Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 1, 5.2 prāṇaḥ sāma /
ChU, 1, 1, 5.4 tad vā etan mithunaṃ yad vāk ca prāṇaś cark ca sāma ca //
ChU, 1, 2, 2.1 te ha nāsikyaṃ prāṇam udgītham upāsāṃcakrire /
ChU, 1, 2, 7.1 atha ha ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsāṃcakrire /
ChU, 1, 2, 9.3 tena yad aśnāti yat pibati tenetarān prāṇān avati /
ChU, 1, 3, 3.2 yad vai prāṇiti sa prāṇaḥ /
ChU, 1, 3, 3.4 atha yaḥ prāṇāpānayoḥ saṃdhiḥ sa vyānaḥ /
ChU, 1, 3, 6.2 prāṇa evot /
ChU, 1, 3, 6.3 prāṇena hy uttiṣṭhati /
ChU, 1, 5, 3.2 ya evāyaṃ mukhyaḥ prāṇas tam udgītham upāsīta /
ChU, 1, 5, 4.2 prāṇāṃs tvaṃ bhūmānam abhigāyatād bahavo vai me bhaviṣyantīti //
ChU, 1, 7, 1.3 prāṇaḥ sāma /
ChU, 1, 7, 1.7 prāṇo 'maḥ /
ChU, 1, 8, 4.4 prāṇa iti hovāca /
ChU, 1, 8, 4.5 prāṇasya kā gatir iti /
ChU, 1, 11, 5.1 prāṇa iti hovāca /
ChU, 1, 11, 5.2 sarvāṇi ha vā imāni bhūtāni prāṇam evābhisaṃviśanti /
ChU, 1, 11, 5.3 prāṇam abhyujjihate /
ChU, 1, 13, 2.5 prāṇaḥ svaraḥ /
ChU, 2, 7, 1.1 prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāsīta /
ChU, 2, 7, 1.2 prāṇo hiṅkāraḥ /
ChU, 2, 7, 2.1 parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān prāṇeṣu pañcavidhaṃ parovarīyaḥ sāmopāste /
ChU, 2, 11, 1.5 prāṇo nidhanam /
ChU, 2, 11, 1.6 etad gāyatraṃ prāṇeṣu protam //
ChU, 2, 11, 2.1 sa ya evam etad gāyatraṃ prāṇeṣu protaṃ veda /
ChU, 3, 12, 3.2 asmin hīme prāṇāḥ pratiṣṭhitāḥ /
ChU, 3, 12, 4.2 asmin hīme prāṇāḥ pratiṣṭhitāḥ /
ChU, 3, 13, 1.2 sa yo 'sya prāṅ suṣiḥ sa prāṇaḥ /
ChU, 3, 14, 2.1 manomayaḥ prāṇaśarīro bhārūpaḥ satyasaṃkalpa ākāśātmā sarvakarmā sarvakāmaḥ sarvagandhaḥ sarvarasaḥ sarvam idam abhyātto 'vāky anādaraḥ //
ChU, 3, 15, 3.2 prāṇaṃ prapadye 'munāmunāmunā /
ChU, 3, 15, 4.1 sa yad avocaṃ prāṇaṃ prapadya iti /
ChU, 3, 15, 4.2 prāṇo vā idaṃ sarvaṃ bhūtaṃ yad idaṃ kiṃca /
ChU, 3, 16, 1.6 prāṇā vāva vasavaḥ /
ChU, 3, 16, 2.2 prāṇā vasava idaṃ me prātaḥsavanaṃ mādhyaṃdinaṃ savanam anusaṃtanuteti māhaṃ prāṇānāṃ vasūnāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 2.2 prāṇā vasava idaṃ me prātaḥsavanaṃ mādhyaṃdinaṃ savanam anusaṃtanuteti māhaṃ prāṇānāṃ vasūnāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 3.5 prāṇā vāva rudrāḥ /
ChU, 3, 16, 4.2 prāṇā rudrā idaṃ me mādhyaṃdinaṃ savanaṃ tṛtīyasavanam anusaṃtanuteti māhaṃ prāṇānāṃ rudrāṇāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 4.2 prāṇā rudrā idaṃ me mādhyaṃdinaṃ savanaṃ tṛtīyasavanam anusaṃtanuteti māhaṃ prāṇānāṃ rudrāṇāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 5.5 prāṇā vāvādityāḥ /
