Occurrences

Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Saundarānanda
Vaiśeṣikasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇusmṛti
Ayurvedarasāyana
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Janmamaraṇavicāra
Rasaratnasamuccayaṭīkā
Uḍḍāmareśvaratantra

Gobhilagṛhyasūtra
GobhGS, 4, 6, 4.0 yajanīyaprayogaḥ //
GobhGS, 4, 7, 42.0 prācyūrdhvāvācībhyo 'harahar nityaprayogaḥ //
GobhGS, 4, 8, 9.0 nityaprayogaḥ //
GobhGS, 4, 8, 23.0 pūrṇahomo yajanīyaprayogaḥ //
Gopathabrāhmaṇa
GB, 2, 1, 19, 1.0 athātaś cāturmāsyānāṃ prayogaḥ //
Kauśikasūtra
KauśS, 1, 7, 13.0 purastāduttarato 'raṇye karmaṇāṃ prayogaḥ //
KauśS, 1, 7, 29.0 śucinā karmaprayogaḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 10.0 upāṃśuprayogaḥ śruteḥ //
KātyŚS, 5, 1, 1.0 cāturmāsyaprayogaḥ phālgunyām //
KātyŚS, 15, 1, 17.0 cāturmāsyaprayogaḥ phālgunyām //
Kāṭhakasaṃhitā
KS, 19, 10, 53.0 tad asmā etābhiḥ prayoga ṛṣir asvadayat //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 7, 14.0 sadā prayogaḥ //
SVidhB, 2, 2, 1.10 upayukte punaḥ prayogaḥ /
SVidhB, 3, 1, 2.1 śuklavāsasā prayogaḥ snānam avalekhanam aniṣṭhīvanaṃ sadā cāñjanaṃ satyavacanaṃ sumanasāṃ dhāraṇaṃ keśaśmaśrulomanakhānāṃ tu nānyatra vratād dārān evopeyāt kāle /
SVidhB, 3, 3, 7.8 caturṣu māseṣu prayogaḥ /
SVidhB, 3, 3, 7.9 saṃvatsare vā punaḥ prayogaḥ punaḥ prayogaḥ //
SVidhB, 3, 3, 7.9 saṃvatsare vā punaḥ prayogaḥ punaḥ prayogaḥ //
Taittirīyasaṃhitā
TS, 5, 1, 10, 2.1 tad asmai prayoga evarṣir asvadayat //
Vārāhagṛhyasūtra
VārGS, 9, 3.1 upastha upakakṣayoś cādhiko mantraprayogaḥ /
Arthaśāstra
ArthaŚ, 2, 8, 4.1 pratibandhaḥ prayogo vyavahāro 'vastāraḥ parihāpaṇam upabhogaḥ parivartanam apahāraśceti kośakṣayaḥ //
ArthaŚ, 2, 8, 7.1 kośadravyāṇāṃ vṛddhiprayogāḥ prayogaḥ //
ArthaŚ, 2, 10, 12.1 pratītaśabdaprayogaḥ spaṣṭatvam iti //
ArthaŚ, 2, 10, 61.1 liṅgavacanakālakārakāṇām anyathāprayogo 'paśabdaḥ //
ArthaŚ, 14, 3, 27.1 etasya prayogaḥ //
ArthaŚ, 14, 3, 40.1 etasya prayogaḥ //
ArthaŚ, 14, 3, 48.1 etasya prayogaḥ //
ArthaŚ, 14, 3, 53.1 etasya prayogaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 27.0 anyathaivaṃkathamitthaṃsu siddhāprayogaścet //
Carakasaṃhitā
Ca, Sū., 13, 78.1 takrāriṣṭaprayogaśca rūkṣapānānnasevanam /
Ca, Sū., 21, 22.1 guḍūcībhadramustānāṃ prayogastraiphalastathā /
Ca, Sū., 21, 22.2 takrāriṣṭaprayogāśca prayogo mākṣikasya ca //
Ca, Sū., 21, 23.2 yavāmalakacūrṇaṃ ca prayogaḥ śreṣṭha ucyate //
Ca, Sū., 21, 24.1 bilvādipañcamūlasya prayogaḥ kṣaudrasaṃyutaḥ /
Ca, Sū., 21, 24.2 śilājatuprayogaśca sāgnimantharasaḥ paraḥ //
Ca, Sū., 24, 55.2 prayogaḥ śasyate tadvanmahataḥ ṣaṭpalasya vā //
