Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 28.2 gacchann anyatra śuśrāva dhvaniṃ viprasya jalpataḥ //
BKŚS, 1, 40.2 adṛṣṭabhartṛvyasanaḥ pūrvam evāgamad divam //
BKŚS, 1, 64.1 tayos tu gatayoḥ keśān vāpayitvā savalkalaḥ /
BKŚS, 2, 33.1 evam āsevamānasya sārtavaṃ viṣayān gatāḥ /
BKŚS, 2, 64.2 pakṣāḥ sapta gatā yāvat tataḥ prāpsyati nigraham //
BKŚS, 2, 81.1 tiryagyonigataḥ kaścid adhyāstāṃ pārthivāsanam /
BKŚS, 2, 83.2 nipatyotpatya ca punaḥ siṃhāsanatalaṃ gataḥ //
BKŚS, 2, 89.1 yuṣmatsamakṣam ukto 'haṃ bhrātrā jyeṣṭhena gacchatā /
BKŚS, 2, 93.2 adhyāsita munivaraiḥ saha kāśyapena mandaspṛho 'sitagiriṃ tapase jagāma //
BKŚS, 3, 6.1 tatra saṃkṣiptam āsevya majjanādi rahogataḥ /
BKŚS, 3, 7.2 mandadharmārthacintasya divasāḥ katicid gatāḥ //
BKŚS, 3, 32.2 gatvā pakkaṇamadhyasthaṃ dadarśotpalahastakam //
BKŚS, 3, 43.2 sa prāsādagato 'paśyat pakṣaṇaṃ nirjanaṃgamam //
BKŚS, 3, 56.1 kiṃtv anicchāśamāḥ śāpāḥ prājñair abhimukhā gatāḥ /
BKŚS, 3, 60.1 sa kadācid ito dṛṣṭvā gatam utpalahastakam /
BKŚS, 3, 66.2 hiṃsitavyaḥ sadoṣo 'pi na antaḥpuragato nṛpaḥ //
BKŚS, 3, 79.1 sā tāv uvāca saṃbhrāntā gatvāsitagiriṃ laghu /
BKŚS, 3, 79.2 pālakaḥ śrāvyatāṃ sūnor vṛttāntam iti tau gatau //
BKŚS, 3, 81.1 atha kaṇṭhagataprāṇaṃ kāśyapaḥ samajīvayat /
BKŚS, 3, 87.1 so 'haṃ himavato gacchan nabhasā malayācalam /
BKŚS, 4, 7.1 śūro mayā hataḥ śatrur māṃ śūraḥ śaraṇaṃ gataḥ /
BKŚS, 4, 21.1 kadācid āsthānagataṃ nṛpaṃ vāṇijadārakau /
BKŚS, 4, 23.2 gatas tatraiva ca gataḥ so 'pi tātagatāṃ gatim //
BKŚS, 4, 23.2 gatas tatraiva ca gataḥ so 'pi tātagatāṃ gatim //
BKŚS, 4, 23.2 gatas tatraiva ca gataḥ so 'pi tātagatāṃ gatim //
BKŚS, 4, 27.1 tena gatvā gṛhaṃ tasyās tvayā vāṇijayoṣitaḥ /
BKŚS, 4, 45.2 samaṃ harṣaviṣādābhyāṃ mitrāmitrasamā gatāḥ //
BKŚS, 4, 47.1 iti putragatāṃ cintām upāsīnasya bhūpateḥ /
BKŚS, 4, 49.1 gataś ca dṛṣṭavāṃs tatra tatra tatra niveśitāḥ /
BKŚS, 4, 54.1 puṇyavanta ime bhūpāḥ putravanto divaṃ gatāḥ /
BKŚS, 4, 62.1 atha tatra kṣaṇaṃ sthitvā gatvā padmāvatīgṛham /
BKŚS, 4, 86.1 tasya tasyām aputrasya kāle mahati gacchati /
BKŚS, 4, 95.2 ulke piśācike gaccha śīghraṃ mama gṛhād iti //
BKŚS, 4, 97.1 araṇyāniṃ tato gatvā maraṇopāyakāṅkṣayā /
BKŚS, 4, 103.1 māsamātre gate 'paśyat svapnānte madhusūdanam /
