Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 19.2 purāṇaṃ pañcamo veda iti brahmānuśāsanam //
SkPur (Rkh), Revākhaṇḍa, 1, 24.2 purāṇaṃ sarvaśāstrāṇāṃ prathamaṃ brahmaṇaḥ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 1, 47.1 idaṃ brahmapurāṇasya sulabhaṃ sauramuttamam /
SkPur (Rkh), Revākhaṇḍa, 1, 54.2 so 'nantapuṇyabhāgī syānmṛto brahmapuraṃ vrajet //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 3.2 ko 'nyaḥ śakto 'sti vai vaktumṛte brahmāṇamīśvaram //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 52.1 brahmaghnaśca surāpī ca steyī goghnaśca yo naraḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 7.2 saṃśuṣkeṣu tadā brahmannirākāre yugakṣaye //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 8.1 janaṃ prāpte maharloke brahmakṣatraviśādayaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 10.2 brahmaviṣṇvindrarudrāṇāṃ kāle prāpte sudāruṇe //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 8.1 vyatītāyāṃ niśāyāṃ tu brahmaṇaḥ parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 40.2 brahmendracandravaruṇaiḥ sādhyaiśca saha viṣṇunā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 14.2 etadācakṣva māṃ brahmanmārkaṇḍeya mahāmate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 20.2 vibhaktaṃ ca caturbhāgair brahmādyaiśca maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 7, 2.1 brahmaiko vicaraṃstatra tamībhūte mahārṇave /
SkPur (Rkh), Revākhaṇḍa, 7, 4.2 taṃ dṛṣṭvā vismayāpanno brahmā bodhayate śanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 8, 7.1 so 'bravīnmāṃ mahādevo brahmāhaṃ viṣṇureva ca /
SkPur (Rkh), Revākhaṇḍa, 8, 26.2 brahmaviṣṇvindrasādhyaiśca samantātparivāritam //
SkPur (Rkh), Revākhaṇḍa, 8, 43.2 arcyate brahmaviṣṇvindraiḥ surāsurajagadguruḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 6.1 tatra suptaṃ mahātmānaṃ brahmalokanivāsinaḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 12.1 hṛtairvedaiścaturbhiśca brahmāpyevaṃ maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 28.1 evamuktastu deveśo brahmaṇā parameṣṭhinā /
SkPur (Rkh), Revākhaṇḍa, 9, 29.1 kathayasva mahābhāge brahmaṇastvaṃ tu pṛcchataḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 30.2 brahmaṇo japato vedāṃstvayi supte maheśvara //
SkPur (Rkh), Revākhaṇḍa, 9, 42.2 traiguṇyā kurute karma brahmacakrīśarūpataḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 7.2 mānasā brahmaṇaḥ putrāḥ sākṣādbrahmeva sattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 7.2 mānasā brahmaṇaḥ putrāḥ sākṣādbrahmeva sattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 13.1 brahmaputrāśca ye kecitkalpādau na bhavanti ha /
SkPur (Rkh), Revākhaṇḍa, 11, 5.1 brahmāṇaṃ vā suraśreṣṭha keśavaṃ vā jagadgurum /
SkPur (Rkh), Revākhaṇḍa, 13, 25.2 viṣṇuṃ brahmāṇamīśānamanyaṃ vā suramuttamam //
SkPur (Rkh), Revākhaṇḍa, 14, 3.2 brahmādyāḥ prāstuvan devam ṛgyajuḥsāmabhiḥ śivam //
SkPur (Rkh), Revākhaṇḍa, 14, 8.2 bhūrādyabrahmalokāntaṃ bhittvāṇḍaṃ parataḥ param //