Ca, Sū., 24, 56.1 triphalāyāḥ prayogo vā saghṛtakṣaudraśarkaraḥ /
Ca, Sū., 24, 56.2 śilājatuprayogo vā prayogaḥ payaso 'pi vā //
Ca, Sū., 24, 56.2 śilājatuprayogo vā prayogaḥ payaso 'pi vā //
Ca, Sū., 24, 57.1 pippalīnāṃ prayogo vā payasā citrakasya vā /
Ca, Nid., 8, 23.1 prayogaḥ śamayedvyādhiṃ yo 'yamanyamudīrayet /
Ca, Śār., 8, 56.4 pāṭhāmahauṣadhasuradārumustamūrvāguḍūcīvatsakaphalakirātatiktakakaṭukarohiṇīsārivākaṣāyāṇāṃ ca pānaṃ praśasyate tathānyeṣāṃ tiktakaṣāyakaṭukamadhurāṇāṃ dravyāṇāṃ prayogaḥ kṣīravikāraviśeṣān abhisamīkṣya mātrāṃ kālaṃ ca /
Ca, Cik., 2, 7.2 tasyottarakālamagnibalasamāṃ mātrāṃ khādet paurvāhṇikaḥ prayogo nāparāhṇikaḥ sātmyāpekṣaścāhāravidhiḥ /
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 13.4 prayogavidhānena sahasrapara eva bhallātakaprayogaḥ /
Ca, Cik., 3, 304.1 pañcagavyasya payasaḥ prayogo viṣamajvare /
Ca, Cik., 4, 93.1 kaphānubandhe rudhire sapitte kaṇṭhāgate syādgrathite prayogaḥ /
Ca, Cik., 5, 98.1 iti śilājatuprayogaḥ /
Ca, Cik., 1, 3, 19.2 saṃvatsarātyaye tasya prayogo madhusarpiṣā //
Ca, Cik., 1, 3, 20.2 eṣa eva ca lauhānāṃ prayogaḥ saṃprakīrtitaḥ //
Ca, Cik., 1, 3, 23.2 āyuḥprakarṣakṛtsiddhaḥ prayogaḥ sarvaroganut //
Ca, Cik., 1, 3, 37.2 pippalīnāṃ sahasrasya prayogo'yaṃ rasāyanam //
Ca, Cik., 1, 3, 39.2 prayogo yas triparyantaḥ sa kanīyān sa cābalaiḥ //
Ca, Cik., 1, 3, 54.1 prayogaḥ saptasaptāhās trayaś caikaśca saptakaḥ /
Ca, Cik., 1, 3, 63.2 loke dṛṣṭāstatasteṣāṃ prayogaḥ pratiṣidhyate //
Ca, Cik., 2, 4, 14.2 guṭikāḥ sarasās tāsāṃ prayogaḥ śukravardhanaḥ //
Lalitavistara
LalVis, 4, 4.46 samyakprayogo dharmālokamukhaṃ samyakpratipattyai saṃvartate /
LalVis, 4, 4.88 prayogo dharmālokamukhaṃ sarvakuśaladharmaparipūrtyai saṃvartate /
Mahābhārata
MBh, 1, 123, 6.22 yāvan mantraprayogo 'pi viniyoge bhaviṣyati /
MBh, 1, 123, 11.3 śiṣyo 'si mama naiṣāde prayogo balavattaraḥ /
MBh, 3, 297, 7.1 atha vā puruṣair gūḍhaiḥ prayogo 'yaṃ durātmanaḥ /
MBh, 12, 58, 10.1 dvividhasya ca daṇḍasya prayogaḥ kālacoditaḥ /
MBh, 12, 115, 8.1 yadi vāgbhiḥ prayogaḥ syāt prayoge pāpakarmaṇaḥ /
MBh, 12, 286, 39.1 iṣṭiḥ puṣṭir yajanaṃ yājanaṃ ca dānaṃ puṇyānāṃ karmaṇāṃ ca prayogaḥ /
Manusmṛti
ManuS, 10, 115.2 prayogaḥ karmayogaś ca satpratigraha eva ca //
Saundarānanda
SaundĀ, 13, 11.1 prayogaḥ kāyavacasoḥ śuddho bhavati te yathā /
SaundĀ, 16, 19.1 icchāviśeṣe sati tatra tatra yānāsanāderbhavati prayogaḥ /
SaundĀ, 16, 58.2 evaṃ hi kṛtyāya bhavetprayogo ratho vidheyāśva iva prayātaḥ //
SaundĀ, 16, 70.2 tato dvitīyaṃ kramam ārabheta na tveva heyo guṇavān prayogaḥ //
Vaiśeṣikasūtra
VaiśSū, 6, 2, 1.0 dṛṣṭānāṃ dṛṣṭaprayojanānāṃ dṛṣṭābhāve prayogo'bhyudayāya //