BKŚS, 4, 122.1 iti kāle gate bhartā māṃ kadācid abhāṣata /
BKŚS, 5, 20.2 tvām āhvayati vitteśas tadāśāṃ gamyatām ataḥ //
BKŚS, 5, 39.2 krīḍāśakaṭikāṃ karṣann itaś cetaś ca gacchati //
BKŚS, 5, 54.2 bhaviṣyadviṣaye jñāne dṛḍhatāṃ niścayo gataḥ //
BKŚS, 5, 63.2 mamādyaikonapañcāśan maruto darśanaṃ gatāḥ //
BKŚS, 5, 96.2 agamad gaganaṃ vegāc chatānīkasya paśyataḥ //
BKŚS, 5, 100.1 āgaccha nanu pāvas tvāṃ tatrety ukte gatā satī /
BKŚS, 5, 110.1 gacchatsu divaseṣv evaṃ vasiṣṭhenaiṣa vāritaḥ /
BKŚS, 5, 115.2 na gantavyaṃ tvayā dūram etasmād āśramād iti //
BKŚS, 5, 117.2 dūram adyāśramād asmād gacchāmi diśam uttarām //
BKŚS, 5, 122.2 kiṃ te 'smābhir mahāsattva bhāṣitair gamyatām iti //
BKŚS, 5, 124.2 āgaccha prārthito mitra gṛhaṃ no gamyatām iti //
BKŚS, 5, 125.1 mayā tadanurodhena gacchāmīti pratiśrute /
BKŚS, 5, 134.1 te tu mām āhur uttiṣṭha gamyatāṃ svam idaṃ puram /
BKŚS, 5, 135.2 suhṛdo 'pi yadīcchā syād gacchet tāṃ nalinīm iti //
BKŚS, 5, 138.2 yena nāgakumārās te dṛṣṭigocaratāṃ gatāḥ //
BKŚS, 5, 139.1 idānīm api taiḥ sārdhaṃ gatvā bhogavatīṃ tvayā /
BKŚS, 5, 142.1 guror udayanaḥ śrutvā nāgalokaṃ gatas tataḥ /
BKŚS, 5, 142.2 gate bahutithe kāle vīṇāpāṇir upāgataḥ //
BKŚS, 5, 152.2 dārakas taruṇo jātaḥ kauśāmbīṃ gamyatām iti //
BKŚS, 5, 157.1 tair gatvā kathitaṃ rājñe deva devakumārakaḥ /
BKŚS, 5, 162.2 na gantavyaṃ na gantavyaṃ naiṣa svapno nivartyatām //
BKŚS, 5, 162.2 na gantavyaṃ na gantavyaṃ naiṣa svapno nivartyatām //
BKŚS, 5, 169.2 gacchāmo nāvatīryaiva svasti tubhyaṃ bhavatv iti //
BKŚS, 5, 170.2 asmatpāvanam ujjhitvā yatheṣṭaṃ gamyatām iti //
BKŚS, 5, 173.2 pravartitā nṛpatinā prasiddhim agamad bhuvi //
BKŚS, 5, 201.2 skandhāvāreṇa sārdhaṃ sa surāṣṭraviṣayaṃ gataḥ //
BKŚS, 5, 206.1 mayena ca pratijñāto gatvā pukvasako gṛhān /
BKŚS, 5, 224.1 iti śrutvā vanaṃ gatvā cittvā dārūṇi kānyapi /
BKŚS, 5, 227.1 evaṃ dineṣu gacchatsu vidrāṇa iva pukvasaḥ /
BKŚS, 5, 231.1 avaśyaṃ ca mayā tatra gantavyam anujīvinā /
BKŚS, 5, 234.2 dūtaiḥ sa pratidūtaiś ca saha vārāṇasīṃ gataḥ //
BKŚS, 5, 245.2 sutādoṣavipākaṃ ca paśyan rājakulaṃ gataḥ //
BKŚS, 5, 266.1 āmantraye 'haṃ bhavatīṃ gacchāmi svagṛhān prati /
BKŚS, 5, 281.2 vimānam idam āruhya yatheṣṭaṃ gamyatām iti //
BKŚS, 5, 282.2 nodyānam api gacchāmi kuto 'nālambanāṃ divam //