SkPur (Rkh), Revākhaṇḍa, 14, 16.2 viṣṇutve pālayellokānbrahmatve sṛṣṭikārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 23.1 brahmādistambaparyantaṃ yasminneti layaṃ jagat /
SkPur (Rkh), Revākhaṇḍa, 15, 2.1 tatastā mātaro ghorā brahmaviṣṇuśivātmikāḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 6.1 sa brahmalokaṃ prajagāma śabdo brahmāṇḍabhāṇḍaṃ pracacāla sarvam /
SkPur (Rkh), Revākhaṇḍa, 16, 7.1 praṇamya sarve sahasaiva bhītā brahmāṇamūcuḥ parameśvareśam /
SkPur (Rkh), Revākhaṇḍa, 16, 11.1 niśamya tadvākyamathābabhāṣe brahmā samāśvāsya surādisaṅghān //
SkPur (Rkh), Revākhaṇḍa, 17, 1.2 evaṃ saṃstūyamānastu brahmādyair munipuṃgavaiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 33.2 brahmā tvadudbhavo devo rajorūpaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 15.1 na teṣāṃ vistaraṃ vaktuṃ śakto brahmāpi bhūpate /
SkPur (Rkh), Revākhaṇḍa, 22, 2.1 brahmaṇo mānasaḥ putro mukhyo hyagnirajāyata /
SkPur (Rkh), Revākhaṇḍa, 26, 4.2 vadhyamānā hyanekaiśca brahmāṇaṃ śaraṇaṃ gatāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 12.1 devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 15.1 evamuktvā suraiḥ sarvairbrahmā vedavidāṃvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 22.2 evaṃ stuto munigaṇairbrahmādyaiśca surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 28.2 tasya tuṣṭo 'bhavadbrahmā niyamena damena ca //
SkPur (Rkh), Revākhaṇḍa, 26, 30.1 tripuraṃ brahmaṇā sṛṣṭaṃ bhramattatkāmagāmi ca /
SkPur (Rkh), Revākhaṇḍa, 26, 52.2 vīṇāvādanatattvajña brahmaputra sanātana //
SkPur (Rkh), Revākhaṇḍa, 26, 73.2 brahmaputraṃ satejaskaṃ duḥsahaṃ duratikramam /
SkPur (Rkh), Revākhaṇḍa, 26, 126.1 brahmaṇe dharmamuddiśya tasyā lokā hyanāmayāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 98.1 tvaṃ viṣṇustvaṃ jagannātho brahmarūpaḥ sanātanaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 116.1 brahmendraviṣṇupramukhairhyamaraiśca sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 138.1 kuśāvartaṃ nāma tīrthaṃ brahmaṇā ca kṛtaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 31, 2.1 tatra saṃnihito brahmā nityasevī yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 32, 2.2 ko 'sau siddhas tadā brahmaṃstasmiṃstīrthe mahātapāḥ /
SkPur (Rkh), Revākhaṇḍa, 35, 16.1 śrutvā tannarditaṃ ghoraṃ brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 37, 5.2 vepamānārditāḥ sarve brahmāṇamupatasthire //
SkPur (Rkh), Revākhaṇḍa, 37, 6.1 praṇamya śirasā devaṃ brahmāṇaṃ parameṣṭhinam /
SkPur (Rkh), Revākhaṇḍa, 37, 13.1 tacchrutvā vacanaṃ tathyaṃ brahmaṇaḥ parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 28.2 kṛtvā haste kapālaṃ tu brahmaṇaśca mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 38, 50.1 sametya sahitāḥ sarve brahmāṇaṃ parameṣṭhinam /
SkPur (Rkh), Revākhaṇḍa, 38, 52.1 brahmaśāpābhibhūto 'sau devadevastrilocanaḥ /
SkPur (Rkh), Revākhaṇḍa, 38, 55.1 brahmatejo hi balavaddvijānāṃ hi sureśvara /
SkPur (Rkh), Revākhaṇḍa, 38, 59.1 brahmaviṣṇvindracandrāṇām etat pūjyaṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 39, 5.1 purā kṛtayugasyādau brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 9.2 brahmā lokagurustāta praṇamyedam uvāca ha //