VaiśSū, 10, 20.1 dṛṣṭānāṃ dṛṣṭaprayojanānāṃ dṛṣṭābhāve prayogo 'bhyudayāya //
Amarakośa
AKośa, 2, 590.1 uddhāro 'rthaprayogas tu kusīdaṃ vṛddhijīvikā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 16.1 prayogaḥ śamayed vyādhim ekaṃ yo 'nyam udīrayet /
AHS, Sū., 14, 23.2 śilājatuprayogaś ca sāgnimantharaso hitaḥ //
AHS, Cikitsitasthāna, 3, 119.2 eṣa prayogaḥ puṣṭyāyurbalavarṇakaraḥ param //
AHS, Cikitsitasthāna, 17, 7.2 sakāmalāśoṣamanovikārān kāsaṃ kaphaṃ caiva jayet prayogaḥ //
AHS, Utt., 5, 8.1 prayogo 'yaṃ grahonmādān sāpasmārāñchamaṃ nayet /
AHS, Utt., 39, 100.1 pippalīnāṃ sahasrasya prayogo 'yaṃ rasāyanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 8.2 piṅgalīdarśanaṃ ceti prayogo 'yam anuṣṭhitaḥ //
BKŚS, 5, 9.2 kṛtaḥ kāle prayogo hi nāphalo jātu jāyate //
BKŚS, 12, 59.1 āsīc ca mama devībhyāṃ prayogo 'yam anuṣṭhitaḥ /
Divyāvadāna
Divyāv, 10, 46.1 patnī praṇidhānaṃ kartumārabdhā yanmayā evaṃvidhe sadbhūtadakṣiṇīye kāraḥ kṛtaḥ anenāhaṃ kuśalamūlena yadyekasyārthāya sthālīṃ paceyam sā śatenāpi paribhujyeta sahasreṇāpi na parikṣayaṃ gacchet yāvanmayā prayogo 'pratipraśrabdhaḥ ityevaṃvidhānāṃ ca dharmāṇāṃ lābhinī syām prativiśiṣṭataraṃ cātaḥ śāstāramārāgayeyaṃ mā virāgayeyamiti //
Kirātārjunīya
Kir, 17, 27.1 vibhedam antaḥ padavīnirodhaṃ vidhvaṃsanaṃ cāviditaprayogaḥ /
Kāmasūtra
KāSū, 1, 3, 4.3 sarvajanaviṣayaśca prayogaḥ //
KāSū, 1, 3, 21.2 deśakālau tvapekṣyāsāṃ prayogaḥ sambhavenna vā //
KāSū, 2, 3, 1.3 prāksaṃyogād eṣāṃ prādhānyena prayogaḥ /
KāSū, 2, 3, 16.1 caṇḍavegayor eva tveṣāṃ prayogaḥ /
KāSū, 2, 4, 2.1 tasya prathamasamāgame pravāsapratyāgamane pravāsagamane kruddhaprasannāyāṃ mattāyāṃ ca prayogaḥ /
KāSū, 2, 4, 13.1 prayojyāyāṃ ca tasyāṅgasaṃvāhane śirasaḥ kaṇḍūyane piṭakabhedane vyākulīkaraṇe bhīṣaṇena prayogaḥ //
KāSū, 2, 4, 16.1 nābhimūlakakundaravaṅkṣaṇeṣu tasya prayogaḥ //
KāSū, 2, 7, 13.1 tatra hiṃkārādīnām aniyamenābhyāsena vikalpena ca tatkālam eva prayogaḥ //
KāSū, 2, 8, 13.1 teṣāṃ strīsātmyād vikalpena prayogaḥ //
KāSū, 2, 9, 17.1 yathārthaṃ cātra stananaprahaṇanayoḥ prayogaḥ /
KāSū, 5, 2, 2.1 sarvatra śaktiviṣaye svayaṃ sādhanam upapannatarakaṃ durupapādatvāt tasya dūtīprayoga iti vātsyāyanaḥ //
KāSū, 5, 6, 10.5 tatrāyaṃ prayogaḥ nakulahṛdayaṃ corakatumbīphalāni sarpākṣīṇi cāntardhūmena pacet /
KāSū, 7, 1, 3.1 dhattūrakamaricapippalīcūrṇair madhumiśrair liptaliṅgasya prayogo vaśīkaraṇam /
KāSū, 7, 2, 53.1 na śāstram astītyetena prayogo hi samīkṣyate /
Kātyāyanasmṛti
KātySmṛ, 1, 501.2 prayogo yatra caivaṃ syād ādhibhogaḥ sa ucyate //
Kāvyālaṃkāra
KāvyAl, 2, 62.2 uktārthasya prayogo hi gurumarthaṃ na puṣyati //