BKŚS, 5, 285.2 puṇyam ākāśam āviśya prākprācīm agamad diśam //
BKŚS, 5, 304.2 kanyāḥ sujātā diṅnāgair nānāsattvās tato gatāḥ //
BKŚS, 5, 324.1 prākārasya tataḥ khaṇḍam apanīya jagāma sā /
BKŚS, 6, 17.1 gacchatsu divaseṣv evam ekadā marubhūtikaḥ /
BKŚS, 6, 21.2 tarjanītarjitaḥ pitrā kumāravaṭakāṃ gataḥ //
BKŚS, 6, 26.2 āsthānasthamahīpālasamīpam agamat tataḥ //
BKŚS, 7, 24.2 yatra prasthāpyate bhartā gantavyaṃ tava nirvyatham //
BKŚS, 7, 36.2 unmattakaḥ sa saṃvṛtta ity avocad gatāgataḥ //
BKŚS, 7, 37.2 gatvā tapantakas tasya vikārān prekṣatām iti //
BKŚS, 7, 38.1 tatas tapantako gatvā punar āgatya coktavān /
BKŚS, 7, 48.2 kadācid divase 'nyasmin dvayos triṣu gateṣu ca //
BKŚS, 7, 50.2 balād ākṛṣya gatavān svayam ucchiṣṭamodakān //
BKŚS, 7, 52.2 labdhalabdhaṃ gacchati sma gṛhītvā kvāpi gomukhaḥ //
BKŚS, 7, 53.1 evaṃprāye ca vṛttānte kumāravaṭakaṃ gataḥ /
BKŚS, 7, 79.1 tenottiṣṭhata gacchāmo yātrām adbhutadarśanām /
BKŚS, 7, 81.1 punaś ca gomukhenoktaṃ yātrāṃ lokasya gacchataḥ /
BKŚS, 8, 2.2 kuṭumbiparivāro 'pi yatrāgacchad amaṇḍanaḥ //
BKŚS, 8, 3.1 iti saṃpaśyamāno 'ham apaśyaṃ hastinīgatam /
BKŚS, 8, 6.2 ayaṃ vaḥ samayo gantum ity athāham avātaram //
BKŚS, 8, 10.2 gaccha gaccheti bhūpalaḥ kṣiptapāṇir acodayat //
BKŚS, 8, 10.2 gaccha gaccheti bhūpalaḥ kṣiptapāṇir acodayat //
BKŚS, 8, 12.2 rājamārgam adhiṣṭhāya mandiraṃ gantum ārabhe //
BKŚS, 9, 19.2 tayā gatvāvatīrṇaḥ syāt kaścin nāgarako yadi //
BKŚS, 9, 32.1 sahāsmābhis tam uddeśaṃ gatvā dṛṣṭvā ca gomukhaḥ /
BKŚS, 9, 35.2 ayaṃ nāgarako yasmād atikramya na gacchati //
BKŚS, 9, 93.1 atha vāyupatho nāma rājā tena sahāgamam /
BKŚS, 10, 1.2 aśitvodāram āhāraṃ yātrāyai gantum ārabhe //
BKŚS, 10, 5.2 mandam mandaṃ ca naḥ sainyaṃ syandanaṃ parito 'gamat //
BKŚS, 10, 30.2 abhivādayituṃ devyau narendrāntaḥpuraṃ gataḥ //
BKŚS, 10, 54.1 tena vegavatā gacchann apaśyaṃ gajam agrataḥ /
BKŚS, 10, 160.2 gatvāryaduhitur mūlam āseve padmadevikām //
BKŚS, 10, 161.2 vṛttānto 'yam atas teṣāṃ mā gamat karṇagocaram //
BKŚS, 10, 164.1 athāparasmin divase gatvāryaduhitur gṛham /
BKŚS, 10, 171.1 tadāveditamārgeṇa gatvā pramadakānanam /
BKŚS, 10, 195.2 karoti sma sakhīmadhye rājāsthānagatāḥ kathāḥ //
BKŚS, 10, 198.1 tayoktam ananujñātaiḥ putri gantuṃ na labhyate /
