Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna, jātaka, avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11027
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
buddho bhagavān satkṛto gurukṛto mānitaḥ pūjito rājabhī rājamātrair dhanibhiḥ pauraiḥ śreṣṭhibhiḥ sārthavāhair devair nāgair yakṣair asurair garuḍaiḥ kinnarair mahoragair iti devanāgayakṣāsuragaruḍakinnaramahoragābhyarcito buddho bhagavān jñāto mahāpuṇyo lābhī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārāṇāṃ saśrāvakasaṃghaḥ śrāvastyāṃ viharati jetavane 'nāthapiṇḍadasyārāme / (1.1) Par.?
tena khalu samayena śrāvastyāṃ pañcamātrāṇi vaṇikśatāni kāntāramārgapratipannāni / (1.2) Par.?
te mārgāt paribhraṣṭā vālukāsthalam anuprāptāḥ / (1.3) Par.?
te dharmaśramaparipīḍitāḥ kṣīṇapathyādanāś ca madhyāhnasamaye tīkṣṇakararaśmisaṃtāpitā jaloddhṛtā iva matsyāḥ pṛthivyām āvartante duḥkhāṃ tīvrāṃ kharāṃ kaṭukām amanāpāṃ vedanāṃ vedayamānāḥ / (1.4) Par.?
tāni devatāsahasrāṇy āyācante tadyathā śivavaruṇakuberavāsavādīni / (1.5) Par.?
na cainān kaścit paritrātuṃ samarthaḥ // (1.6) Par.?
tatra cānyatara upāsako buddhaśāsanābhijñaḥ / (2.1) Par.?
sa tān vaṇija āha bhavanto buddhaṃ śaraṇaṃ gacchantv iti / (2.2) Par.?
tata ekaraveṇa sarva eva buddhaṃ śaraṇaṃ gatāḥ // (2.3) Par.?
atrāntare nāsti kiṃcid buddhānāṃ bhagavatām ajñātam adṛṣṭam aviditam avijñātam / (3.1) Par.?
dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ / (3.2) Par.?
kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāram anupradadyām kam āryadhanavirahitam āryadhanaiśvaryādhipatye pratiṣṭhāpayeyam kasyājñānatimirapaṭalaparyavanaddhanetrasya jñānāñjanaśalākayā cakṣur viśodhayāmi / (3.3) Par.?
kasyānavaropitāni kuśalamūlānyavaropayeyam kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam / (3.4) Par.?
āha ca / (3.5) Par.?
apy evātikramed velāṃ sāgaro makarālayaḥ / (3.6) Par.?
na tu vaineyavatsānāṃ buddho velām atikramet // (3.7) Par.?
yāvat paśyati bhagavān saṃbahulān vaṇijo vyasanasaṃkaṭasaṃbādhaprāptān / (4.1) Par.?
tataś cakṣuḥsaṃpreṣaṇamātreṇa jetavane 'ntarhito bhikṣugaṇaparivṛtas taṃ pradeśam anuprāptaḥ / (4.2) Par.?
dadṛśus te vaṇijo bhagavantaṃ sabhikṣusaṃgham / (4.3) Par.?
dṛṣṭvā ca uccair nādaṃ muktavantaḥ / (4.4) Par.?
tato bhagavatā laukikaṃ cittam utpāditam aho bata śakro devendro māhendraṃ varṣam utsṛjatu śītalāś ca vāyavo vāntv iti / (4.5) Par.?
sahacittotpādād bhagavataḥ śakreṇa māhendraṃ varṣam utsṛṣṭam śītalāś ca vāyavaḥ preṣitāḥ yatas teṣāṃ vaṇijāṃ tṛṣā vigatā dāhaś ca praśāntaḥ / (4.6) Par.?
tatas tair vaṇigbhiḥ saṃjñā pratilabdhā / (4.7) Par.?
bhagavatā caiṣāṃ mārga ākhyāto yena śrāvastīm anuprāptāḥ // (4.8) Par.?
te mārgaśramaṃ prativinodya tato bhagavatsakāśam upasaṃkrāntāḥ / (5.1) Par.?
teṣāṃ bhagavatā tādṛśī caturāryasatyasaṃprativedhikī dharmadeśanā kṛtā yāṃ śrutvā kaiścit srotaāpattiphalam adhigatam kaiścit sakṛdāgāmiphalam kaiścid anāgāmiphalam kaiścit pravrajya sarvakleśaprahāṇād arhattvaṃ sākṣātkṛtam kaiścicchrāvakabodhau cittāny utpāditāni kaiścit pratyekāyāṃ bodhau kaiścid anuttarāyāṃ samyaksaṃbodhau / (5.2) Par.?
yadbhūyasā ca sā parṣad buddhanimnā dharmapravaṇā saṃghaprāgbhārā vyavasthitā // (5.3) Par.?
bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhagavan yāvad ime vaṇijo bhagavatā kāntāramārgāt paritrātāḥ / (6.1) Par.?
sahacittotpādāc ca māhendravarṣaṃ vṛṣṭam / (6.2) Par.?
