Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vārāhaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Rāmāyaṇa
Amarakośa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 17, 7.0 prāyaṇīyo 'tirātraś caturviṃśa ukthyaḥ sarve pṛṣṭhyāḥ ṣaᄆahā ākṣyanty anyāny ahāni tad aṅgirasām ayanam //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 4, 17, 8.0 sā yathā srutir añjasāyany evam abhiplavaḥ ṣaᄆahaḥ svargasya lokasyātha yathā mahāpathaḥ paryāṇa evam pṛṣṭhyaḥ ṣaᄆahaḥ svargasya lokasya tad yad ubhābhyāṃ yanty ubhābhyāṃ vai yan na riṣyaty ubhayoḥ kāmayor upāptyai yaś cābhiplave ṣaᄆahe yaś ca pṛṣṭhye //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 5, 22, 1.0 pṛṣṭhyaṃ ṣaᄆaham upayanti yathā vai mukham evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram mukhasya jihvā tālu dantā evaṃ chandomā atha yenaiva vācaṃ vyākaroti yena svādu cāsvādu ca vijānāti tad daśamam ahaḥ //
AB, 5, 22, 2.0 yathā vai nāsike evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram nāsikayor evaṃ chandomā atha yenaiva gandhān vijānāti tad daśamam ahaḥ //
AB, 5, 22, 3.0 yathā vā akṣy evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaram akṣṇaḥ kṛṣṇam evaṃ chandomā atha yaiva kanīnikā yena paśyati tad daśamam ahaḥ //
AB, 5, 22, 4.0 yathā vai karṇa evam pṛṣṭhyaḥ ṣaᄆahas tad yathāntaraṃ karṇasyaivaṃ chandomā atha yenaiva śṛṇoti tad daśamam ahaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 5, 16.0 saṃtiṣṭhate pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 14, 11.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 14, 18.0 pṛṣṭhyaḥ ṣaḍaho 'bhijit trayaḥ paraḥsāmānaḥ //
BaudhŚS, 16, 14, 28.0 athāvṛttaṃ pṛṣṭhyaṃ ṣaḍaham upayanti //
BaudhŚS, 16, 15, 4.0 pṛṣṭhyaḥ ṣaḍahaḥ purastāt //
BaudhŚS, 16, 16, 5.0 pṛṣṭhyāś cākṣīyanti ca tad ādityānām ayanam //
BaudhŚS, 16, 29, 12.0 te 'nenaiva pṛṣṭhyena ṣaḍahena pratipadyante //
BaudhŚS, 16, 32, 4.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 32, 7.0 athāhīnavidhiḥ pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 33, 3.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 33, 9.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 33, 23.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 33, 36.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 33, 41.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 34, 7.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 34, 9.0 athāniruktaṃ pṛṣṭhyaṃ ṣaḍaham upayanti //
BaudhŚS, 16, 34, 24.0 athāvṛttaṃ pṛṣṭhyaṃ ṣaḍaham upayanti //