BKŚS, 10, 199.1 tena mātar nivartasva labdhānujñā gamiṣyasi /
BKŚS, 10, 233.1 tataḥ saṃbhrāntayā gatvā mayāsyā mātur antikam /
BKŚS, 10, 243.1 svayam eva tato gatvā devī vijñāpitā mayā /
BKŚS, 10, 259.1 yat tat pravahaṇaṃ gacchat pathi yuṣmābhir īkṣitam /
BKŚS, 11, 7.2 raṅgaśeṣas tu niśceṣṭaḥ suṣuptāvasthāṃ gataḥ //
BKŚS, 11, 12.1 tenoktam icchayā gantum āgantuṃ vā na labhyate /
BKŚS, 11, 30.1 tenoktam āvayos tāvad veśamadhyena gacchatoḥ /
BKŚS, 11, 39.1 athavā tad gataṃ nāma svāmī kiṃ karaṇaṃ tvayā /
BKŚS, 11, 61.1 mayā kaliṅgasenāyai tayā gatvā rumaṇvate /
BKŚS, 11, 67.2 yad etad ghuṣyate loke tad etat tathyatāṃ gatam //
BKŚS, 11, 70.2 sukhaṃ supyāstam ity uktvā yathāsvaṃ sasuhṛdgataḥ //
BKŚS, 11, 74.2 aśarīrasya kasyāpi gato bhūtasya vaśyatām //
BKŚS, 11, 79.1 tārayiṣyāmi yamunām ahaṃ yātrāgataṃ janam /
BKŚS, 11, 80.1 mayoktaṃ gomukho gatvā yuṣmān vijñāpayiṣyati /
BKŚS, 11, 81.1 adha sakāmukagaṇaḥ śvo gantā gaṇikāgaṇaḥ /
BKŚS, 11, 81.2 tenaiva sahitā yūyaṃ gantāraḥ śanakair iti //
BKŚS, 11, 104.2 gatvā rājakulaṃ tasmād āgatyedam abhāṣata //
BKŚS, 11, 106.2 yācate sma prahīṇatvād gatvā gatvā mahīpatim //
BKŚS, 11, 106.2 yācate sma prahīṇatvād gatvā gatvā mahīpatim //
BKŚS, 12, 2.2 tato 'pi vandituṃ devyau narendrāntaḥpuraṃ gataḥ //
BKŚS, 12, 9.1 akasmāc ca kṣaṇaṃ nidrāṃ gacchāmaḥ pratibudhya ca /
BKŚS, 12, 47.2 kaṃcid abhyanayat kālam ekadāstaṃgate ravau //
BKŚS, 12, 56.2 amṛtāpi gatāśaṅkā bhartrā saha sameyuṣī //
BKŚS, 12, 68.2 tvaritaṃ gamyatāṃ yasmān nārtaḥ kālam udīkṣate //
BKŚS, 12, 69.1 paśyāmi sma tato gacchann aśokaśiśum agrataḥ /
BKŚS, 13, 11.2 kim artham api me cittaṃ gatam asvasthatām iti //
BKŚS, 13, 12.2 gamiṣyaty acirād eva cittaṃ te svasthatām iti //
BKŚS, 14, 30.2 āṣāḍhaṃ vāyumukteti sakhīparivṛtāgamat //
BKŚS, 14, 31.2 uttiṣṭhākāśamārgeṇa gacchāmo malayācalam //
BKŚS, 14, 33.1 tayoktaṃ nāsti me śaktir gantum ākāśavartmanā /
BKŚS, 14, 38.2 gatā vegavatīṃ draṣṭum āṣāḍhaṃ sasakhī sakhīm //
BKŚS, 14, 39.2 sapakṣā rājahaṃsīva gatā prati himācalam //
BKŚS, 14, 40.1 vegavatyapi sāsthānaṃ gatvā bhrātaram abravīt /
BKŚS, 14, 42.1 sā gatvā manyubhāreṇa sphurantīva tvarāvatī /
BKŚS, 14, 48.2 anugacchati gacchantam aṃśumantaṃ ca cakṣuṣā //
BKŚS, 14, 58.2 janarañjanamātraṃ hi gataṃ tad rājyanāṭakam //