KāvyAl, 3, 15.2 iṣṭaḥ prayogo yugapadupamānopameyayoḥ //
KāvyAl, 3, 54.2 sauhṛdayyāvirodhoktau prayogo 'syāśca tadyathā //
KāvyAl, 5, 40.1 kāryo'nyatra pratijñāyāḥ prayogo na kathaṃcana /
KāvyAl, 6, 46.1 evaṃ ṇicaḥ prayogastu sarvatrālaṃkṛtiḥ parā /
Nāṭyaśāstra
NāṭŚ, 1, 5.1 katyaṅgaḥ kiṃpramāṇaśca prayogaścāsya kīdṛśaḥ /
NāṭŚ, 1, 41.2 samāśritaḥ prayogastu prayukto vai mayā dvijāḥ //
NāṭŚ, 4, 1.2 ājñāpaya prabho kṣipraṃ kaḥ prayogaḥ prayujyatām //
NāṭŚ, 4, 3.2 mayā prāggrathito vidvansa prayogaḥ prayujyatām //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 12, 13.0 pṛthagabhidhāne satyapi hasitagītayoḥ pṛthak pṛthak prayogaḥ //
PABh zu PāśupSūtra, 4, 6, 4.0 evaṃ sādhanaprayogaḥ kartavyaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 15.0 tasya vediteti prāpte chandobhaṅgaparihārārthaṃ chāndasaḥ prayogo vettā iti kṛtaḥ //
Suśrutasaṃhitā
Su, Sū., 15, 12.3 garbhakṣaye garbhāspandanam anunnatakukṣitā ca tatra prāptavastikālāyāḥ kṣīravastiprayogo medyānnopayogaś ceti //
Su, Cik., 1, 4.1 sarvasminnevāgantuvraṇe tatkālam eva kṣatoṣmaṇaḥ prasṛtasyopaśamārthaṃ pittavacchītakriyāvacāraṇavidhiviśeṣaḥ saṃdhānārthaṃ ca madhughṛtaprayoga ityetaddvikāraṇotthānaprayojanam uttarakālaṃ tu doṣopaplavaviśeṣācchārīravat pratīkāraḥ //
Su, Cik., 36, 47.2 picchābastiprayogaśca tatra śītaḥ sukhāvahaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 6.0 na te ātmani samavāyinī iti cet evametat anyathā tu prayogaḥ indriyāṇi kartṛprayojyāni karaṇatvād vāsyādivaditi //
VaiSūVṛ zu VaiśSū, 6, 2, 1, 1.0 śrutismṛtiparidṛṣṭānāṃ snānādīnāṃ dṛṣṭasya malāpakarṣāder anabhisaṃdhāne prayogo'bhyudayāya bhavati //
VaiSūVṛ zu VaiśSū, 10, 20.1, 1.0 śrutau smṛtau ca dṛṣṭānāṃ dṛṣṭasya prayojanasyābhāve prayogo'bhyudayāya dharmāyetyarthaḥ //
Viṣṇusmṛti
ViSmṛ, 5, 90.1 tatas teṣām abhihitadaṇḍaprayogaḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 1.2, 3.0 teṣāṃ prayogo vaktavyaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 10.3, 1.0 ityāha tat prayogo lābhopāyo kupitānāmityādi //
Rasamañjarī
RMañj, 6, 190.2 jalayogaprayogo'pi śastastāpapraśāntaye //
Rasaratnasamuccaya
RRS, 12, 118.2 vyādhivṛddhau prayogo'sya dvau vārau vaidyasaṃmataḥ //
Rasendracintāmaṇi
RCint, 3, 116.1 tārakarmaṇyasya na tathā prayogo dṛśyate /
RCint, 6, 73.1 alakṣmīkalipāpānāṃ prayogastasya nāśanaḥ /
RCint, 6, 75.2 anyai rasāyanaiścāpi prayogo hemna uttamaḥ //
RCint, 8, 232.1 prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ /
Rasendracūḍāmaṇi
RCūM, 8, 34.1 ekavīrā mahāvīrā prayogo hemadaṇḍikā /
RCūM, 8, 39.1 tasya madhyamakando hi prayogo nāma rākṣasaḥ /
Rasārṇava
