Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 28, 5.1 imam agne āyuṣe varcase naya priyaṃ reto varuṇa mitra rājan /
AVŚ, 2, 34, 2.2 upākṛtaṃ śaśamānaṃ yad asthāt priyam devānām apy etu pāthaḥ //
AVŚ, 2, 36, 4.1 yathākharo maghavaṃś cārur eṣa priyo mṛgāṇāṃ suṣadā babhūva /
AVŚ, 3, 5, 3.1 yaṃ nidadhur vanaspatau guhyaṃ devāḥ priyaṃ maṇim /
AVŚ, 3, 25, 4.2 mṛdur nimanyuḥ kevalī priyavādiny anuvratā //
AVŚ, 4, 22, 4.2 ayaṃ rājā priya indrasya bhūyāt priyo gavām oṣadhīnāṃ paśūnām //
AVŚ, 4, 22, 4.2 ayaṃ rājā priya indrasya bhūyāt priyo gavām oṣadhīnāṃ paśūnām //
AVŚ, 4, 31, 5.2 priyaṃ te nāma sahure gṛṇīmasi vidmā tam utsaṃ yata ābabhūtha //
AVŚ, 4, 37, 11.2 priyo dṛśa iva bhūtvā gandharvaḥ sacate striyaḥ /
AVŚ, 5, 18, 6.1 na brāhmaṇo hiṃsitavyo 'gniḥ priyatanor iva /
AVŚ, 6, 47, 2.2 āyuṣmantaḥ priyam eṣāṃ vadanto vayaṃ devānāṃ sumatau syāma //
AVŚ, 6, 58, 1.2 yaśasaṃ mā devaḥ savitā kṛṇotu priyo dātur dakṣiṇāyā iha syām //
AVŚ, 6, 130, 2.1 asau me smaratād iti priyo me smaratād iti /
AVŚ, 7, 14, 1.2 arcāmi satyasavaṃ ratnadhām abhi priyaṃ matim //
AVŚ, 7, 29, 2.1 agnāviṣṇū mahi dhāma priyam vāṃ vītho ghṛtasya guhyā juṣāṇau /
AVŚ, 7, 32, 1.1 upa priyaṃ panipnatam yuvānam āhutīvṛdham /
AVŚ, 7, 38, 2.2 tenā ni kurve tvām ahaṃ yathā te 'sāni supriyā //
AVŚ, 7, 61, 1.2 priyāḥ śrutasya bhūyāsmāyuṣmantaḥ sumedhasaḥ //
AVŚ, 8, 10, 3.2 yanty asya devā devahūtiṃ priyo devānāṃ bhavati ya evaṃ veda //
AVŚ, 9, 1, 11.1 yathā somaḥ prātaḥsavane aśvinor bhavati priyaḥ /
AVŚ, 9, 1, 12.1 yathā somo dvitīye savana indrāgnyor bhavati priyaḥ /
AVŚ, 9, 1, 13.1 yathā somas tṛtīye savana ṛbhūṇāṃ bhavati priyaḥ /
AVŚ, 9, 2, 2.1 yan me manaso na priyaṃ cakṣuṣo yan me babhasti nābhinandati /
AVŚ, 9, 5, 30.2 jāyāṃ janitrīṃ mātaraṃ ye priyās tān upa hvaye //
AVŚ, 9, 6, 23.1 ete vai priyāś cāpriyāś cartvijaḥ svargaṃ lokaṃ gamayanti yad atithayaḥ //
AVŚ, 9, 6, 44.2 prajānāṃ prajananāya gacchati pratiṣṭhāṃ priyaḥ prajānāṃ bhavati ya evaṃ vidvān upasicyopaharati //
AVŚ, 10, 2, 9.1 priyāpriyāṇi bahulā svapnaṃ saṃbādhatandryaḥ /
AVŚ, 10, 8, 25.2 tataḥ pariṣvajīyasī devatā sā mama priyā //
AVŚ, 11, 4, 9.1 yā te prāṇa priyā tanūr yo te prāṇa preyasī /
AVŚ, 11, 4, 10.1 prāṇaḥ prajā anu vaste pitā putram iva priyam /
AVŚ, 11, 10, 5.2 ayaṃ balir va āhutas triṣandher āhutiḥ priyā //
AVŚ, 11, 10, 15.1 sarve devā atyāyantu triṣandher āhutiḥ priyā /
AVŚ, 12, 1, 7.2 sā no madhu priyaṃ duhām atho ukṣatu varcasā //
AVŚ, 12, 1, 20.2 agniṃ martāsa indhate havyavāhaṃ ghṛtapriyam //
AVŚ, 12, 1, 52.2 varṣeṇa bhūmiḥ pṛthivī vṛtāvṛtā sā no dadhātu bhadrayā priye dhāmani dhāmani //
AVŚ, 12, 2, 34.2 priyaṃ pitṛbhya ātmane brahmabhyaḥ kṛṇutā priyam //
AVŚ, 12, 2, 34.2 priyaṃ pitṛbhya ātmane brahmabhyaḥ kṛṇutā priyam //
AVŚ, 12, 3, 1.1 pumān puṃso 'dhitiṣṭha carmehi tatra hvayasva yatamā priyā te /
AVŚ, 12, 3, 32.1 navaṃ barhir odanāya stṛṇīta priyaṃ hṛdaś cakṣuṣo valgv astu /
AVŚ, 12, 3, 49.1 priyaṃ priyāṇāṃ kṛṇavāma tamas te yantu yatame dviṣanti /
AVŚ, 12, 3, 49.1 priyaṃ priyāṇāṃ kṛṇavāma tamas te yantu yatame dviṣanti /
AVŚ, 12, 4, 40.1 priyaṃ paśūnāṃ bhavati yad brahmabhyaḥ pradīyate /
AVŚ, 12, 4, 40.2 atho vaśāyās tat priyaṃ yad devatrā haviḥ syāt //
AVŚ, 13, 1, 11.2 tigmenāgnir jyotiṣā vibhāti tṛtīye cakre rajasi priyāṇi //
