Occurrences

Rasādhyāya

Rasādhyāya
RAdhy, 1, 51.2 nimbukaṃ ca rasaṃ kṣiptvā lūnaṃ dvātriṃśadaṃśakam //
RAdhy, 1, 53.1 sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet /
RAdhy, 1, 62.1 stokaṃ stokaṃ kṣipetkhalve trayamekatra mardayet /
RAdhy, 1, 66.1 tāṃ tāmrasūtayoḥ pīṭhīṃ sthālikāyāṃ kṣipetpunaḥ /
RAdhy, 1, 72.1 āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam /
RAdhy, 1, 83.2 tadgarbhe randhrakaṃ kṛtvā sūtaṃ ca sveditaṃ kṣipet //
RAdhy, 1, 85.1 gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam /
RAdhy, 1, 90.2 kṣiptvāsye cīvaraṃ baddhvā channaṃ koḍīyakena ca //
RAdhy, 1, 91.1 bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām /
RAdhy, 1, 107.2 nirodhakaṃ salavaṇaṃ kṣiptvaikaṃ tena chādayet //
RAdhy, 1, 110.2 vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati //
RAdhy, 1, 117.2 palaṃ dhānyābhrakaṃ kṣiptvā limped vastramṛdā mukham //
RAdhy, 1, 118.2 kumpikāṃ vālukāmadhye kṣiptvā copari vālukām //
RAdhy, 1, 139.2 kṣiptvā ṭaṅkaṇakṣāraṃ ca navasāraṃ tathaiva ca //
RAdhy, 1, 140.1 khalvamadhye tataḥ kṣiptvā mardayet prativāsaram /
RAdhy, 1, 146.1 lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet /
RAdhy, 1, 149.2 catuḥṣaṣṭitamaṃ cāṃśaṃ jīrṇe jīrṇe kṣipen muhuḥ //
RAdhy, 1, 151.1 lohakhalve catuṣpāde jīrṇalohaṃ rasaṃ kṣipet /
RAdhy, 1, 157.2 kṣiptvā vai ṣoḍaśāṃśena śuddhagandhakacūrṇakam //
RAdhy, 1, 163.2 kṣiptvā manaḥśilāsattvaṃ sūtād dvātriṃśadaṃśakam //
RAdhy, 1, 167.2 kṣiptvā khāparasattvasya catuḥṣaṣṭyaṃśacūrṇakam //
RAdhy, 1, 168.2 jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt //
RAdhy, 1, 178.1 tanmadhye kaṭutumbyotthaṃ tailaṃ dattvā rasaṃ kṣipet /
RAdhy, 1, 179.1 gandhakaṃ vrīhimātraṃ ca kṣiptvā taṃ ca nirodhayet /
RAdhy, 1, 196.1 kumbhasyādhaḥ kṛte chidre dvigranthiṃ dorakaṃ kṣipet /
RAdhy, 1, 197.2 kṣiptvāyaḥsthālikāmadhye pāradaṃ jīrṇāhīrakam //
RAdhy, 1, 198.2 pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt //
RAdhy, 1, 200.2 tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ //
RAdhy, 1, 212.2 raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya cābhracācikam //
RAdhy, 1, 214.1 tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ /
RAdhy, 1, 215.2 khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam //
RAdhy, 1, 217.2 ratimātraṃ kṣipet kuryānnāgapatrasya veḍhanīm //
RAdhy, 1, 219.1 gālite nāgagadyāṇe sūtagadyāṇakaṃ kṣipet /
RAdhy, 1, 219.2 taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca //
RAdhy, 1, 221.1 śarāvasampuṭe kṣiptvā nīrandhravastramṛtsnayā /
RAdhy, 1, 222.1 śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ /
RAdhy, 1, 223.1 gālite viddhasūte'tha kṣiptvā sarṣapamātrakam /
RAdhy, 1, 227.1 liptaṃ pattraṃ ca tanmadhye bruḍantaṃ cordhvagaṃ kṣipet /
RAdhy, 1, 234.2 stoke stokena kṣiptvātha śanaiścāvartayet sudhīḥ //
RAdhy, 1, 237.1 piṇḍādardhaguṇaṃ nāgaṃ kṣiptvā jāryaṃ punaḥ punaḥ /
RAdhy, 1, 244.1 śuṣkaṃ cūrṇīkṛtaṃ tasmin kṣepyo'ṣṭāṃśaḥ khalasya ca /
RAdhy, 1, 245.2 ekasyāścāntare kṣiptvā mūṣāṃ cūrṇasya vartatām //
RAdhy, 1, 248.1 koṭhīmadhye kṣipedyantraṃ babbūlakhadirāvalīm /