BaudhŚS, 16, 35, 7.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 36, 17.0 pṛṣṭhyaḥ ṣaḍahaḥ //
BaudhŚS, 16, 36, 39.0 etasyaiva sato 'bhito navarātraṃ pṛṣṭhyau ṣaḍahāv upohati //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 17.0 iṣovṛdhīyasamante pṛṣṭhyānantarye ṣaṣṭhe //
DrāhŚS, 7, 4, 21.0 pṛṣṭhyasvarasāmnāṃ ca //
DrāhŚS, 8, 1, 26.0 vyūḍhaṃ pṛṣṭhyameke //
DrāhŚS, 8, 2, 9.0 pṛṣṭhye 'bhīvartakāleye bṛhatīṣv anukalpayed iti gautamaḥ //
DrāhŚS, 8, 2, 12.0 ekaviṃśatyahaḥkāriṇa upariṣṭād abhijitaḥ pṛṣṭhyam upayanti prāk ca viśvajitaḥ svarasāmnaś cokthyān //
DrāhŚS, 8, 3, 24.0 abhiplavapṛṣṭhyān pratilomānupayanty aharāvṛttakāriṇaḥ //
DrāhŚS, 8, 3, 25.0 pṛṣṭhyābhiplavānanulomān māsāvṛttakāriṇaḥ //
DrāhŚS, 8, 3, 27.0 uttamaṃ saṃbhāryaṃ kurvan saptamān māsān pṛṣṭhyābhiplavān uddharet //
DrāhŚS, 8, 3, 30.0 ṣaṣṭhād abhiplavapṛṣṭhyān uddhṛtya caturviṃśād dvitīyādahnaḥ uttarān kuryāt //
DrāhŚS, 8, 4, 19.0 ahanī vā samasyeyur abhiplavapṛṣṭhyayoḥ sāṃnipātike //
DrāhŚS, 9, 1, 1.0 pṛṣṭhye ratham ativaheyuḥ paścāt prāñcaṃ dakṣiṇato vodañcaṃ bahirvedi rathantarasya stotre //
DrāhŚS, 9, 2, 15.0 saha dharmaiḥ sarvatra pṛṣṭhyaḥ syāt //
DrāhŚS, 9, 2, 17.0 abhīvartastotrīyān ābhiplavikān pṛṣṭhye śaṃsayed brāhmaṇācchaṃsinā kāleyarco 'cchāvākena sarvatra yadā pavamāne syātām //
Gopathabrāhmaṇa
GB, 1, 4, 9, 4.0 kṣatrāt pṛṣṭhyam //
GB, 1, 4, 9, 10.0 uktau pṛṣṭhyābhiplavau //
GB, 1, 4, 9, 13.0 digbhyo dāśarātrikaṃ pṛṣṭhyaṃ ṣaḍaham //
GB, 1, 4, 10, 10.0 atha yat pṛṣṭhyam upayanti kṣatram eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 26.0 uktau pṛṣṭhyābhiplavau //
GB, 1, 4, 10, 33.0 atha yad dāśarātrikaṃ pṛṣṭhyaṃ ṣaḍaham upayanti diśa eva tad devīr devatā yajante //
GB, 1, 4, 12, 2.0 dvāvakṣarāvahnāṃ ṣaḍahau dvau pṛṣṭhyābhiplavau //
GB, 1, 4, 14, 3.0 abhiplavāt pṛṣṭhyo nirmitaḥ //
GB, 1, 4, 14, 4.0 pṛṣṭhyād abhijit //
GB, 1, 4, 14, 9.0 viśvajitaḥ pṛṣṭhyābhiplavau //
GB, 1, 4, 14, 10.0 pṛṣṭhyābhiplavābhyāṃ gavāyuṣī //
GB, 1, 4, 15, 3.0 abhiplavāt pṛṣṭhyo nirmitaḥ //
GB, 1, 4, 15, 4.0 pṛṣṭhyād abhijit //
GB, 1, 4, 15, 9.0 viśvajitaḥ pṛṣṭhyābhiplavau //
GB, 1, 4, 15, 10.0 pṛṣṭhyābhiplavābhyāṃ gavāyuṣī //
GB, 1, 4, 17, 4.0 pṛṣṭhyam upariṣṭāt //
GB, 1, 4, 17, 5.0 pitā vā abhiplavaḥ putraḥ pṛṣṭhyaḥ //
GB, 1, 4, 17, 7.0 pṛṣṭhyaṃ paścād viṣuvataḥ pūrvam upayanty abhiplavam upariṣṭāt //
GB, 1, 4, 17, 8.0 pitā vā abhiplavaḥ putraḥ pṛṣṭhyaḥ //
GB, 1, 4, 20, 1.0 tad āhuḥ katham ubhayatojyotiṣo 'bhiplavā anyataratojyotiḥ pṛṣṭhya iti //
GB, 1, 4, 20, 4.0 devacakre ha vā ete pṛṣṭhyapratiṣṭhite pāpmānaṃ tṛṃhatī pariplavete //
GB, 1, 4, 20, 7.0 pṛṣṭhyābhiplavau cakre //