RArṇ, 6, 57.2 kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ //
RArṇ, 12, 3.1 gaṅgāyamunayormadhye prayogo nāma rākṣasaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 17.1, 1.0 acchapeyākhyaḥ kalpaḥ prayogaḥ snehasya śreṣṭhaḥ praśasyatamaḥ //
SarvSund zu AHS, Sū., 16, 19.2, 7.0 punaḥ snehaprayogaḥ //
SarvSund zu AHS, Utt., 39, 71.2, 11.0 evaṃ kṛtabhallātakaprayogo'pūrvā abhilaṣitā dayitāḥ āśiṣo labhate tathā viśeṣeṇa vahnipāṭavam //
SarvSund zu AHS, Utt., 39, 100.2, 4.0 ayam evaṃprakāraḥ sahasrapippalīnāṃ prayogo rasāyanaṃ syāt //
Spandakārikānirṇaya
Tantrāloka
TĀ, 21, 25.3 yāvad dhūmābhirāmapracitataraśikhājālakenādhvacakraṃ saṃchādyābhīṣṭajīvānayanamiti mahājālanāmā prayogaḥ //
Ānandakanda
ĀK, 2, 5, 16.1 kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 49.0 kriyāyogavirahe upasargāḥ kriyāyoge iti niyamād āṅa upasargatvaṃ na syāt tataścānupasargeṇāṅā vyavadhānād ver upasargasya prayogo na syāt //
ĀVDīp zu Ca, Sū., 26, 26.2, 8.0 gadān pratīti prādhānyena tena svasthavṛtte 'pi boddhavyaṃ kiṃvā dvirasādibhedo gada eva svasthe tu sarvarasaprayoga eva yaduktaṃ samasarvarasaṃ sātmyaṃ samadhātoḥ praśasyate iti //
ĀVDīp zu Ca, Sū., 26, 36.2, 5.0 abhiprāyā iti tatra tatropacāreṇa tathā sāmānyaśabdādiprayogeṇa tantrakaraṇabuddhayaḥ sāmānyaśabdopacārādiprayogaś ca prakaraṇādivaśād eva sphuṭatvāt tathā prayojanavaśāc ca kriyate //
ĀVDīp zu Ca, Vim., 1, 16, 12.0 tena pippalīrasāyanaprayogas tathā gulmādiṣu ca pippalīvardhamānakaprayogo na virodham āvahati //
ĀVDīp zu Ca, Vim., 1, 16, 12.0 tena pippalīrasāyanaprayogas tathā gulmādiṣu ca pippalīvardhamānakaprayogo na virodham āvahati //
ĀVDīp zu Ca, Cik., 1, 24.2, 13.0 yadyapīha saṃśodhanair iti bahuvacanaprayogāt sarvāṇyeva saṃśodhanāni saṃmatāni tathāpīha rasāyane viśeṣeṇa yaugikatvāddharītakyādiprayoga evoktaḥ anye tu harītakyādiprayogeṇaiva paraṃ saṃśodhanaṃ kartavyam ityāhuḥ saṃśodhanair iti bahuvacanaṃ punar yāvacchuddher harītakyādiprayogasyaiva karaṇaṃ darśayati //
ĀVDīp zu Ca, Cik., 2, 12.2, 2.0 nāgabalayā vyākhyātā iti nāgabalāvatteṣāmapi prayogaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 4.0 nātaḥ paramiti triṃśataḥ pareṇa prayogo na bhallātakasya //
ĀVDīp zu Ca, Cik., 2, 13.6, 5.0 sahasraparo bhallātakaprayoga iti upayuktabhallātakasaṃpiṇḍanayā yadā sahasraṃ pūryate tadaivoparamaḥ kartavyaḥ sahasrādarvāgapi ca prayogaparityāgaḥ prakṛtyādyapekṣayā bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 8.2 kiṃca sahasradvayasya tatropayogo vihitaḥ atra sahasraparyantaḥ prayogaḥ tena vyādhiviṣayo'nya eva sa prayogaḥ ayaṃ tu rasāyanaviṣayaḥ //