RAdhy, 1, 250.3 pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake //
RAdhy, 1, 255.1 bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ /
RAdhy, 1, 255.2 ghṛtatailādinā digdhaṃ sthālyāṃ bhekaṃ kṣipecca tat //
RAdhy, 1, 258.2 tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ //
RAdhy, 1, 274.1 śarāvasampuṭasyāntastat kṣiptvā lipya mṛtsnayā /
RAdhy, 1, 274.2 saṃdhiṃ vastramṛdā liptvā kaṭāhe tatkṣipet puṭam //
RAdhy, 1, 275.1 chāṇakāni kaṭāhītat kṣiptvāgniṃ jvālayettataḥ /
RAdhy, 1, 276.3 tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet //
RAdhy, 1, 278.2 pidadhyātkarpareṇāsyaṃ madhye vahniṃ kṣipettataḥ //
RAdhy, 1, 280.2 tatpiṇḍāntaḥ kṣipedvarjaṃ piṇḍaḥ śarāvasampuṭe //
RAdhy, 1, 283.2 nesahiṅgum adhaścordhvaṃ dattvā taṃ hīrakaṃ kṣipet //
RAdhy, 1, 285.2 kṣiptvāsyaṃ hiṅgunācchādya muṣarimāṣapīṭhikā //
RAdhy, 1, 286.1 kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ /
RAdhy, 1, 289.1 sūraṇakṣudrakandeṣu tat kṣiptvā vastramṛtsnayā /
RAdhy, 1, 293.1 taṃ śarāvapuṭe kṣiptvā saṃdhikarpaṭamṛtsnayā /
RAdhy, 1, 296.1 līlakaṃ hastayoḥ kṣiptvā hīrakānāṃ ca viṃśatiḥ /
RAdhy, 1, 298.1 jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ /
RAdhy, 1, 300.2 tāneva dhmāpayet kṣiptvā dhmātān miśreṇa chaṇṭayet //
RAdhy, 1, 306.2 kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet //
RAdhy, 1, 306.2 kṣiptvātha golakaṃ kṛtvā vajramūṣāntare kṣipet //
RAdhy, 1, 307.1 dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ /
RAdhy, 1, 310.2 tayā saṃveṣṭya vajrāṇi vajramūṣāntare kṣipet //
RAdhy, 1, 312.2 tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam //
RAdhy, 1, 314.2 teṣu vajrāṇi vinyasyāgniṣṭe sauvarṇake kṣipet //
RAdhy, 1, 315.2 suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet //
RAdhy, 1, 316.2 bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake //
RAdhy, 1, 318.2 kṣiptvā śrīkhaṇḍaśeṣārdhaṃ mūṣāmagniṣṭake kṣipet //
RAdhy, 1, 318.2 kṣiptvā śrīkhaṇḍaśeṣārdhaṃ mūṣāmagniṣṭake kṣipet //
RAdhy, 1, 321.1 sthālikāyāṃ kṣiped dugdhaṃ baddhvā śaithilyadātharam /
RAdhy, 1, 321.2 dāthare gandhakaṃ kṣiptvā lipetkaṇṭhaṃ mṛdā dṛḍham //
RAdhy, 1, 322.1 agniṣṭaṃ copari kṣiptvā jvālayed ghaṭikādvayam /
RAdhy, 1, 323.2 kṣiptvādho jvālayettāvadyāvattailopamo bhavet //
RAdhy, 1, 325.2 kṛtvā cātyujjvalaṃ tatra śuddhaṃ rasarantīṃ kṣipet //
RAdhy, 1, 326.1 saṃśuddhāṃ gandhakarantīṃ kṣiptvāṅgulyā pramardayet /
RAdhy, 1, 330.2 piḍyāṃ piṣṭasya kṣiptvaināṃ pīṭhīṃ kṛtvā ca golakam //
RAdhy, 1, 331.1 taṃ śarāvapuṭe kṣipet saṃdhikarpaṭamṛtsnayā /
RAdhy, 1, 335.2 kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet //
RAdhy, 1, 335.2 kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet //
RAdhy, 1, 337.2 kṣiptvaivātra hyubhe cūrṇe piṣṭvā caikātmatāṃ nayet //
RAdhy, 1, 338.1 kṣipetpañcamaṇān sthālyāṃ yasyāṃ matighaṭadvayam /
RAdhy, 1, 338.2 svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet //
RAdhy, 1, 339.2 tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake //
RAdhy, 1, 343.2 hemarājestato vallyā daśa kṣepyāḥ puṭe puṭe //
RAdhy, 1, 345.2 liptvā śrāvapuṭe kṣiptvā tatsaṃdhiṃ vastramṛtsnayā //