SkPur (Rkh), Revākhaṇḍa, 39, 19.1 evamuktvā tato devī brahmāṇaṃ parameśvarī /
SkPur (Rkh), Revākhaṇḍa, 39, 22.2 sā tadā brahmaṇā coktā dhātrā lokasya bhārata /
SkPur (Rkh), Revākhaṇḍa, 39, 22.3 brahmalokādgatā puṇyāṃ narmadāṃ lokapāvanīm //
SkPur (Rkh), Revākhaṇḍa, 40, 3.2 purā kṛtayuge rājanmānaso brahmaṇaḥ sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 4.2 putro 'tha mānaso jātaḥ sākṣād brahmeva cāparaḥ //
SkPur (Rkh), Revākhaṇḍa, 41, 5.2 tretāyuge brahmasamaḥ paulastyonāma viśravāḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 7.1 jātamātraṃ tu taṃ jñātvā brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 51.2 na śaknomi paritrātuṃ brahmakopādahaṃ mune //
SkPur (Rkh), Revākhaṇḍa, 42, 52.1 tataḥ sa brahmabhavanaṃ brāhmaṇo brahmavittamaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 5.1 sūnur brahmasutasyāyam andhako nāma durmadaḥ /
SkPur (Rkh), Revākhaṇḍa, 45, 31.3 tato na maṃsyate viṣṇuṃ na brahmāṇaṃ na māmapi //
SkPur (Rkh), Revākhaṇḍa, 47, 1.2 gīrvāṇāśca tataḥ sarve brahmāṇaṃ śaraṇaṃ gatāḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 3.1 brahmalokamanuprāptā devāḥ śakrapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 9.1 devānāṃ vacanaṃ śrutvā brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 11.1 evamuktāḥ surāḥ sarve brahmaṇā tadanantaram /
SkPur (Rkh), Revākhaṇḍa, 47, 11.2 brahmāṇaṃ te puraskṛtya gatā yatra sa keśavaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 11.3 tuṣṭuvurvividhaiḥ stotrair brahmādyāś cakrapāṇinam //
SkPur (Rkh), Revākhaṇḍa, 47, 13.1 stūyamānaḥ suraiḥ sarvairbrahmādyaiśca janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 47, 21.2 viṣṇostadvacanaṃ śrutvā brahmādyāste savāsavāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 40.1 āgatāśca surāḥ sarve brahmādyā vasubhiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 49, 2.1 āgatāśca tato devā brahmādyāśca savāsavāḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 4.2 śubhavratatapojapyarato brahmanmayā hataḥ //
SkPur (Rkh), Revākhaṇḍa, 49, 13.2 tatra brahmā svayaṃ devo brahmeśaṃ liṅgam uttamam //
SkPur (Rkh), Revākhaṇḍa, 49, 37.2 brahmakṣatraviśāṃ vāpi strīśūdrāṇāṃ tathaiva ca //
SkPur (Rkh), Revākhaṇḍa, 53, 40.3 brahmakṣatraviśāṃ madhye ko bhavānuta śūdrajaḥ //
SkPur (Rkh), Revākhaṇḍa, 54, 24.1 brahmakṣatraviśāṃ madhye śūdracaṇḍālajātiṣu /
SkPur (Rkh), Revākhaṇḍa, 55, 3.1 sarvān devān hṛdi dhyātvā brahmaviṣṇumaheśvarān /
SkPur (Rkh), Revākhaṇḍa, 55, 8.2 yasyāgrato bhaved brahmā viṣṇuḥ śambhus tathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 55, 10.2 yadi tuṣṭāstrayo devā brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 55, 22.1 viṣṇustu pitṛrūpeṇa brahmarūpī pitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 5.1 tatra cāhvānitā gaṅgā brahmādyairakhilaiḥ suraiḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 46.1 brahmadehād viniṣkrāntā pāvanārthaṃ śarīriṇām /
SkPur (Rkh), Revākhaṇḍa, 58, 16.1 brahmahā ca surāpī ca steyī ca gurutalpagaḥ /