ĀVDīp zu Ca, Cik., 2, 13.6, 8.2 kiṃca sahasradvayasya tatropayogo vihitaḥ atra sahasraparyantaḥ prayogaḥ tena vyādhiviṣayo'nya eva sa prayogaḥ ayaṃ tu rasāyanaviṣayaḥ //
ĀVDīp zu Ca, Cik., 2, 16, 7.0 iha saktuprayogo'dravottaratvād aviśeṣakarmaṇā bhedanīyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 4.0 prayogaḥ saptasaptāhā iti saptasaptāhavyāpakaprayoga ityarthaḥ evaṃ trayaś caikaśca saptaka ityatrāpi boddhavyam //
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 4.0 prayogaḥ saptasaptāhā iti saptasaptāhavyāpakaprayoga ityarthaḥ evaṃ trayaś caikaśca saptaka ityatrāpi boddhavyam //
ĀVDīp zu Ca, Cik., 1, 3, 67, 2.0 śilājatuprayoge guruniṣedhe'pi viśeṣavacanāt kṣīrādiprayogaḥ //
ĀVDīp zu Ca, Cik., 1, 4, 35.2, 4.0 nityaṃ rasāyanaprayogo yasya sa nityarasāyanaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 49, 2.0 haṃsetyādi haṃsabarhidakṣāṇām aṇḍaprayogā yadyapi bhinnāḥ tathāpi prayogāpekṣayā eka evāyaṃ prayogaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 5.2, 10.0 etatprayogo'pi jatūkarṇe tasyāḥ kṣīraṃ śarkarākṣaudrayuktaṃ vā kevalaṃ śṛtam aśṛtaṃ veti //
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 8.0 tathā hy ayaṃ prayogo jatūkarṇe ca paṭhyate drākṣākharjūramāṣājaḍāgodhūmaśālighṛtānāṃ kuḍavaḥ tilamudgau dvikauḍavikau cūrṇayitvā ityādi //
Śyainikaśāstra
Śyainikaśāstra, 6, 42.2 gulikāstraprayogo hi kartavyaḥ kautukārthinā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 16.0 ye cānye'pi pākyasvarjikāyavakṣārā yathāyogyaṃ vaktavyās teṣāṃ cūrṇavaṭakāvalehādiṣu prayogaḥ kartavyaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 58.1, 3.0 ṛ gatāvityasya ṛcchādeśe prayogaḥ //
Haribhaktivilāsa
HBhVil, 2, 60.7 prayogaś ca kaṃ bhaṃ tapanyai nama ityādi //
HBhVil, 5, 6.2 tān śrīkṛṣṇadvāradevān praṇavādicaturthyantaṃ devanāma namo'ntakam ity agre lekhyatvād atraivaṃ prayogaḥ śrīkṛṣṇadvāradevatābhyo namaḥ /
HBhVil, 5, 6.4 evam agre'pi saparivārebhyaḥ śrīkṛṣṇapārṣadebhyo namaḥ ityādi prayogo draṣṭavyaḥ /
HBhVil, 5, 9.8 kiṃca dvandva ity agre likhanāt caṇḍapracaṇḍābhyāṃ namaḥ ity evaṃ yugmatvena prayogo jñeyaḥ /
Janmamaraṇavicāra
JanMVic, 1, 131.1 ityādi pravṛttam ata eva bhūtabhaviṣyadarthahitārthavādinaḥ smarann iti śabdapratyayasya yathārthaḥ prayogaḥ syāt etad eva ca vitatya śrītantrāloke pratipāditam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 26.2, 6.0 ekīkaraṇārthakanirvāpaṇaśabdaprayogastu saṃprati nopalabhyate //
RRSṬīkā zu RRS, 9, 46.3, 7.3 kāntasūtasamāyogāt prayogo dehadhārakaḥ //
RRSṬīkā zu RRS, 10, 28.2, 4.0 mṛnmayodāharaṇaprayogo nopalabhyate //
Uḍḍāmareśvaratantra
UḍḍT, 5, 11.1 gajahastaprayogo 'yaṃ sarvanarīprayojakaḥ /
UḍḍT, 15, 9.2 vālivāte 'yaṃ prayogaḥ kāryaḥ /