UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 10962
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tisro vācaḥ pra vada jyotiragrā yā etad duhre madhudogham ūdhaḥ / (1.1)
Par.?
sa vatsaṃ kṛṇvan garbham oṣadhīnāṃ sadyo jāto vṛṣabho roravīti // (1.2)
Par.?
yo vardhana oṣadhīnāṃ yo apāṃ yo viśvasya jagato deva īśe / (2.1) Par.?
sa tridhātu śaraṇaṃ śarma yaṃsat trivartu jyotiḥ svabhiṣṭy asme // (2.2)
Par.?
starīr u tvad bhavati sūta u tvad yathāvaśaṃ tanvaṃ cakra eṣaḥ / (3.1)
Par.?
pituḥ payaḥ prati gṛbhṇāti mātā tena pitā vardhate tena putraḥ // (3.2)
Par.?
yasmin viśvāni bhuvanāni tasthus tisro dyāvas tredhā sasrur āpaḥ / (4.1)
Par.?
trayaḥ kośāsa upasecanāso madhva ścotanty abhito virapśam // (4.2)
Par.?
idaṃ vacaḥ parjanyāya svarāje hṛdo astv antaraṃ taj jujoṣat / (5.1)
Par.?
mayobhuvo vṛṣṭayaḥ santv asme supippalā oṣadhīr devagopāḥ // (5.2)
Par.?
sa retodhā vṛṣabhaḥ śaśvatīnāṃ tasminn ātmā jagatas tasthuṣaś ca / (6.1)
Par.?
tan ma ṛtam pātu śataśāradāya yūyam pāta svastibhiḥ sadā naḥ // (6.2)
Par.?
Duration=0.1240131855011 secs.