Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10163
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
icchanti tvā somyāsaḥ sakhāyaḥ sunvanti somaṃ dadhati prayāṃsi / (1.1) Par.?
iṣ
3. pl., Pre. ind.
root
tvad
ac.s.a.
somya
n.p.m.
sakhi.
n.p.m.
su
3. pl., Pre. ind.
root
soma.
ac.s.m.
dhā
3. pl., Pre. ind.
root
prayas.
ac.p.n.
titikṣante abhiśastiṃ janānām indra tvad ā kaścana hi praketaḥ // (1.2) Par.?
titikṣ
3. pl., Pre. ind.
root
abhiśasti
ac.s.f.
jana.
g.p.m.
indra
v.s.m.
tvad
ab.s.a.
root
ā
indecl.
kaścana
n.s.m.
hi
indecl.
praketa.
n.s.m.
na te dūre paramā cid rajāṃsy ā tu pra yāhi harivo haribhyām / (2.1) Par.?
sthirāya vṛṣṇe savanā kṛtemā yuktā grāvāṇaḥ samidhāne agnau // (2.2) Par.?
indraḥ suśipro maghavā tarutro mahāvrātas tuvikūrmir ṛghāvān / (3.1) Par.?
yad ugro dhā bādhito martyeṣu kva tyā te vṛṣabha vīryāṇi // (3.2) Par.?
tvaṃ hi ṣmā cyāvayann acyutāny eko vṛtrā carasi jighnamānaḥ / (4.1) Par.?
tava dyāvāpṛthivī parvatāso 'nu vratāya nimiteva tasthuḥ // (4.2) Par.?
utābhaye puruhūta śravobhir eko dṛḍham avado vṛtrahā san / (5.1) Par.?
ime cid indra rodasī apāre yat saṃgṛbhṇā maghavan kāśir it te // (5.2) Par.?
pra sū ta indra pravatā haribhyām pra te vajraḥ pramṛṇann etu śatrūn / (6.1) Par.?
jahi pratīco anūcaḥ parāco viśvaṃ satyaṃ kṛṇuhi viṣṭam astu // (6.2) Par.?
yasmai dhāyur adadhā martyāyābhaktaṃ cid bhajate gehyaṃ saḥ / (7.1) Par.?
bhadrā ta indra sumatir ghṛtācī sahasradānā puruhūta rātiḥ // (7.2) Par.?
sahadānum puruhūta kṣiyantam ahastam indra sam piṇak kuṇārum / (8.1) Par.?
abhi vṛtraṃ vardhamānam piyārum apādam indra tavasā jaghantha // (8.2) Par.?
ni sāmanām iṣirām indra bhūmim mahīm apārāṃ sadane sasattha / (9.1) Par.?
ni
indecl.
sāmana
ac.s.f.
iṣira
ac.s.f.
indra
v.s.m.
bhūmi
ac.s.f.
mah
ac.s.f.
apāra
ac.s.f.
sadana
l.s.n.
sad.
2. sg., Perf.
root
astabhnād dyāṃ vṛṣabho antarikṣam arṣantv āpas tvayeha prasūtāḥ // (9.2) Par.?
alātṛṇo vala indra vrajo goḥ purā hantor bhayamāno vy āra / (10.1) Par.?
sugān patho akṛṇon niraje gāḥ prāvan vāṇīḥ puruhūtaṃ dhamantīḥ // (10.2) Par.?
eko dve vasumatī samīcī indra ā paprau pṛthivīm uta dyām / (11.1) Par.?
utāntarikṣād abhi naḥ samīka iṣo rathīḥ sayujaḥ śūra vājān // (11.2) Par.?
diśaḥ sūryo na mināti pradiṣṭā dive dive haryaśvaprasūtāḥ / (12.1) Par.?
saṃ yad ānaḍ adhvana ād id aśvair vimocanaṃ kṛṇute tat tv asya // (12.2) Par.?
didṛkṣanta uṣaso yāmann aktor vivasvatyā mahi citram anīkam / (13.1) Par.?
viśve jānanti mahinā yad āgād indrasya karma sukṛtā purūṇi // (13.2) Par.?
mahi jyotir nihitaṃ vakṣaṇāsv āmā pakvaṃ carati bibhratī gauḥ / (14.1) Par.?
viśvaṃ svādma saṃbhṛtam usriyāyāṃ yat sīm indro adadhād bhojanāya // (14.2) Par.?
indra dṛhya yāmakośā abhūvan yajñāya śikṣa gṛṇate sakhibhyaḥ / (15.1) Par.?
durmāyavo durevā martyāso niṣaṅgiṇo ripavo hantvāsaḥ // (15.2) Par.?
saṃ ghoṣaḥ śṛṇve 'vamair amitrair jahī ny eṣv aśaniṃ tapiṣṭhām / (16.1) Par.?
vṛścem adhastād vi rujā sahasva jahi rakṣo maghavan randhayasva // (16.2) Par.?
ud vṛha rakṣaḥ sahamūlam indra vṛścā madhyam praty agraṃ śṛṇīhi / (17.1) Par.?
ā kīvataḥ salalūkaṃ cakartha brahmadviṣe tapuṣiṃ hetim asya // (17.2) Par.?
svastaye vājibhiś ca praṇetaḥ saṃ yan mahīr iṣa āsatsi pūrvīḥ / (18.1) Par.?
rāyo vantāro bṛhataḥ syāmāsme astu bhaga indra prajāvān // (18.2) Par.?
ā no bhara bhagam indra dyumantaṃ ni te deṣṇasya dhīmahi prareke / (19.1) Par.?
ūrva iva paprathe kāmo asme tam ā pṛṇa vasupate vasūnām // (19.2) Par.?
imaṃ kāmam mandayā gobhir aśvaiś candravatā rādhasā paprathaś ca / (20.1) Par.?
svaryavo matibhis tubhyaṃ viprā indrāya vāhaḥ kuśikāso akran // (20.2) Par.?
ā no gotrā dardṛhi gopate gāḥ sam asmabhyaṃ sanayo yantu vājāḥ / (21.1) Par.?
divakṣā asi vṛṣabha satyaśuṣmo 'smabhyaṃ su maghavan bodhi godāḥ // (21.2) Par.?
śunaṃ huvema maghavānam indram asmin bhare nṛtamaṃ vājasātau / (22.1) Par.?
śṛṇvantam ugram ūtaye samatsu ghnantaṃ vṛtrāṇi saṃjitaṃ dhanānām // (22.2) Par.?
Duration=0.16593909263611 secs.