ChU, 3, 16, 6.2 prāṇā ādityā idaṃ me tṛtīyasavanam āyur anusaṃtanuteti māhaṃ prāṇānām ādityānāṃ madhye yajño vilopsīyeti /
ChU, 3, 16, 6.2 prāṇā ādityā idaṃ me tṛtīyasavanam āyur anusaṃtanuteti māhaṃ prāṇānām ādityānāṃ madhye yajño vilopsīyeti /
ChU, 3, 17, 6.3 so 'ntavelāyām etat trayaṃ pratipadyetākṣitam asy acyutam asi prāṇasaṃśitam asīti /
ChU, 3, 18, 2.2 vāk pādaḥ prāṇaḥ pādaś cakṣuḥ pādaḥ śrotraṃ pādaḥ /
ChU, 3, 18, 4.1 prāṇa eva brahmaṇaś caturthaḥ pādaḥ /
ChU, 4, 3, 3.2 prāṇo vāva saṃvargaḥ /
ChU, 4, 3, 3.3 sa yadā svapiti prāṇam eva vāg apyeti /
ChU, 4, 3, 3.4 prāṇaṃ cakṣuḥ /
ChU, 4, 3, 3.5 prāṇaṃ śrotram /
ChU, 4, 3, 3.6 prāṇaṃ manaḥ /
ChU, 4, 3, 3.7 prāṇo hy evaitān sarvān saṃvṛṅkta iti //
ChU, 4, 3, 4.2 vāyur eva deveṣu prāṇaḥ prāṇeṣu //
ChU, 4, 3, 4.2 vāyur eva deveṣu prāṇaḥ prāṇeṣu //
ChU, 4, 8, 3.4 prāṇaḥ kalā /
ChU, 4, 10, 4.4 prāṇo brahma kaṃ brahma khaṃ brahmeti //
ChU, 4, 10, 5.2 vijānāmy ahaṃ yat prāṇo brahma /
ChU, 4, 10, 5.7 prāṇaṃ ca hāsmai tad ākāśaṃ cocuḥ //
ChU, 4, 13, 1.1 atha hainam āhavanīyo 'nuśaśāsa prāṇa ākāśo dyaur vidyud iti /
ChU, 5, 1, 1.2 prāṇo vāva jyeṣṭhaś ca śreṣṭhaś ca //
ChU, 5, 1, 6.1 atha ha prāṇā ahaṃśreyasi vyūdire /
ChU, 5, 1, 7.1 te ha prāṇāḥ prajāpatiṃ pitaram etyocuḥ bhagavan ko naḥ śreṣṭha iti /
ChU, 5, 1, 8.4 yathā kalā avadantaḥ prāṇantaḥ prāṇena paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 9.4 yathāndhā apaśyantaḥ prāṇantaḥ prāṇena vadanto vācā śṛṇvantaḥ śrotreṇa dhyāyanto manasaivam iti /
ChU, 5, 1, 10.3 yathā badhirā aśṛṇvantaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā dhyāyanto manasaivam iti /
ChU, 5, 1, 11.4 yathā bālā amanasaḥ prāṇantaḥ prāṇena vadanto vācā paśyantaś cakṣuṣā śṛṇvantaḥ śrotreṇaivam iti /
ChU, 5, 1, 12.1 atha ha prāṇa uccikramiṣan sa yathā suhayaḥ paḍvīśaśaṅkūn saṃkhided evam itarān prāṇān samakhidat /
ChU, 5, 1, 12.1 atha ha prāṇa uccikramiṣan sa yathā suhayaḥ paḍvīśaśaṅkūn saṃkhided evam itarān prāṇān samakhidat /
ChU, 5, 1, 15.2 prāṇā ity evācakṣate /
ChU, 5, 1, 15.3 prāṇo hy evaitāni sarvāṇi bhavati //
ChU, 5, 7, 1.3 prāṇo dhūmaḥ /
ChU, 5, 14, 2.3 prāṇas tv eṣa ātmana iti hovāca /
ChU, 5, 14, 2.4 prāṇas ta udakramiṣyad yan māṃ nāgamiṣya iti //
ChU, 5, 18, 2.1 tasya ha vā etasyātmano vaiśvānarasya mūrdhaiva sutejāś cakṣur viśvarūpaḥ prāṇaḥ pṛthagvartmātmā saṃdeho bahulo bastir eva rayiḥ pṛthivy eva pādāv ura eva vedir lomāṇi barhir hṛdayaṃ gārhapatyo mano 'nvāhāryapacana āsyam āhavanīyaḥ //
ChU, 5, 19, 1.2 sa yāṃ prathamām āhutiṃ juhuyāt tāṃ juhuyāt prāṇāya svāheti /