SkPur (Rkh), Revākhaṇḍa, 58, 16.2 goghātī strīvighātī ca devabrahmasvahārakaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 3.2 kālapṛṣṭha iti khyātaḥ suto brahmasutasya ca //
SkPur (Rkh), Revākhaṇḍa, 67, 21.2 na skando na harirbrahmā yaḥ kāryeṣu kṣamo 'dhunā //
SkPur (Rkh), Revākhaṇḍa, 67, 31.1 indralokaṃ parityajya brahmalokaṃ gatastadā /
SkPur (Rkh), Revākhaṇḍa, 67, 54.2 brahmā cendraśca rudraśca ye cānye tu marudgaṇāḥ /
SkPur (Rkh), Revākhaṇḍa, 73, 20.2 prīyatāṃ ca mahādevo brahmā viṣṇurmaheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 5.1 pulastyo brahmaṇaḥ putro viśravāstasya vai sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 5.2 rāvaṇastena saṃjāto daśāsyo brahmarākṣasaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 27.2 brahmarakṣovadhājjātā mama hatyā maheśvara /
SkPur (Rkh), Revākhaṇḍa, 83, 104.1 uraḥ skandaḥ śiro brahmā lalāṭe vṛṣabhadhvajaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 2.2 āścaryaṃ kathyatāṃ brahmanyadvṛttaṃ narmadātaṭe /
SkPur (Rkh), Revākhaṇḍa, 85, 13.2 dakṣaśāpena me brahmannistejastvaṃ jagatpate /
SkPur (Rkh), Revākhaṇḍa, 87, 1.3 sthāpitaṃ munisaṅghair yadbrahmavaṃśasamudbhavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 9.2 gatā devā brahmalokaṃ tatra dṛṣṭvā pitāmaham //
SkPur (Rkh), Revākhaṇḍa, 90, 31.2 kimarthaṃ bodhito brahman samarthair vaḥ surāsuraiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 19.2 kaḥ pitā kathyatāṃ brahmankasyā vā hyudarodbhavā /
SkPur (Rkh), Revākhaṇḍa, 97, 49.1 uvāca sādhu me brahmanmatsyagandho 'nu vartate /
SkPur (Rkh), Revākhaṇḍa, 98, 30.1 brahmasvaharaṇe yacca garade govighātini /
SkPur (Rkh), Revākhaṇḍa, 103, 5.2 atrirnāma mahādevi mānaso brahmaṇaḥ sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 24.1 anujñātā tvayā brahmaṃs tapas tapsyāmi duṣkaram /
SkPur (Rkh), Revākhaṇḍa, 103, 55.1 āgato narmadātīre brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 60.2 prāvṛṭkālo hyahaṃ brahmā āpaścaiva prakīrtitāḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 64.1 evaṃ brahmā ca viṣṇuśca rudraścaiva mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 65.1 tathā brahmā ca viṣṇuśca rudraścaikātmatāṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 66.3 brahmā viṣṇuśca rudraśca prasannavadanāḥ śubhāḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 140.1 rāvaṇo brahmaputro yastrailokyaṃ yasya śaṅkate /
SkPur (Rkh), Revākhaṇḍa, 108, 5.1 tatra brahmā samutpannaścaturvadanapaṅkajaḥ /
SkPur (Rkh), Revākhaṇḍa, 112, 6.2 brahmalakṣmyāḥ sadāvāsam akṣayaṃ cāvyayaṃ sutam //
SkPur (Rkh), Revākhaṇḍa, 118, 6.1 yatoyato brahmahaṇaṃ yāti yānena śobhanam /
SkPur (Rkh), Revākhaṇḍa, 118, 20.2 tathā brahmarṣayaḥ siddhā brahmaviṣṇupurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 118, 23.1 yuṣmākaṃ cājñayā pūrvaṃ brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 23.2 tathāpyevaṃ brahmahaṇaṃ matvā pāpasya kāriṇam //
SkPur (Rkh), Revākhaṇḍa, 118, 27.1 tataḥ provāca bhagavānbrahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 37.1 evamastviti coktvā taṃ brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 5.2 utpattikāraṇaṃ brahmā devadevaḥ prakīrtitaḥ /
