Occurrences

Kauṣītakibrāhmaṇa

Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 1.0 asmin vai loka ubhaye devamanuṣyā āsuḥ //
KauṣB, 1, 1, 3.0 tvam no 'sya lokasyādhyakṣa edhīti //
KauṣB, 1, 1, 5.0 atha yad vo 'ham ghorasaṃsparśatamo 'smi //
KauṣB, 1, 1, 15.0 atha yaivāsya śivā śagmā yajñiyā tanūr āsīt //
KauṣB, 1, 2, 12.0 asānīti vā agnīn ādhatte //
KauṣB, 1, 2, 13.0 syām iti kāmayate //
KauṣB, 1, 2, 14.0 sa yadi ha vā api svaiṣā vīra iva sann agnīn ādhatte //
KauṣB, 1, 3, 1.0 devāsurā vā eṣu lokeṣu saṃyattā āsuḥ //
KauṣB, 2, 1, 20.0 tasmāddhīmau lokau saha santau nāneva //
KauṣB, 2, 3, 4.0 ned etasyākhilasya devasya pariprārdhe asānīti //
KauṣB, 2, 6, 2.0 taṃ jyotiḥ santaṃ jyotir ity āha //
KauṣB, 2, 6, 13.0 taṃ jyotiḥ santaṃ jyotir ity āha //
KauṣB, 3, 3, 1.0 agne mahān asi brāhmaṇa bhārateti //
KauṣB, 3, 5, 13.0 ardhaṃ ha vai yajñasya samiṣṭaṃ syād ardham asamiṣṭam //
KauṣB, 3, 7, 18.0 agnīṣomau vā antar vṛtra āstām //
KauṣB, 3, 10, 22.0 uccair gṛhṇīyād yady apy ācāryaḥ syāt //
KauṣB, 4, 1, 8.0 nāsya yajñavikarṣaḥ syāt //
KauṣB, 4, 4, 13.0 devānām api somapītho 'sānīti //
KauṣB, 5, 1, 6.0 tad yathā pravṛttasyāntau sametau syātām //
KauṣB, 6, 4, 19.0 tena dakṣiṇato brahmāsīt //
KauṣB, 6, 5, 15.0 tasmād bahvṛca eva syāt //
KauṣB, 6, 6, 6.0 atha yadyṛcyulbaṇaṃ syāt //
KauṣB, 6, 6, 10.0 atha yadi yajuṣy ulbaṇaṃ syāt //
KauṣB, 6, 6, 14.0 atha yadi sāmny ulbaṇaṃ syāt //
KauṣB, 6, 6, 18.0 atha yady avijñātam ulbaṇaṃ syāt //
KauṣB, 6, 7, 4.0 tad yathā ha vai dāruṇaśleṣmasaṃśleṣaṇaṃ syāt paricarmaṇyaṃ vā //
KauṣB, 6, 9, 15.0 athāpo 'nvācāmati śāntir asīti //
KauṣB, 7, 3, 24.0 tasya dīkṣitaḥ sannāma graseta eva //
KauṣB, 7, 5, 4.0 adīkṣito vā asi dīkṣām ahaṃ veda tāṃ te bravāṇi //
KauṣB, 7, 5, 9.0 sa ha sa āsa //
KauṣB, 7, 5, 11.0 yo vā sa āsa sa sa āsa //
KauṣB, 7, 5, 11.0 yo vā sa āsa sa sa āsa //
KauṣB, 7, 6, 12.0 atiriktā āhutayaḥ syur yaddhūyeran //
KauṣB, 7, 7, 4.0 tasmād ya eva prāyaṇīyasyartvijas ta udayanīyasya syuḥ //
KauṣB, 7, 8, 12.0 te same syātāṃ prāyaṇīyodayanīye //
KauṣB, 7, 8, 21.0 tasmāt same eva syātāṃ prāyaṇīyodayanīye //
KauṣB, 7, 11, 10.0 sabhāmasya patnyabhyavaiṣyatīti tathā ha syāt //
KauṣB, 7, 11, 14.0 ta etasyāṃ diśi santaḥ somaṃ rājyāyābhyaṣiñcanta //