AVŚ, 14, 1, 21.1 iha priyaṃ prajāyai te samṛdhyatām asmin gṛhe gārhapatyāya jāgṛhi /
AVŚ, 14, 2, 5.2 abhūtaṃ gopā mithunā śubhas patī priyā aryamṇo duryāṃ aśīmahi //
AVŚ, 15, 2, 1.4 bṛhataś ca vai sa rathantarasya cādityānāṃ ca viśveṣāṃ ca devānāṃ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 2.4 yajñāyajñiyasya ca vai sa vāmadevyasya ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 3.4 vairūpasya ca vai sa vairājasya cāpāṃ ca varuṇasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 2, 4.4 śyaitasya ca vai sa naudhasasya ca saptarṣīṇāṃ ca somasya ca rājñaḥ priyaṃ dhāma bhavati ya evaṃ veda /
AVŚ, 15, 6, 1.3 bhūmeś ca vai so 'gneś cauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 2.3 ṛtasya ca vai sa satyasya ca sūryasya ca candrasya ca nakṣatrāṇāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 3.3 ṛcāṃ ca vai sa sāmnāṃ ca yajuṣāṃ ca brahmaṇaś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 4.3 itihāsasya ca vai sa purāṇasya ca gāthānāṃ ca nārāśaṃsīnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 5.3 āhavanīyasya ca vai sa gārhapatyasya ca dakṣiṇāgneś ca yajñasya ca yajamānasya ca paśūnāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 6.3 ṛtūnāṃ ca vai sa ārtavānāṃ ca lokānāṃ ca laukyānāṃ ca māsānāṃ cārdhamāsānāṃ cāhorātrayoś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 7.3 diteś ca vai so 'diteś ceḍāyāś cendrāṇyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 8.2 virājaś ca vai sa sarveṣāṃ ca devānāṃ sarvāsāṃ ca devatānāṃ priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 6, 9.3 prajāpateś ca vai sa parameṣṭhinaś ca pituś ca pitāmahasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 8, 3.0 viśāṃ ca vai sa sabandhūnāṃ cānnasya cānnādyasya ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 9, 3.0 sabhāyāś ca vai sa samiteś ca senāyāś ca surāyāś ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 11, 2.0 svayam enam abhyudetya brūyād vrātya kvāvātsīr vrātyodakaṃ vrātya tarpayantu vrātya yathā te priyaṃ tathāstu vrātya yathā te vaśas tathāstu vrātya yathā te nikāmas tathāstv iti //
AVŚ, 15, 11, 6.0 yad enam āha vrātya yathā te priyaṃ tathāstv iti priyam eva tenāvarunddhe //
AVŚ, 15, 11, 7.0 ainaṃ priyaṃ gacchati priyaḥ priyasya bhavati ya evaṃ veda //
AVŚ, 15, 11, 7.0 ainaṃ priyaṃ gacchati priyaḥ priyasya bhavati ya evaṃ veda //
AVŚ, 15, 11, 7.0 ainaṃ priyaṃ gacchati priyaḥ priyasya bhavati ya evaṃ veda //
AVŚ, 15, 15, 8.0 yo 'sya ṣaṣṭhaḥ prāṇaḥ priyo nāma ta ime paśavaḥ //
AVŚ, 17, 1, 2.3 īḍyaṃ nāma hva indram priyo devānāṃ bhūyāsam //
AVŚ, 17, 1, 3.3 īḍyaṃ nāma hva indram priyaḥ prajānāṃ bhūyāsam //
AVŚ, 17, 1, 4.3 īḍyaṃ nāma hva indram priyaḥ paśūnāṃ bhūyāsam //
AVŚ, 17, 1, 5.3 īḍyaṃ nāma hva indram priyaḥ samānānāṃ bhūyāsam //
AVŚ, 17, 1, 10.2 ārohaṃs tridivaṃ divo gṛṇānaḥ somapītaye priyadhāmā svastaye taved viṣṇo bahudhā vīryāni /
AVŚ, 18, 3, 7.2 saṃveśane tanvā cārur edhi priyo devānāṃ parame sadhasthe //
AVŚ, 18, 3, 41.2 bṛhaspatir yajñam atanuta ṛṣiḥ priyāṃ yamas tanvam ā rireca //
AVŚ, 18, 3, 45.1 upahūtā naḥ pitaraḥ somyāso barhiṣyeṣu nidhiṣu priyeṣu /
AVŚ, 18, 3, 53.1 imam agne camasaṃ mā vi jihvaraḥ priyo devānām uta somyānām /
AVŚ, 18, 4, 41.1 sam indhate amartyaṃ havyavāhaṃ ghṛtapriyam /
AVŚ, 18, 4, 61.1 akṣann amīmadanta hy ava priyāṁ adhūṣata /