Occurrences

Atharvaveda (Paippalāda)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Taittirīyasaṃhitā
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Bhāgavatapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasamañjarī
Śārṅgadharasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 37, 1.2 devebhir anyā astā bahvīr anyā atho divam //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 10.2 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti mahendra iti vā yadi mahendrayājī bhavati //
BaudhŚS, 16, 2, 8.0 te yathotsāhaṃ vratadugham upayanty ekaikāṃ vā bahvīr vā //
Bhāradvājaśrautasūtra
BhārŚS, 1, 12, 3.3 bahvīr bhavantīr upajāyamānā iha va indro ramayatu gāva iti //
Taittirīyasaṃhitā
TS, 6, 5, 1, 38.0 tasmād eko bahvīr jāyā vindate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 5, 1, 12.0 bahvīḥ saṃdhā atikramya divi prahlādīyān atṛṇaham antarikṣe paulomān pṛthivyāṃ kālakhañjān //
Ṛgveda
ṚV, 10, 124, 4.1 bahvīḥ samā akaram antar asminn indraṃ vṛṇānaḥ pitaraṃ jahāmi /
Ṛgvedakhilāni
ṚVKh, 1, 11, 4.2 ījānā bahvīr u samā yadāsya śiro dattaṃ samadhānvāruhan svaḥ //
Buddhacarita
BCar, 6, 68.2 ato vrajan bhaktivaśena duḥkhitaścacāra bahvīr avaśaḥ pathi kriyāḥ //
Mahābhārata
MBh, 1, 92, 1.3 niṣasāda samā bahvīr gaṅgātīragato japan //
MBh, 1, 212, 1.142 kva nu pārthaścaratyadya bahvīr durvasatīr vasan /
MBh, 1, 213, 20.4 ojasā nibhṛtā bahvīr uvāca paramāśiṣaḥ /
MBh, 2, 30, 48.2 kathayantaḥ kathā bahvīḥ paśyanto naṭanartakān //
MBh, 3, 83, 87.2 jātīḥ sa smarate bahvīr nākapṛṣṭhe ca modate //
MBh, 6, 97, 26.1 bahvīstathānyā māyāśca prayuktāstena rakṣasā /
MBh, 8, 28, 26.1 gatāgatapratigatā bahvīś ca nikuḍīnikāḥ /
MBh, 12, 74, 27.2 tatrātmānaṃ śocate pāpakarmā bahvīḥ samāḥ prapatann apratiṣṭhaḥ //
MBh, 12, 329, 21.2 tasya vratabhaṅgārtham indro bahvīḥ śrīmatyo 'psaraso niyuyoja /
MBh, 13, 28, 5.1 bahvīstu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ /
MBh, 13, 30, 7.1 bahvīstu saṃsaran yonīr jāyamānaḥ punaḥ punaḥ /
MBh, 13, 36, 14.1 pravasan vāpyadhīyīta bahvīr durvasatīr vasan /
MBh, 13, 112, 82.1 etāścānyāśca bahvīḥ sa yamasya viṣayaṃ gataḥ /
MBh, 14, 53, 12.2 bahvīḥ saṃsaramāṇo vai yonīr hi dvijasattama //
MBh, 14, 60, 38.1 tataḥ pradāya bahvīr gā brāhmaṇebhyo yadūdvaha /
Manusmṛti
ManuS, 10, 107.2 bahvīr gāḥ pratijagrāha vṛdhos takṣṇo mahātapāḥ //
Rāmāyaṇa
Rām, Ki, 20, 20.2 imāḥ paśya varā bahvīr bhāryās te vānareśvara //
Rām, Ki, 32, 22.1 bahvīś ca vividhākārā rūpayauvanagarvitāḥ /
Rām, Ki, 60, 6.2 gāyantīścāṅganā bahvīḥ paśyāvo raktavāsasaḥ //
Saundarānanda
SaundĀ, 2, 25.1 bahvīr adhyagamad vidyā viṣayeṣvakutūhalaḥ /
Śvetāśvataropaniṣad
ŚvetU, 4, 5.1 ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajāḥ sṛjamānāṃ sarūpāḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 9, 34.1 nānākarmavitānena prajā bahvīḥ sisṛkṣataḥ /
BhāgPur, 3, 12, 14.2 ebhiḥ sṛja prajā bahvīḥ prajānām asi yat patiḥ //
BhāgPur, 3, 32, 38.1 jīvasya saṃsṛtīr bahvīr avidyākarmanirmitāḥ /
Kathāsaritsāgara
KSS, 4, 3, 48.1 atha bahvīḥ parijñātāstatra pātraprabhāvataḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 25.1 śrutir apy āha ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajā janayantīṃ sarūpāḥ /
Rasamañjarī
RMañj, 6, 295.2 taruṇī ramate bahvīrvīryahānirna jāyate //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 267.1 taruṇī ramayed bahvīḥ śukrahānirna jāyate /
ŚdhSaṃh, 2, 12, 275.1 ramaṇī ramayed bahvīrna hāniṃ kvāpi gacchati /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 109.1 etāścānyāśca bahvīrvai prāpa yonīḥ krameṇa vai /