Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Pañcaviṃśabrāhmaṇa
Taittirīyopaniṣad
Ṛgveda
Ṛgvedakhilāni

Atharvaveda (Paippalāda)
AVP, 4, 34, 4.2 arvāg vāmasya pravatā ni yacchathas tau no muñcatam aṃhasaḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 13, 2.1 namas te pravato napād yatas tapaḥ samūhasi /
AVŚ, 1, 13, 3.1 pravato napān nama evāstu tubhyaṃ namas te hetaye tapuṣe ca kṛṇmaḥ /
AVŚ, 1, 26, 3.1 yūyam naḥ pravato napān marutaḥ sūryatvacasaḥ /
AVŚ, 3, 1, 4.1 prasūta indra pravatā haribhyāṃ pra te vajraḥ pramṛṇann etu śatrūn /
AVŚ, 4, 25, 6.2 arvāg vāmasya pravato ni yacchataṃ tau no muñcatam aṃhasaḥ //
AVŚ, 6, 28, 3.1 yaḥ prathamaḥ pravatam āsasāda bahubhyaḥ panthām anupaspaśānaḥ /
AVŚ, 10, 10, 2.1 yo vidyāt sapta pravataḥ sapta vidyāt parāvataḥ /
AVŚ, 10, 10, 3.1 vedāhaṃ sapta pravataḥ sapta veda parāvataḥ /
AVŚ, 12, 1, 2.1 asaṃbādhaṃ madhyato mānavānāṃ yasyā udvataḥ pravataḥ samaṃ bahu /
AVŚ, 13, 2, 28.2 ketumān udyant sahamāno rajāṃsi viśvā āditya pravato vibhāsi //
AVŚ, 13, 2, 33.1 tigmo vibhrājan tanvaṃ śiśāno 'raṃgamāsaḥ pravato rarāṇaḥ /
AVŚ, 18, 1, 49.1 pareyivāṃsaṃ pravato mahīr iti bahubhyaḥ panthām anupaspaśānam /
AVŚ, 18, 4, 7.1 tīrthais taranti pravato mahīr iti yajñakṛtaḥ sukṛto yena yanti /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 6, 13.2 yathāpaḥ pravatā yanti /
Gopathabrāhmaṇa
GB, 1, 2, 16, 15.0 yo vidyāt sapta pravata iti prāṇān āha //
Kauśikasūtra
KauśS, 7, 7, 17.1 yathāpaḥ pravatā yanti yathā māsā aharjaram /
KauśS, 11, 2, 34.0 ādīpte sruveṇa yāmān homāñjuhoti pareyivāṃsaṃ pravato mahīr iti //
Pañcaviṃśabrāhmaṇa
PB, 4, 7, 6.0 tvayā vayaṃ pravataḥ śaśvatīr apo 'ti śūra tarāmasīti saṃvvatsaro vai pravataḥ śaśvatīr apas tam eva tat taranti //
PB, 4, 7, 6.0 tvayā vayaṃ pravataḥ śaśvatīr apo 'ti śūra tarāmasīti saṃvvatsaro vai pravataḥ śaśvatīr apas tam eva tat taranti //
Taittirīyopaniṣad
TU, 1, 4, 3.6 yathāpaḥ pravatā yanti yathā māsā aharjaram /
Ṛgveda
ṚV, 1, 33, 6.2 vṛṣāyudho na vadhrayo niraṣṭāḥ pravadbhir indrāc citayanta āyan //
ṚV, 1, 35, 3.1 yāti devaḥ pravatā yāty udvatā yāti śubhrābhyāṃ yajato haribhyām /
ṚV, 1, 118, 3.1 pravadyāmanā suvṛtā rathena dasrāv imaṃ śṛṇutaṃ ślokam adreḥ /
ṚV, 1, 144, 5.2 dhanor adhi pravata ā sa ṛṇvaty abhivrajadbhir vayunā navādhita //
