Occurrences

Jaiminīyabrāhmaṇa

Jaiminīyabrāhmaṇa
JB, 1, 11, 9.0 te 'sya sarva āptā bhavanti te jitāḥ //
JB, 1, 18, 8.1 tasya hāhorātre lokam āpnutaḥ /
JB, 1, 37, 11.0 tad dvādaśāhaṃ dvādaśāhaṃ hutvā kāmān nikāmān āpuḥ //
JB, 1, 40, 13.0 sa yāṃ prathamāṃ juhoti devāṃs tayāpnoti //
JB, 1, 40, 14.0 atha yāṃ dvitīyāṃ juhoty ṛṣīṃs tayāpnoti //
JB, 1, 41, 3.0 taṃ gandharvāpsarasa āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 5.0 taṃ grahāś ca pitaraś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 7.0 taṃ prāṇāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 9.0 tam udānāpānāv āhatuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 11.0 taṃ samānavyānau garbhāś cāhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 13.0 taṃ devajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 15.0 taṃ vayāṃsy āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 17.0 tam ṛṣaya āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 41, 19.0 taṃ sarpajanā āhuḥ śraddhā te mā vigāt sarvaiḥ kāmais tṛpya svargaṃ lokam āpnuhīti //
JB, 1, 46, 16.0 tam u ha vai tato mṛtyur evāntata āpnoti //
JB, 1, 55, 9.0 adbhir evainad āpnoti //
JB, 1, 55, 15.0 adbhir evainad āpnoti //
JB, 1, 55, 22.0 adbhir evainad āpnoti //
JB, 1, 56, 10.0 adbhir evainad āpnoti //
JB, 1, 61, 7.0 upāha taṃ kāmam āpnoti ya ulmukamathya upo taṃ yo 'raṇyoḥ //
JB, 1, 73, 21.0 pra śreyasaḥ pātram āpnoti ya evaṃ veda //
JB, 1, 83, 7.0 tam etad atrāptvāstuvan //
JB, 1, 83, 8.0 yatraitad udañca itvā bahiṣpavamānena stuvanti yajñam evaitad āptvā stuvanti //
JB, 1, 90, 13.0 apturam iti hy asyā āptvā śreyāṃsaṃ vasīyān ātmanā bhavati //
JB, 1, 96, 14.0 pra hrasīyasā varṣīya āpnoti ya evaṃ veda //
JB, 1, 131, 11.0 tān eva tad āpnoti //
JB, 1, 131, 24.0 tāny eva tad āpnoti //
JB, 1, 131, 31.0 tāny eva tad āpnoti //
JB, 1, 132, 4.0 atho trivṛta eva stomasya stotram āpnoti //
JB, 1, 132, 10.0 tān eva tad āpnoti //
JB, 1, 132, 20.0 tān eva tad āpnoti //
JB, 1, 132, 22.0 ya evāsāv adhicaras trayodaśo māsas tam eva tad āpnoti //
JB, 1, 132, 28.0 ardhamāsaśa eva tat saṃvatsaram āpnoti //
JB, 1, 132, 33.0 atho ṣoḍaśina eva stomasya stotram āpnoti //
JB, 1, 135, 12.0 saṃvatsaram evaitena prajāpatiṃ yajñam āpnoti //
JB, 1, 136, 13.0 pra svargaṃ lokam āpnoti ya evaṃ veda //
JB, 1, 141, 21.0 tad u vā āhur naiva parokṣaṃ dhyāyen na manasā niyacched yad vāva veda tenaivāptam iti //
JB, 1, 194, 10.0 pra svargaṃ lokam āpnoti ya evaṃ veda //
JB, 1, 198, 9.0 yat pāṅktaḥ puruṣaḥ puruṣād evaitad āptāṃ vācaṃ nirmimate //
JB, 1, 198, 11.0 āpyata iva vā etarhi sarvā vāk //
JB, 1, 206, 24.0 rātryā tvāva trayodaśo māsa āpyate //
JB, 1, 225, 7.0 yā yajuṣaś ca sāmnaś carddhir ṛdhnoti tām ṛddhim āpnoti tān kāmān ya evaṃ veda //
JB, 1, 233, 11.0 sa rūkṣaḥ paruṣo virājaṃ saṃpipādayiṣann īpsann anāpnuvann āste //
JB, 1, 233, 12.0 kva hi tad āpsyati yad ito 'nāptvā praiti //
JB, 1, 233, 12.0 kva hi tad āpsyati yad ito 'nāptvā praiti //
JB, 1, 235, 3.0 tad yat paramaṃ vācaḥ krāntaṃ tat sarvam āpnavānīti //
JB, 1, 235, 6.0 tad u hātraiva sarvāṃ virājam āpnoti //
JB, 1, 245, 6.0 tān evaitābhir āpnoti //
JB, 1, 246, 26.0 abhi ha tān kāmān āpnoti ya etāsu kāmāḥ //
JB, 1, 251, 3.0 tad eva tenāpnoti //
JB, 1, 251, 10.0 tad eva tenāpnoti //
JB, 1, 251, 18.0 tad eva tenāpnoti //
JB, 1, 251, 26.0 tad eva tenābhipūrvam āpnoti //
JB, 1, 251, 37.0 tad eva tenāpnoti //
JB, 1, 312, 15.0 tad ye ke cādityād arvāñco lokās tān ha sarvān ahorātre evāpnutaḥ //
JB, 1, 312, 16.0 te u ha tv evaṃvido lokaṃ nāpnutaḥ //
JB, 1, 314, 6.0 āpo bhūtvā sarvam āpnot //
JB, 1, 328, 10.0 saiṣā śrīr nānyatrākṣarebhya āptavyā //
JB, 1, 328, 11.0 sa yad akṣareṣu stobdhy etām eva tacchriyam āptvaitasyāṃ pratitiṣṭhati //
JB, 1, 332, 2.0 tat sarvān stomān sarvān paśūn sarvān devān sarvān lokān sarvān kāmān āpnoti //
JB, 1, 348, 4.0 tenaivaiṣāṃ saṃvatsara āpto bhavati //
JB, 1, 348, 7.0 ahorātre vai parivartamāne saṃvatsaram āpnutaḥ //
JB, 1, 348, 8.0 tenaivaiṣāṃ saṃvatsara āpto bhavati //
JB, 1, 362, 17.0 āpnotīmāṃs trīn lokān sarvam āyur ety ava pāpmānaṃ hate gacchati svargaṃ lokam //
JB, 2, 251, 6.0 tad gavā gavaivāpnoti //