, 23, 3.5 tataś ceṭikayā vāryate nāyaṃ nārāyaṇa iti sā vāryamāṇāpi tīvraprasādā āvarjitamānasā buddhasya bhagavata upari sauvarṇacakraṃ nikṣipya gandhamālyaṃ ca dattavatī //
AvŚat, 23, 4.2 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātā arciṣo mukhān niścārya kāścid adhastād gacchanti kāścid upariṣṭād gacchanti /
AvŚat, 23, 4.11 ārabhadhvaṃ niṣkrāmata yujyadhvaṃ buddhaśāsane /
AvŚat, 23, 8.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 23, 11.7 tasmāt tarhi bhikṣava evaṃ śikṣitavyam yad buddhapratyekabuddhaśrāvakeṣu kārān kariṣyāmaḥ /