ChU, 5, 19, 1.3 prāṇas tṛpyati //
ChU, 5, 19, 2.1 prāṇe tṛpyati cakṣus tṛpyati /
ChU, 6, 5, 2.4 yo 'ṇiṣṭhaḥ sa prāṇaḥ //
ChU, 6, 5, 4.2 āpomayaḥ prāṇaḥ /
ChU, 6, 6, 3.2 sā prāṇo bhavati //
ChU, 6, 6, 5.2 āpomayaḥ prāṇaḥ /
ChU, 6, 7, 1.4 āpomayaḥ prāṇo na pibato vicchetsyata iti //
ChU, 6, 7, 6.5 āpomayaḥ prāṇaḥ /
ChU, 6, 8, 2.2 evam eva khalu somya tan mano diśaṃ diśaṃ patitvānyatrāyatanam alabdhvā prāṇam evopaśrayate /
ChU, 6, 8, 2.3 prāṇabandhanaṃ hi somya mana iti //
ChU, 6, 8, 6.6 asya somya puruṣasya prayato vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām //
ChU, 6, 8, 6.6 asya somya puruṣasya prayato vāṅ manasi saṃpadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām //
ChU, 6, 15, 1.2 tasya yāvan na vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyāṃ tāvaj jānāti //
ChU, 6, 15, 1.2 tasya yāvan na vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyāṃ tāvaj jānāti //
ChU, 6, 15, 2.1 atha yadāsya vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti //
ChU, 6, 15, 2.1 atha yadāsya vāṅ manasi sampadyate manaḥ prāṇe prāṇas tejasi tejaḥ parasyāṃ devatāyām atha na jānāti //
ChU, 7, 4, 2.8 annasya saṃkᄆptyai prāṇāḥ saṃkalpante /
ChU, 7, 4, 2.9 prāṇānāṃ saṃkᄆptyai mantrāḥ saṃkalpante /
ChU, 7, 10, 1.2 tasmād yadā suvṛṣṭir na bhavati vyādhīyante prāṇā annaṃ kanīyo bhaviṣyatīti /
ChU, 7, 10, 1.3 atha yadā suvṛṣṭir bhavaty ānandinaḥ prāṇā bhavanty annaṃ bahu bhaviṣyatīti /
ChU, 7, 15, 1.1 prāṇo vāva āśāyā bhūyān /
ChU, 7, 15, 1.2 yathā vā arā nābhau samarpitā evam asmin prāṇe sarvaṃ samarpitam /
ChU, 7, 15, 1.3 prāṇaḥ prāṇena yāti /
ChU, 7, 15, 1.3 prāṇaḥ prāṇena yāti /
ChU, 7, 15, 1.4 prāṇaḥ prāṇaṃ dadāti /
ChU, 7, 15, 1.4 prāṇaḥ prāṇaṃ dadāti /
ChU, 7, 15, 1.5 prāṇāya dadāti /
ChU, 7, 15, 1.6 prāṇo ha pitā /
ChU, 7, 15, 1.7 prāṇo mātā /
ChU, 7, 15, 1.8 prāṇo bhrātā /
ChU, 7, 15, 1.9 prāṇaḥ svasā /
ChU, 7, 15, 1.10 prāṇa ācāryaḥ /
ChU, 7, 15, 1.11 prāṇo brāhmaṇaḥ //
ChU, 7, 15, 3.1 atha yady apy enān utkrāntaprāṇāñchūlena samāsaṃ vyatisaṃdahet /
ChU, 7, 15, 4.1 prāṇo hy evaitāni sarvāṇi bhavati /
ChU, 7, 26, 1.1 tasya ha vā etasyaivaṃ paśyata evaṃ manvānasyaivaṃ vijānata ātmataḥ prāṇa ātmata āśātmataḥ smara ātmata ākāśa ātmatas teja ātmata āpa ātmata āvirbhāvatirobhāvāv ātmato 'nnam ātmato balam ātmato vijñānam ātmato dhyānam ātmataś cittam ātmataḥ saṃkalpa ātmato mana ātmato vāg ātmato nāmātmato mantrā ātmataḥ karmāṇy ātmata evedaṃ sarvam iti //
ChU, 8, 12, 3.4 sa yathā prayogya ācaraṇe yukta evam evāyam asmiñcharīre prāṇo yuktaḥ //