SkPur (Rkh), Revākhaṇḍa, 122, 26.2 śṛṇu vākyamato brahmanyamo 'haṃ sarvajantuṣu //
SkPur (Rkh), Revākhaṇḍa, 125, 15.1 śabdagāḥ śrutimukhyāśca brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 2.1 tatra tīrthe suraśreṣṭho brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 129, 6.1 snātvādau pātakī brahmannatvā tu kīrtayed agham /
SkPur (Rkh), Revākhaṇḍa, 129, 10.2 anivartikā gatistasya brahmalokān na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 136, 2.1 gautamo brāhmaṇastvāsīt sākṣād brahmeva cāparaḥ /
SkPur (Rkh), Revākhaṇḍa, 138, 2.2 brahmādyā devatāḥ sarva ṛṣayaśca tapodhanāḥ //
SkPur (Rkh), Revākhaṇḍa, 140, 4.1 balinā nirjitā yena brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 55.2 ityevaṃ brahmaputrāśca satyavanto mahāmate //
SkPur (Rkh), Revākhaṇḍa, 142, 57.2 śrāddhaṃ kṛtvā yathānyāyaṃ brahmoktavidhinā tataḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 16.1 upavāsī śucirbhūtvā brahmalokamavāpnuyāt /
SkPur (Rkh), Revākhaṇḍa, 146, 43.2 trayo devāḥ smṛtāstāta brahmaviṣṇumaheśvarāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 52.2 tatra brahmā murāriśca rudraśca umayā saha //
SkPur (Rkh), Revākhaṇḍa, 146, 64.1 brahmaṇā nirmitā pūrvaṃ sarvapāpakṣayaṃkarī /
SkPur (Rkh), Revākhaṇḍa, 146, 85.2 patanti pitarastasya brahmakokagatā api //
SkPur (Rkh), Revākhaṇḍa, 146, 108.2 brahmaviṣṇumaheśāśca sthāpayāṃcakrur īśvaram //
SkPur (Rkh), Revākhaṇḍa, 146, 113.2 brahmāṇaṃ śaṅkaraṃ bhaktyā kuryāj jāgaraṇakriyām //
SkPur (Rkh), Revākhaṇḍa, 146, 116.1 ekamūrtistrayo devā brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 150, 21.2 brahmāṇaṃ śaraṇaṃ jagmurdevā indrapurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 26.2 uvāca madhurāṃ vāṇīṃ devānbrahmapurogamān //
SkPur (Rkh), Revākhaṇḍa, 151, 8.2 mīno bhūtvā purā kalpe prītyarthaṃ brahmaṇo vibhuḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 32.2 muktaśāpau bhaviṣyāvo brahmaṇo vacanaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 155, 43.2 vihitaṃ lokakartṝṇāṃ sānnidhyaṃ brahmaṇā mama //
SkPur (Rkh), Revākhaṇḍa, 155, 48.1 tattīrthaṃ dhārmikaṃ loke brahmaviṣṇumaheśvaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 79.2 devabrahmasvahartṝṇāṃ narāṇāṃ pāpakarmaṇām //
SkPur (Rkh), Revākhaṇḍa, 155, 103.2 parasya yoṣitaṃ hṛtvā brahmasvamapahṛtya ca //
SkPur (Rkh), Revākhaṇḍa, 156, 4.2 brahmaviṣṇvindrasahitaḥ śuklatīrthe samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 5.2 brahmaviṣṇumahādevān snātvā paśyati taddine //
SkPur (Rkh), Revākhaṇḍa, 156, 12.2 kathitaṃ brahmaṇā pūrvaṃ mayā tava tathā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 159, 7.3 sakāśādbrahmaṇaḥ pūrvamṛṣidevasamāgame //
SkPur (Rkh), Revākhaṇḍa, 159, 12.2 brahmahā jāyate kuṣṭhī śyāvadantastu madyapaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 6.2 mānaso brahmaṇaḥ putraḥ pulastyo nāma pārthiva /
SkPur (Rkh), Revākhaṇḍa, 168, 8.2 viśrāntā brahmaṇā dattā nāma viśravaseti ca //
