Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 154
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pramāṇaprameyavyavahārāṅgīkaraṇe sati advaitahānir ataḥ svābhyupagamavirodhaḥ tadapahnave tu niṣpramāṇakatvam kiṃca bhogasāmyam avimokṣaś cātmavādibhir anabhyupagatau doṣau prasajyete // (1.1) Par.?
sarvair evātmavādibhiḥ pratyakṣavirodhabhīrubhir dṛśyamānaṃ bhogavaicitryam avaśyābhyupeyam ātmanāṃ ca muktir eṣṭavyā niḥśreyasahetutayaiva śāstrāṇāṃ pravṛtteḥ // (2.1) Par.?
tad iha / (3.1) Par.?
nādatte kasyacit pāpaṃ na caiva sukṛtaṃ vibhuḥ // (3.2) Par.?
tathā na kartṛtvaṃ na karmāṇīty abhyupagamāt vicitraphaladāyināṃ pratiniyatajantukṛtatvena bhogapratiniyamakāriṇāṃ karmaṇām evābhāvād bhogasāmyaprasaṅgo durnivāraḥ // (4.1) Par.?
ātmanānātve hi kaścit duḥkhitaḥ kaścit sukhita iti bhogavaicitryam upapannaṃ nānyathā // (5.1) Par.?
yata eva saṃsāritāyāḥ prabhavas tatraiva niraṃśe paramātmani yadi layo mokṣas tat punar api tata eva prādurbhāvaḥ punaś ca mokṣa iti seyaṃ gatānugatikā na tu mokṣaḥ // (6.1) Par.?
tathāha tatrabhavān avadhūtācāryaḥ / (7.1) Par.?
tvanmateśvaravijñānaniṣpannā api muktayaḥ // (7.2) Par.?
bhajante nāvisaṃvādam āmbhasā iva kṛṣṭayaḥ iti // (8.1) Par.?
tataś ca mokṣābhāvāt tadupāyānām ātmā vā are jñātavyaḥ śrotavyo mantavyaḥ // (9.1) Par.?
ityādīnām ānarthakyam // (10.1) Par.?
api cāsya paramātmanaś cetanācetanaviśvotpattihetutve cetanācetanatvaṃ prāptaṃ kāryāṇāṃ kāraṇasvabhāvānvayāt // (11.1) Par.?
yad āhuḥ / (12.1) Par.?
tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ iti // (12.2) Par.?
tataś ca viruddhayor anyonyābhibhavenaivātmalābhād bhāvābhāvayor ivaikasmin kāle cetanācetanasvabhāvayoḥ paramātmani avasthānaṃ nopapadyate // (13.1) Par.?
yathāha tatrabhavān kheṭakanandanaḥ / (14.1) Par.?
viruddhāv ekakālasthau dharmāv ekāśrayaṃ gatau // (14.2) Par.?
itaretaranāśāt tau kuruto lopam ātmanaḥ iti // (15) Par.?
na cāsyānaṅgatvāt kenacid aṅgena cetanatvaṃ kenacic cācetanatvaṃ yuktaṃ sāṅgatvābhyupagame tu kusūlādivat kāryatvāt paramakāraṇatāhāniḥ // (16) Par.?
yathā kiṃca yad yad upādānakāraṇaṃ tat tad acetanaṃ yathā mṛdādi acetanaś cāyaṃ tattad acetanaṃ paramātmopādānakāraṇatvāt cetanatve nāsyopādānakāraṇatvam // (17) Par.?
astv acetanaḥ ko doṣa iti cet cetanānāṃ kāraṇaṃ svayam acetana iti vicitreyam uktiḥ // (18) Par.?
ācaitanyābhyupagame cāsya buddhimatkartranadhiṣṭhitasya mṛtpiṇḍāder iva na svakāryajanane sāmarthyam // (19) Par.?
ye 'pi ca grāhakatvena svasaṃvedanasiddhā ātmāno bhoktāras tata utpannā ity ucyante te 'py utpādyatvāt ghaṭādivad acetanāḥ prasajyanta ity anekadoṣāśrayasya paramātmādvaitasyānupapattiḥ // (20) Par.?
athaivaṃ vedāntavādināṃ mate nirākṛte kāpiloktāt prakṛtipuruṣavivekajñānān niḥśreyasāvāptir bhaviṣyati // (21) Par.?
yathā cāhuḥ // (22) Par.?
evaṃ tattvābhyāsān nāsmi na me nāham ity apariśeṣāt // (23) Par.?
ekāntikam ātyantikam ubhayaṃ kaivalyam āpnotīti // (24) Par.?
śrutir apy āha ajām ekāṃ lohitaśuklakṛṣṇāṃ bahvīḥ prajā janayantīṃ sarūpāḥ / (25.1) Par.?
ajo hy eko juṣamāṇo 'nuśete jahāty enāṃ bhuktabhogām ajo 'nya iti // (25.2) Par.?
etad api nirākartum āha // (26) Par.?
Duration=0.069522857666016 secs.