GB, 1, 4, 20, 8.0 daśarātram uddhiṃ pṛṣṭhyābhiplavau cakre tantraṃ kurvīteti ha smāha vāsyuḥ //
GB, 1, 4, 21, 4.0 pṛṣṭhyena paraṃ pṛṣṭhyam //
GB, 1, 4, 21, 4.0 pṛṣṭhyena paraṃ pṛṣṭhyam //
GB, 1, 4, 22, 4.0 abhiplavaḥ pṛṣṭhyāya //
GB, 1, 4, 22, 5.0 pṛṣṭhyo 'bhijite //
GB, 1, 4, 22, 10.0 viśvajit pṛṣṭhyābhiplavābhyām //
GB, 1, 4, 22, 11.0 pṛṣṭhyābhiplavau gavāyurbhyām //
GB, 1, 4, 23, 2.0 ta ādityā laghubhiḥ sāmabhiś caturbhi stomair dvābhyāṃ pṛṣṭhyābhyāṃ svargaṃ lokam abhyaplavanta //
GB, 1, 4, 23, 4.0 anvañca evāṅgiraso gurubhiḥ sāmabhiḥ sarvai stomaiḥ sarvaiḥ pṛṣṭhyaiḥ svargaṃ lokam abhyaspṛśanta //
GB, 1, 4, 23, 6.0 taṃ vā etaṃ spṛśyaṃ santaṃ pṛṣṭhya ity ācakṣate parokṣeṇa //
GB, 1, 4, 23, 8.0 abhiplavāt pṛṣṭhyo nirmitaḥ //
GB, 1, 4, 23, 9.0 pṛṣṭhyād abhijit //
GB, 1, 4, 23, 14.0 viśvajitaḥ pṛṣṭhyābhiplavau //
GB, 1, 4, 23, 15.0 pṛṣṭhyābhiplavābhyāṃ gavāyuṣī //
GB, 1, 5, 2, 8.0 prasneyaḥ pṛṣṭhyaḥ //
GB, 1, 5, 2, 18.0 prasneyaḥ pṛṣṭhyaḥ prasneyo 'bhiplavaḥ prasneye gavāyuṣī prasneyo daśarātraḥ //
GB, 1, 5, 3, 9.0 pṛṣṭhaṃ pṛṣṭhyaḥ //
GB, 1, 5, 3, 33.0 uktau pṛṣṭhyābhiplavau //
GB, 1, 5, 4, 32.0 sa itaḥ sa ito 'bhiplavaḥ sa ita ātmā pṛṣṭhyaḥ //
GB, 1, 5, 4, 34.0 tiṣṭhatīva pṛṣṭhyaḥ //
GB, 1, 5, 4, 45.0 uktau pṛṣṭhyābhiplavau //
GB, 1, 5, 10, 28.0 tata etaṃ pṛṣṭhyaṃ ṣaḍahaṃ dvādaśāhasyāñjasyam apaśyan //
GB, 1, 5, 10, 32.0 tata etaṃ viśvajitaṃ pṛṣṭhyaṣaḍahasyāñjasyam apaśyan //
Jaiminīyabrāhmaṇa
JB, 1, 3, 14.0 taṃ pṛṣṭhyaṃ ṣaḍaham abhisamabharan //
JB, 2, 297, 8.0 pṛṣṭhyena ṣaḍahena yanti //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 15.0 sa idaṃ bhuvanaṃ prajanayitvā pṛṣṭhyena ṣaḍahena vīryam ātmanyadhatta //
PB, 4, 1, 16.0 yad eṣaḥ pṛṣṭhyaḥ ṣaḍaho bhavati vīrya evāntataḥ pratitiṣṭhanti //
PB, 4, 5, 13.0 tad āhuḥ kartapraskanda iva vā eṣa yat trayastriṃśataḥ saptadaśam upayantīti pṛṣṭhyo 'ntaraḥ kāryaḥ //
Taittirīyasaṃhitā
TS, 6, 6, 8, 9.0 yat pṛṣṭhye na gṛhṇīyāt prāñcaṃ yajñam pṛṣṭhāni saṃśṛṇīyuḥ //
Vaitānasūtra
VaitS, 4, 3, 25.1 śeṣaṃ pṛṣṭhyaṣaṣṭhavat sātirātram //
VaitS, 6, 1, 7.1 prāyaṇīyaś caturviṃśam abhiplavāś catvāraḥ pṛṣṭhya iti prathamo māsaḥ //
VaitS, 6, 1, 9.1 trayo 'bhiplavāḥ pṛṣṭhyo 'bhijit svarasāmāna iti ṣaṣṭhaḥ //
VaitS, 6, 1, 12.1 svarasāmāno viśvajit pṛṣṭhyo 'bhiplavāś catvāra iti saptamaḥ //
VaitS, 6, 1, 24.2 pṛṣṭhye chandomeṣu daśame ca //
VaitS, 6, 1, 26.1 pṛṣṭhyaṣaṣṭhe vanoti hi sunvan kṣayaṃ parīṇaso viśveṣu hi tvā savaneṣu tuñjata iti pārucchepīr upadadhati dvayoḥ savanayoḥ purastāt prasthitayājyānām /
VaitS, 6, 3, 13.1 daśarātra uktaḥ pṛṣṭhyaḥ //