SkPur (Rkh), Revākhaṇḍa, 168, 13.1 tasya tuṣṭo mahādevo brahmā brahmarṣibhiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 168, 14.2 brahmāpyuktvā jagāmāśu lokapālatvam īpsitam //
SkPur (Rkh), Revākhaṇḍa, 172, 4.2 brahmaviṣṇumaheśānāstatra harṣātsamāgatāḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 8.1 tasminsamāgame divye brahmaviṣṇvīśamabruvan /
SkPur (Rkh), Revākhaṇḍa, 172, 64.1 devakhāte trayo devā brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 84.2 na saṃcared bhayodvignā brahmahatyā narādhipa //
SkPur (Rkh), Revākhaṇḍa, 172, 89.2 steyācca brahmagohatyāgurughātācca pātakam /
SkPur (Rkh), Revākhaṇḍa, 173, 3.1 purā pañcaśirā āsīdbrahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 175, 5.1 sa brahmā sa mahādevaḥ sa devo garuḍadhvajaḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 9.2 ye vai brahmaṇo loke ye ca vai gurutalpagāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 12.2 devabrahmagurustrīṇāṃ ye ca nindākarā narāḥ //
SkPur (Rkh), Revākhaṇḍa, 178, 13.1 brahmaśāpapradagdhā ye ye caivātmahano dvijāḥ /
SkPur (Rkh), Revākhaṇḍa, 178, 33.2 brahmādyairṛṣibhistāta pāramparyakramāgataiḥ //
SkPur (Rkh), Revākhaṇḍa, 180, 16.2 prasādaḥ kriyatāṃ brahmanbhojanāya gṛhe mama //
SkPur (Rkh), Revākhaṇḍa, 180, 59.2 namo namaste deveśi brahmadehasamudbhave //
SkPur (Rkh), Revākhaṇḍa, 181, 1.3 yaṃ śrutvā brahmahā goghno mucyate sarvapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 6.1 ṣaṣṭhastu brahmaṇaḥ putro mānaso bhṛgusattamaḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 19.1 vṛṣo hi bhagavanbrahmā vṛṣarūpī maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 181, 34.2 tato jagāma śaraṇaṃ brahmāṇaṃ viṣṇumeva ca //
SkPur (Rkh), Revākhaṇḍa, 182, 53.1 ā brahmasadanaṃ yāvattatrasthairdaivataiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 182, 59.2 svamūrti tatra muktvā tu brahmalokaṃ jagāma ha //
SkPur (Rkh), Revākhaṇḍa, 183, 11.2 kedārākhyamidaṃ brahmaṃl liṅgamādyaṃ bhaviṣyati /
SkPur (Rkh), Revākhaṇḍa, 184, 8.2 ādisarge purā śambhurbrahmaṇaḥ parameṣṭhinaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 21.1 snātvā brahmarasotkṛṣṭe kumbhenaiva pramucyate /
SkPur (Rkh), Revākhaṇḍa, 186, 24.1 brahmaṇaḥ sargasamaye sṛjyaśaktiḥ parā tu yā /
SkPur (Rkh), Revākhaṇḍa, 186, 30.1 brahmaviṣṇvīśvarāḥ śaktyā śarīragrahaṇaṃ yayā /
SkPur (Rkh), Revākhaṇḍa, 190, 7.2 teṣāṃ brahmaghnajaṃ pāpaṃ jāyate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 192, 4.2 etadvistarato brahman vaktum arhasi bhārgava //
SkPur (Rkh), Revākhaṇḍa, 192, 71.1 brahmāṇam indram īśānam ādityamaruto 'khilān /
SkPur (Rkh), Revākhaṇḍa, 192, 81.2 tathāpi nāgnito bhinnās tathaitad brahmaṇo jagat //
SkPur (Rkh), Revākhaṇḍa, 193, 8.1 brahmā prajāpatiḥ śakraḥ saha rudraiḥ pinākadhṛk /
SkPur (Rkh), Revākhaṇḍa, 193, 20.1 brahmāmbudhīndupramukhāni saumya śakrādirūpāṇi tavottamāni /
SkPur (Rkh), Revākhaṇḍa, 193, 24.2 paśyāmi te nābhisarojamadhye brahmāṇamīśaṃ ca haraṃ bhṛkuṭyām //