RAdhy, 1, 349.1 tāni śrāvapuṭe kṣiptvā tatsandhiṃ vastramṛtsnayā /
RAdhy, 1, 354.1 kṣipecca kaṅguṇītailaṃ yathā bruḍati pāradaḥ /
RAdhy, 1, 355.2 gālayitvānyamūṣāyāṃ vajramūṣāntare kṣipet //
RAdhy, 1, 357.2 gadyāṇaikapṛthak kṣepyo hema syāduttamaṃ pṛthak //
RAdhy, 1, 358.2 saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet //
RAdhy, 1, 368.2 karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu //
RAdhy, 1, 369.2 prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ //
RAdhy, 1, 371.2 piṇḍyāṃ piṣṭasya te ṣoṭaṃ kṣiptvā kāryo hi golakam //
RAdhy, 1, 372.1 taṃ sarāvapuṭe kṣiptvā sandhikarpaṭamṛtsnayā /
RAdhy, 1, 374.1 tanmadhye ṣoṭagadyāṇe kṣiptaṃ syātsvarṇamuttamam /
RAdhy, 1, 375.2 yāvanna syurdvidhā tāni dolāyantre kṣipettataḥ //
RAdhy, 1, 384.2 kṣiptvā chāgīvasāyāśca palikārdhe muhurmuhuḥ //
RAdhy, 1, 385.2 tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām //
RAdhy, 1, 390.1 kṣiptvā sthālīvasāyāśca palikārdhaṃ pratikṣaṇam /
RAdhy, 1, 390.2 saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet //
RAdhy, 1, 396.1 naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ kāṃjikaṃ lavaṇānvitam /
RAdhy, 1, 397.2 mīṇapūpādvayaṃ kṛtvā caikasyāṃ pīṭhikāṃ kṣipet //
RAdhy, 1, 399.1 gālayedvajramūṣāyāṃ veḍhanīṃ copari kṣipet /
RAdhy, 1, 401.1 tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam /
RAdhy, 1, 405.1 kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam /
RAdhy, 1, 405.1 kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam /
RAdhy, 1, 411.2 kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet //
RAdhy, 1, 414.2 kṣiptvā dugdhapālīmadhye pātavyaḥ sehulo muhuḥ //
RAdhy, 1, 415.1 koṣṭikāyāsave kṣepyo yāti so 'nyatrato yathā /
RAdhy, 1, 416.2 tattolayitvā caturthāṃśaṃ ṭaṃkaṇakṣārajaṃ kṣipet //
RAdhy, 1, 422.2 ghṛtatailādinā digdhā sthālikāyāṃ kṣipecca tam //
RAdhy, 1, 423.2 kaṇīnāṃ koṣṭhake kṣepyo rahāpyāhas trisaptakam //
RAdhy, 1, 427.2 kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam //
RAdhy, 1, 428.1 kṣipedbindumahorātraṃ muhurbhūnāgasatvajam /
RAdhy, 1, 430.2 jātavaktrasya sūtasya kṣepyā gadyāṇakā daśa //
RAdhy, 1, 431.1 drutitrayāntarekasyā gadyāṇāṃśca kṣipeddaśa /
RAdhy, 1, 432.1 tacca kāntāyasaṃ pātraṃ yantre vālukake kṣipet /
RAdhy, 1, 433.2 kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ //
RAdhy, 1, 436.2 tanmadhye ṣoṭagadyāṇe kṣipte rūpyaṃ bhaved dhruvam //
RAdhy, 1, 441.1 kṣipecchrīkhaṇḍamadhye ca gadyāṇaṃ vajrabhasmanaḥ /
RAdhy, 1, 442.2 gadyāṇaṃ cāṃdhamūṣāyāṃ kṣiped bhūnāgasatvajam //
RAdhy, 1, 443.1 hemapatrāṇi tatraiva kṣiptvā mūṣāṃ yadṛcchayā /
RAdhy, 1, 446.2 kṣiped bhūnāgajaṃ satvaṃ tanmadhye śuddhapāradam //
RAdhy, 1, 447.1 ṣaṭ gadyāṇāṃstato dadyādyaṃtre vālukake kṣipet /
RAdhy, 1, 448.1 naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam /
RAdhy, 1, 451.2 kṣiptvā khalve'pi sūtāntaḥ piṣṭvā piṣṭvā śanaiḥ śanaiḥ //
RAdhy, 1, 454.2 tanmadhye ṣoṭagadyāṇaṃ pratyekaṃ ca pṛthak kṣipet //
RAdhy, 1, 470.1 kāntalohamaye pātre madhunā ca guṭīṃ kṣipet /
RAdhy, 1, 472.1 naṣṭe naṣṭe muhuḥ kṣepyaṃ kramāt pañcāmṛtaṃ sadā /