VaitS, 6, 3, 22.1 daśamaṃ pṛṣṭhyacaturthavad ukthavarjam //
VaitS, 6, 5, 16.2 pṛṣṭhye trivṛtpañcadaśasaptadaśaikaviṃśatriṇavatrayastriṃśāḥ //
VaitS, 7, 1, 25.2 pṛṣṭhyacaturthavad dvitīyam //
VaitS, 7, 3, 7.1 pṛṣṭhyacaturthaṃ caturtham /
VaitS, 7, 3, 13.1 pṛṣṭhyottame viśvajid atirātro daśamam //
VaitS, 8, 3, 7.1 pṛṣṭhyatryahasyaivā hy asi vīrayur ity ukthe //
VaitS, 8, 3, 16.1 pṛṣṭhyapañcāhasyaivā hy asi vīrayur iti //
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 41.1 anvahaṃ pṛṣṭhyaṃ ṣaḍaham upayanti //
VārŚS, 3, 2, 2, 9.1 saṃsthite pṛṣṭhyaṣaḍahe chandomān upayanti //
VārŚS, 3, 2, 2, 41.1 vyūḍhasyaitasmin pṛṣṭhye ṣaḍahe //
VārŚS, 3, 2, 3, 9.1 pṛṣṭhyaḥ /
VārŚS, 3, 2, 3, 11.1 trayo 'bhiplavāḥ pṛṣṭhyo 'bhijitsvarasāmāna ukthyā vāgniṣṭomā vā //
VārŚS, 3, 2, 3, 27.1 pṛṣṭhyābhiplavān māsāṃs tv āvṛttān uttarasmin pakṣa upayanti //
VārŚS, 3, 2, 3, 29.1 viśvajitaṃ pṛṣṭhyaṃ trīn abhiplavān //
VārŚS, 3, 2, 3, 33.1 vibhajitaṃ pṛṣṭhyaṃ trīn abhiplavāṃś caturo māsān upetyaindravāyavaḥ śukra āgrāyaṇa iti grahāgrāṇi naikam āvartaṃ ṣaṇmāsān //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 3, 4.0 evaṃ sthitān pragāthān pṛṣṭhyābhiplavayor anvahaṃ punaḥ punar āvartayeyuḥ //
ĀśvŚS, 7, 3, 13.0 pṛṣṭhyastotriyā yonyaḥ //
ĀśvŚS, 7, 3, 20.0 pṛṣṭhya evaikaikam anvaham //
ĀśvŚS, 7, 5, 1.1 abhiplavapṛṣṭhyāni //
ĀśvŚS, 7, 5, 4.1 tṛtīyādiṣu pṛṣṭhyasyānvahaṃ dvitīyāni vairūpavairājaśākvararaivatāni //
ĀśvŚS, 9, 1, 5.1 tryahāṇāṃ pṛṣṭhyāhaḥ pūrvaḥ /
ĀśvŚS, 9, 2, 5.1 vaiśvadevyā sthāne prathamaṃ pṛṣṭhyāhaḥ /
ĀśvŚS, 9, 8, 25.0 ṛṣistomā vrātyastomāś ca pṛṣṭhyāhāni //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 13.1 tān vai pṛṣṭhye ṣaḍahe gṛhṇīyāt pūrve tryaha āgneyam eva prathame 'hann aindraṃ dvitīye sauryaṃ tṛtīye /
ŚBM, 5, 1, 2, 2.1 atha pṛṣṭhyāngṛhṇāti /
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
Ṛgveda
ṚV, 4, 3, 10.1 ṛtena hi ṣmā vṛṣabhaś cid aktaḥ pumāṁ agniḥ payasā pṛṣṭhyena /
ṚV, 4, 20, 4.2 pā indra pratibhṛtasya madhvaḥ sam andhasā mamadaḥ pṛṣṭhyena //
Rāmāyaṇa
Rām, Ār, 4, 26.3 brāhmyāś ca nākapṛṣṭhyāś ca pratigṛhṇīṣva māmakān //
Amarakośa
AKośa, 2, 512.2 pṛṣṭhyaḥ sthaurī sitaḥ karko rathyo voḍhā rathasya yaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 14, 17.0 pṛṣṭhyasya pañcamaṃ caturtham ahaḥ //
ŚāṅkhŚS, 16, 22, 8.0 pṛṣṭhyastomais triṣṭomāni trīṇi //
ŚāṅkhŚS, 16, 24, 14.0 pañcamasya ca dve savane ṣaṣṭhāt pṛṣṭhyasya pañcame tṛtīyasavanam //
ŚāṅkhŚS, 16, 25, 6.0 pṛṣṭhyo 'bhiplavo vā //
ŚāṅkhŚS, 16, 29, 15.0 agniṣṭud indrastud vaiśvadevastut pṛṣṭhyo vaiśvānaraś ca //