śītalāś ca vāyavaḥ pravātā iti / (6.3) Par.?
bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni / (6.4) Par.?
mayaitāni karmāṇi kṛtāny upacitāni / (6.5) Par.?
ko 'nyaḥ pratyanubhaviṣyati na bhikṣavaḥ karmāṇi kṛtāny upacitāni bāhye pṛthivīdhātau vipacyante nābdhātau na tejodhātau na vāyudhātau api tūpātteṣv eva skandhadhātvāyataneṣu karmāṇi kṛtāni vipacyante śubhāny aśubhāni ca / (6.6) Par.?
na praṇaśyanti karmāṇy api kalpaśatair api / (6.7) Par.?
sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām // (6.8) Par.?
bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani candano nāma samyaksaṃbuddho loka udapādi tathāgato 'rhan samyaksaṃbuddho vidyācaraṇasampannaḥ sugato lokavid anuttaraḥ puruṣadamyasārathiḥ śāstā devamanuṣyāṇāṃ buddho bhagavān / (7.1) Par.?
atha candanaḥ samyaksaṃbuddho janapadacārikāṃ carann anyatamāṃ rājadhānīm anuprāptaḥ / (7.2) Par.?
atha rājā kṣatriyo mūrdhābhiṣikto yena candanaḥ samyaksaṃbuddhas tenopasaṃkrāntaḥ / (7.3) Par.?
upasaṃkramya candanasya samyaksaṃbuddhasya pādau śirasā vanditvaikānte nyaṣīdat / (7.4) Par.?
ekānte niṣaṇṇaṃ rājānaṃ kṣatriyaṃ mūrdhābhiṣiktaṃ candanaḥ samyaksaṃbuddho bodhikarakair dharmaiḥ samādāpayati / (7.5) Par.?
atha rājā kṣatriyo mūrdhābhiṣikta utthāyāsanād ekāṃsam uttarāsaṅgaṃ kṛtvā dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpya yena candanaḥ samyaksaṃbuddhas tenāñjaliṃ praṇamya candanaṃ samyaksaṃbuddham idam avocat adhivāsayatu me bhagavān asyāṃ rājadhānyāṃ traimāsyavāsāya sārdhaṃ bhikṣusaṃgheneti / (7.6) Par.?
adhivāsayati candanaḥ samyaksaṃbuddho rājñas tūṣṇībhāvena / (7.7) Par.?
tatra ca samayena mahatī anāvṛṣṭiḥ prādurbhūtā yayā nadyudapānāny alpasalilāni saṃvṛttāni puṣpaphalaviyuktāś ca pādapāḥ // (7.8) Par.?
tato rājā candanaṃ samyaksaṃbuddham adhyeṣituṃ pravṛttaḥ / (8.1) Par.?
bhagavann asmin nagaramadhye puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi yatra bhagavān saśrāvakasaṃghaḥ snāsyati / (8.2) Par.?
apy eva nāma bhagavataḥ snānād asmin me vijite devo varṣed iti / (8.3) Par.?
adhivāsayati bhagavāṃś candanaḥ samyaksaṃbuddho rājñas tuṣṇībhāvena / (8.4) Par.?
tato rājñā kṣatriyeṇa mūrdhābhiṣiktenāmātyebhya ājñā dattā gandhodakaṃ sajjīkurvantu bhavantaḥ ratnamayāṃś ca kumbhān yena vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ snāpayiṣyāma iti / (8.5) Par.?
tato rājñā amātyagaṇaparivṛtena tan nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpitam ucchritadhvajapatākaṃ nānāpuṣpāvakīrṇaṃ gandhodakapariṣiktaṃ vicitradhūpadhūpitam / (8.6) Par.?
puṣkariṇī cāsya kāritā / (8.7) Par.?
tato bhagavāṃś candanaḥ samyaksaṃbuddhaḥ sarvānugrahārtham ekacīvarakaḥ puṣkariṇyāṃ sthitaḥ / (8.8) Par.?
tato rājñāmātyagaṇaparivṛtena candanaḥ samyaksaṃbuddhaḥ saśrāvakasaṃgho nānāgandhaparibhāvitenodakena snāpitaḥ / (8.9) Par.?
sahasnānād eva candanasya samyaksaṃbuddhasya śakreṇa devendreṇa tathāvidhaṃ māhendraṃ varṣam utsṛṣṭaṃ yena sarvasasyāni niṣpannāni / (8.10) Par.?
taddhaitukaṃ ca mahājanakāyena buddhe bhagavati śraddhā pratilabdhā / (8.11) Par.?
aneke ca gandhastūpāḥ pratiṣṭhāpitāḥ / (8.12) Par.?
ye ca tatra candanaṃ samyaksaṃbuddhaṃ śaraṇaṃ gatāḥ sarve te parinirvṛtāḥ / (8.13) Par.?
aham ekas teṣām avaśiṣṭaḥ / (8.14) Par.?
tasmāt tarhi bhikṣava evaṃ śikṣitavyam yacchāstāraṃ satkariṣyāmo gurukariṣyāmo mānayiṣyāmaḥ pūjayiṣyāmaḥ / (8.15) Par.?
śāstāraṃ satkṛtya gurukṛtya mānayitvā pūjayitvopaniśritya vihariṣyāmaḥ / (8.16) Par.?
ity evaṃ vo bhikṣavaḥ śikṣitavyam // (8.17) Par.?
idam avocad bhagavān / (9.1) Par.?
āttamanasas te ca bhikṣavo bhagavato bhāṣitam abhyanandan // (9.2) Par.?
Duration=0.17470502853394 secs.