KauṣB, 7, 12, 6.0 asau vai somo rājā vicakṣaṇaścandramā abhiṣuto 'sad iti //
KauṣB, 7, 12, 13.0 bṛhaspatiḥ puraetā te astviti //
KauṣB, 7, 12, 42.0 asti trayodaśo māsaḥ //
KauṣB, 8, 2, 18.0 ṛgyājyau syātām iti haika āhuḥ //
KauṣB, 8, 2, 21.0 somaṃ santaṃ viṣṇur iti yajati //
KauṣB, 8, 2, 24.0 yadveva somaṃ santaṃ viṣṇur iti yajati //
KauṣB, 8, 4, 4.0 kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt //
KauṣB, 8, 5, 14.0 añjanti yaṃ prathayanto na viprāḥ saṃsīdasva mahān asīty aktavatīṃ ca sannavatīṃ cābhirūpe abhiṣṭauti //
KauṣB, 8, 9, 25.0 ubhe rūpe kāmā upāptāvasata iti //
KauṣB, 8, 10, 11.0 jāmi ha syād ya etaṃ nigadaṃ brūyāt //
KauṣB, 8, 11, 15.0 ayātayāmābhir me vaṣaṭkṛtam asad iti //
KauṣB, 9, 3, 36.0 tad u hotāram abhibhāṣante yathā hotar abhayam asat tathā kurviti //
KauṣB, 9, 3, 46.0 cyoṣyata iti tathā ha syāt //
KauṣB, 10, 1, 4.0 sa nāpanata iva syāt //
KauṣB, 10, 1, 13.0 tryaratniḥ syāllokānāṃ rūpeṇa //
KauṣB, 10, 2, 4.0 aparimita eva syāt //
KauṣB, 10, 4, 16.0 yo vānuvṛtaḥ palāśair ā mūlāt syāt //
KauṣB, 10, 6, 1.0 tam āhur dvirūpaḥ syācchuklaṃ ca kṛṣṇaṃ cāhorātrayo rūpeṇeti //
KauṣB, 11, 4, 7.0 yatra vā samānasyārṣeyaḥ syāt tad anavānaṃ saṃkrāmet //
KauṣB, 11, 5, 1.0 śuddhaḥ praṇavaḥ syāt prajākāmānāṃ makārāntaḥ pratiṣṭhākāmānām //
KauṣB, 11, 5, 2.0 makārāntaḥ praṇavaḥ syād iti haika āhuḥ //
KauṣB, 11, 5, 6.0 śuddha eva praṇavaḥ syācchastrānuvacanayor madhya iti ha smāha kauṣītakiḥ //
KauṣB, 11, 5, 12.0 tasyārtir nāsti chandasā chando 'tiproḍhasya //
KauṣB, 12, 3, 1.0 anūktaḥ prātaranuvāka āsīt //
KauṣB, 12, 3, 2.0 aprāptāny ukthāny āsan //
KauṣB, 12, 3, 14.0 dāsyā vai tvaṃ putro 'si na vayaṃ tvayā saha bhakṣayiṣyāma iti //
KauṣB, 12, 3, 19.0 ṛṣe namas te 'stu mā no hāsīḥ //
KauṣB, 12, 3, 20.0 tvaṃ vai naḥ śreṣṭho 'si yaṃ tveyam anvetīti //
KauṣB, 12, 5, 12.0 tasmāddhīmau prāṇāpānau saha santau nāneva //
KauṣB, 12, 6, 10.0 yadi tu svayaṃ hotā syād anūttiṣṭhet //
KauṣB, 12, 7, 7.0 udakapeyam iva hi syād yad eṣa nālabhyeta //
KauṣB, 12, 8, 1.0 tam etam aindrāgnaḥ syād iti haika āhuḥ //
KauṣB, 12, 8, 7.0 agner vā etaṃ santam anyasmai haranti ye 'nyadevatyaṃ kurvanti //
KauṣB, 12, 8, 8.0 tad yathānyasya santam anyasmai hared evaṃ tat //
KauṣB, 12, 9, 11.0 yas taṃ tatra brūyāt prāṇād ātmānam antaragān na jīviṣyatīti tathā ha syāt //