ṚV, 1, 177, 3.2 yuktvā vṛṣabhyāṃ vṛṣabha kṣitīnāṃ haribhyāṃ yāhi pravatopa madrik //
ṚV, 2, 13, 2.2 samāno adhvā pravatām anuṣyade yas tākṛṇoḥ prathamaṃ sāsy ukthyaḥ //
ṚV, 3, 5, 8.2 āpa iva pravatā śumbhamānā uruṣyad agniḥ pitror upasthe //
ṚV, 3, 30, 6.1 pra sū ta indra pravatā haribhyām pra te vajraḥ pramṛṇann etu śatrūn /
ṚV, 4, 17, 7.2 tvam prati pravata āśayānam ahiṃ vajreṇa maghavan vi vṛścaḥ //
ṚV, 4, 19, 3.2 sapta prati pravata āśayānam ahiṃ vajreṇa vi riṇā aparvan //
ṚV, 4, 22, 4.1 viśvā rodhāṃsi pravataś ca pūrvīr dyaur ṛṣvāj janiman rejata kṣāḥ /
ṚV, 4, 31, 5.1 pravatā hi kratūnām ā hā padeva gacchasi /
ṚV, 4, 38, 3.1 yaṃ sīm anu pravateva dravantaṃ viśvaḥ pūrur madati harṣamāṇaḥ /
ṚV, 5, 31, 1.1 indro rathāya pravataṃ kṛṇoti yam adhyasthān maghavā vājayantam /
ṚV, 6, 17, 12.2 tāsām anu pravata indra panthām prārdayo nīcīr apasaḥ samudram //
ṚV, 6, 47, 4.2 ayam pīyūṣaṃ tisṛṣu pravatsu somo dādhārorv antarikṣam //
ṚV, 6, 47, 14.1 ava tve indra pravato normir giro brahmāṇi niyuto dhavante /
ṚV, 7, 32, 27.2 tvayā vayam pravataḥ śaśvatīr apo 'ti śūra tarāmasi //
ṚV, 7, 37, 5.1 sanitāsi pravato dāśuṣe cid yābhir viveṣo haryaśva dhībhiḥ /
ṚV, 7, 50, 4.1 yāḥ pravato nivata udvata udanvatīr anudakāś ca yāḥ /
ṚV, 8, 6, 34.1 abhi kaṇvā anūṣatāpo na pravatā yatīḥ /
ṚV, 8, 13, 8.1 krīᄆanty asya sūnṛtā āpo na pravatā yatīḥ /
ṚV, 9, 6, 4.1 anu drapsāsa indava āpo na pravatāsaran /
ṚV, 9, 22, 6.1 tantuṃ tanvānam uttamam anu pravata āśata /
ṚV, 9, 24, 2.1 abhi gāvo adhanviṣur āpo na pravatā yatīḥ /
ṚV, 9, 54, 2.2 sapta pravata ā divam //
ṚV, 9, 74, 7.2 dhiyā śamī sacate sem abhi pravad divas kavandham ava darṣad udriṇam //
ṚV, 10, 4, 3.2 dhanor adhi pravatā yāsi haryañ jigīṣase paśur ivāvasṛṣṭaḥ //
ṚV, 10, 14, 1.1 pareyivāṃsam pravato mahīr anu bahubhyaḥ panthām anupaspaśānam /
ṚV, 10, 58, 6.1 yat te marīcīḥ pravato mano jagāma dūrakam /
ṚV, 10, 75, 2.2 bhūmyā adhi pravatā yāsi sānunā yad eṣām agraṃ jagatām irajyasi //
ṚV, 10, 75, 4.2 rājeva yudhvā nayasi tvam it sicau yad āsām agram pravatām inakṣasi //
ṚV, 10, 142, 2.1 pravat te agne janimā pitūyataḥ sācīva viśvā bhuvanā ny ṛñjase /
Ṛgvedakhilāni
ṚVKh, 4, 4, 2.1 namas te pravato napād yattas tapaḥ samūhasi /
ṚVKh, 4, 4, 3.1 pravato napān nama evāstu tubhyam namas te hetaye tapuṣe ca kṛṇmaḥ /