SkPur (Rkh), Revākhaṇḍa, 194, 45.1 vaktuṃ samartho na guṇānbrahmāpi parameśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 46.1 brahmā saptarṣayastatra sruksruvagrahaṇe ratāḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 55.1 hautraṃ dharmavasiṣṭhau ca brahmatvaṃ sanako muniḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 56.2 brahmaṇo juhvato vahniṃ yāvaddeśasthitaiḥ suraiḥ //
SkPur (Rkh), Revākhaṇḍa, 196, 1.3 yatra haṃsastapastaptvā brahmavāhanatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 196, 2.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 198, 12.2 tena gacchāmahe brahman yathā śīghrataraṃ vayam //
SkPur (Rkh), Revākhaṇḍa, 198, 21.2 śrotum icchāma te brahman kiṃ pāpaṃ kṛtavānasi //
SkPur (Rkh), Revākhaṇḍa, 198, 89.2 devaloke tathendrāṇī brahmāsye tu sarasvatī //
SkPur (Rkh), Revākhaṇḍa, 200, 18.2 sarvapāpavinirmukto brahmalokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 200, 25.2 brahmalokaṃ vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 204, 2.1 brahmaṇā tatra tīrthe tu purā varṣaśatatrayam /
SkPur (Rkh), Revākhaṇḍa, 204, 3.2 kimarthaṃ muniśārdūla brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 204, 8.1 evaṃ datte tataḥ śāpe brahmā khedāvṛtastadā /
SkPur (Rkh), Revākhaṇḍa, 206, 2.2 brahmaṇo varayāmāsa hyudvāhena yuyoja ha //
SkPur (Rkh), Revākhaṇḍa, 209, 85.1 brahmaghne ca surāpe ca steye gurvaṅganāgame /
SkPur (Rkh), Revākhaṇḍa, 209, 86.1 ye strīghnāśca gurughnāśca ye bālabrahmaghātinaḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 5.2 tatastaṃ brahmāṇaṃ dṛṣṭvā yajamānasamanvitāḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 3.1 brahmaṇo vāhanaṃ jātaḥ purā taptvā tapo mahat /
SkPur (Rkh), Revākhaṇḍa, 221, 5.1 brahmaṇā saṃsṛto 'pyāśu nāyāti sa yadā khagaḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 5.2 tadā taṃ śaptavānbrahmā pātayāmāsa vai padāt //
SkPur (Rkh), Revākhaṇḍa, 221, 17.2 evaṃ vadati haṃse vai brahmā prāha prasannadhīḥ /
SkPur (Rkh), Revākhaṇḍa, 221, 20.1 brahmaghno vā surāpo vā svarṇahṛd gurutalpagaḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 5.1 brahmaghnī yāhi pāpiṣṭhe parityaktā gṛhādvraja //
SkPur (Rkh), Revākhaṇḍa, 226, 14.1 tatastilottamāṃ sṛṣṭvā brahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 16.3 kālenālpena rājarṣe brahmāpyamalatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 19.2 pāpadoṣavinirmukto brahmaloke mahīyate //
SkPur (Rkh), Revākhaṇḍa, 227, 8.2 brahmaviṣṇumaheśākhyaṃ na bhedas tatra vai yathā /
SkPur (Rkh), Revākhaṇḍa, 229, 12.1 sa brahmā sa śivaḥ sākṣātsa ca devo janārdanaḥ /
SkPur (Rkh), Revākhaṇḍa, 229, 18.1 brahmaghnaśca surāpaśca steyī ca gurutalpagaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 8.1 natvā somaṃ maheśānaṃ natvā brahmācyutāvubhau /
SkPur (Rkh), Revākhaṇḍa, 231, 30.2 triṣu ca brahmaṇaḥ pūjā brahmeśāścaturo 'pare /
SkPur (Rkh), Revākhaṇḍa, 232, 16.1 idaṃ brahmā hariridamidaṃ sākṣātparo haraḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 29.2 sa brahmā sa śivaḥ sākṣātsa ca devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 232, 35.1 brahmaghnaśca surāpī ca steyī ca gurutalpagaḥ /