Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brahmin, Kṣatriya, Property of Brahmins, cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10743
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
naitāṃ te devā adadus tubhyaṃ nṛpate attave / (1.1) Par.?
mā brāhmaṇasya rājanya gāṃ jighatso anādyām // (1.2) Par.?
akṣadrugdho rājanyaḥ pāpa ātmaparājitaḥ / (2.1) Par.?
sa brāhmaṇasya gām adyād adya jīvāni mā śvaḥ // (2.2) Par.?
āviṣṭitāghaviṣā pṛdākūr iva carmaṇā / (3.1) Par.?
sā brāhmaṇasya rājanya tṛṣṭaiṣā gaur anādyā // (3.2) Par.?
nir vai kṣatraṃ nayati hanti varco 'gnir ivārabdho vi dunoti sarvam / (4.1) Par.?
yo brāhmaṇaṃ manyate annam eva sa viṣasya pibati taimātasya // (4.2) Par.?
ya enaṃ hanti mṛduṃ manyamāno devapīyur dhanakāmo na cittāt / (5.1) Par.?
yad
n.s.m.
enad
ac.s.m.
han
3. sg., Pre. ind.
← tad (5.2) [acl]
mṛdu
ac.s.m.
man
Pre. ind., n.s.m.
deva
comp.
∞ pīyu
n.s.m.
dhana
comp.
∞ kāma
n.s.m.
na
indecl.
citta,
ab.s.n.
saṃ tasyendro hṛdaye 'gnim indha ubhe enaṃ dviṣṭo nabhasī carantam // (5.2) Par.?
sam
indecl.
tad
g.s.m.
→ han (5.1) [acl:rel]
∞ indra
n.s.m.
hṛdaya
l.s.n.
agni
ac.s.m.
indh.
1. sg., Pre. ind.
root
ubh
n.d.n.
enad
ac.s.m.
dviṣ
3. du., Pre. ind.
root
nabhas
n.d.n.
car.
Pre. ind., ac.s.m.
na brāhmaṇo hiṃsitavyo 'gniḥ priyatanor iva / (6.1) Par.?
na
indecl.
hiṃs
Ger., n.s.m.
root
agni
n.s.m.
priya
comp.
∞ tanu
g.s.m.
iva.
indecl.
somo hy asya dāyāda indro asyābhiśastipāḥ // (6.2) Par.?
soma
n.s.m.
hi
indecl.
idam
g.s.m.
dāyāda.
n.s.m.
root
indra
n.s.m.
idam
g.s.m.
∞ abhiśasti
comp.
∞ .
n.s.m.
root
śatāpāṣṭhāṃ ni girati tāṃ na śaknoti niḥkhidam / (7.1) Par.?
śata
comp.
∞ apāṣṭha
ac.s.f.
ni
indecl.
gṛ
3. sg., Pre. ind.
root
tad.
ac.s.f.
na
indecl.
śak
3. sg., Pre. ind.
root
→ man (7.2) [csubj]
niṣkhid,
Inf., indecl.
annaṃ yo brahmaṇām malvaḥ svādv admīti manyate // (7.2) Par.?
anna
ac.s.n.
yad
n.s.m.
brahman
g.p.m.
malva,
n.s.m.
svādu
ac.p.n.
ad
1. sg., Pre. ind.
∞ iti
indecl.
man.
3. sg., Pre. ind.
← śak (7.1) [csubj]
jihvā jyā bhavati kulmalaṃ vāṅ nāḍīkā dantās tapasābhidigdhāḥ / (8.1) Par.?
jihvā
n.s.f.
jyā
n.s.f.
root
bhū,
3. sg., Pre. ind.
kulmala
n.s.n.
vāc,
n.s.f.
danta
n.p.m.
tapas
i.s.n.
∞ abhidih.
PPP, n.p.f.
tebhir brahmā vidhyati devapīyūn hṛdbalair dhanurbhir devajūtaiḥ // (8.2) Par.?
tad
i.p.n.
brahman
n.s.m.
vyadh
3. sg., Pre. ind.
root
deva
comp.
∞ pīyu
ac.p.m.
hṛd
comp.
∞ bala
i.p.n.
dhanus
i.p.n.
deva
comp.
∞ .
PPP, i.p.n.
tīkṣṇeṣavo brāhmaṇā hetimanto yām asyanti śaravyāṃ na sā mṛṣā / (9.1) Par.?
∞ iṣu
n.p.m.
hetimat.
n.p.m.
yad
ac.s.f.
as
3. pl., Pre. ind.
śaravyā,
ac.s.f.
na
indecl.
tad
n.s.f.
mṛṣā.
indecl.
root
anuhāya tapasā manyunā cota dūrād ava bhindanty enam // (9.2) Par.?
ye sahasram arājann āsan daśaśatā uta / (10.1) Par.?
te brāhmaṇasya gāṃ jagdhvā vaitahavyāḥ parābhavan // (10.2) Par.?
gaur eva tān hanyamānā vaitahavyāṁ avātirat / (11.1) Par.?
ye kesaraprābandhāyāś caramājām apeciran // (11.2) Par.?
ekaśataṃ tā janatā yā bhūmir vyadhūnuta / (12.1) Par.?
prajāṃ hiṃsitvā brāhmaṇīm asaṃbhavyaṃ parābhavan // (12.2) Par.?
devapīyuś carati martyeṣu garagīrṇo bhavaty asthibhūyān / (13.1) Par.?
yo brāhmaṇaṃ devabandhuṃ hinasti na sa pitṛyāṇam apy eti lokam // (13.2) Par.?
yad
n.s.m.
brāhmaṇa
ac.s.m.
deva
comp.
∞ bandhu
ac.s.m.
hiṃs,
3. sg., Pre. ind.
na
indecl.
tad
n.s.m.
api
indecl.
i
3. sg., Pre. ind.
root
loka.
ac.s.m.
agnir vai naḥ padavāyaḥ somo dāyāda ucyate / (14.1) Par.?
hantābhiśastendras tathā tad vedhaso viduḥ // (14.2) Par.?
iṣur iva digdhā nṛpate pṛdākūr iva gopate / (15.1) Par.?
sā brāhmaṇasyeṣur ghorā tayā vidhyati pīyataḥ // (15.2) Par.?
Duration=0.048087120056152 secs.