BKŚS, 14, 62.1 tenoktam acirād eṣā labdhavidyā gamiṣyati /
BKŚS, 14, 65.2 hā sarpeṇāsmi daṣṭeti sākrandāgamad āśramam //
BKŚS, 14, 88.2 adhīrahṛdayāḥ prāyas trāsagamyā bhavādṛśāḥ //
BKŚS, 14, 114.1 gatvā cāgaccha doleva na sthātavyaṃ kvacic ciram /
BKŚS, 15, 8.2 vandato muditā gatvā senābhartre nyavedayan //
BKŚS, 15, 26.1 tapantakena yā prāptā tatra gatvā viḍambanā /
BKŚS, 15, 28.1 atha gatvā svam āvāsaṃ vāsāvāsaṃ praviśya ca /
BKŚS, 15, 35.1 gate tu nātisaṃkṣipte kāle caṭulasambhramaḥ /
BKŚS, 15, 50.2 rājarājagṛhāṇīva gatāḥ pitṛgṛhāṇi te //
BKŚS, 15, 52.2 tathaiteṣāṃ gatā rātrir mā sma gacchad yathā punaḥ //
BKŚS, 15, 52.2 tathaiteṣāṃ gatā rātrir mā sma gacchad yathā punaḥ //
BKŚS, 15, 73.1 śatruhaste gatasyāpi kṣatriyasya na śobhate /
BKŚS, 15, 110.1 tenoktaṃ svagṛhān gatvā kṛtvā dāraparigraham /
BKŚS, 15, 137.1 gatvā ca stokam adhvānaṃ gokhurālīṃ nirūpayan /
BKŚS, 15, 150.2 iti ceti ca nirdhārya smṛtyāmitagatiṃ gataḥ //
BKŚS, 16, 6.2 jātāśvāsamatir gacchan kṣaṇenāraṇyam atyajam //
BKŚS, 16, 7.2 apaśyaṃ dhūsaracchāyān gacchan dinakarodaye //
BKŚS, 16, 42.2 gṛhītacārusaṃcāraṃ campām abhimukho 'gamam //
BKŚS, 16, 60.1 atha hastaṃ vidhūyoktaṃ sūpakāreṇa gacchatā /
BKŚS, 16, 77.1 mayā tu jātatarṣeṇa pāne pariṇatiṃ gate /
BKŚS, 16, 87.2 ṣaṣṭhe ṣaṣṭhe gate māse sā tad gāyati gītakam //
BKŚS, 17, 7.1 īdṛśaḥ śiṣyatāṃ gatvā rājyalābho 'pi garhati /
BKŚS, 17, 25.2 kākatālīyam ity uktvā gata eva sadakṣiṇaḥ //
BKŚS, 17, 31.2 atha prasupta evāsmi nirāśe te ca jagmatuḥ //
BKŚS, 17, 42.2 prāvṛtya saśiraḥpādaṃ kāyaṃ nidrāṃ kilāgamam //
BKŚS, 17, 45.2 tad gandharvasamasyāyai yuṣmābhir api gamyatām //
BKŚS, 17, 46.2 yena vo rocate gantuṃ tena prasthīyatām iti //
BKŚS, 17, 47.1 mayoktaṃ gacchatu bhavān vāhanena yathāsukham /
BKŚS, 17, 47.2 ahaṃ tu pādacāreṇa gacchāmi śanakair iti //
BKŚS, 17, 109.2 saṃbhāvitatamas teṣāṃ gatvā vīṇām avādayat //
BKŚS, 17, 148.2 tathā ca dhṛṣṭam ādiṣṭā bālāśālīnatāṃ gatā //
BKŚS, 18, 2.1 atha gandharvadattāyāṃ gatāyāṃ vandituṃ gurūn /
BKŚS, 18, 17.1 bhavatāpi sadāreṇa tatra gatvā mayā saha /
BKŚS, 18, 29.1 athavā gacchatu bhavān yathāsukham ahaṃ punaḥ /
BKŚS, 18, 35.1 tatas tatsahito gatvā puropavanapadminīm /
BKŚS, 18, 54.2 rasite 'mṛtam apy asmin gacched virasatām iti //
BKŚS, 18, 58.1 atha gatvā tam uddeśam apaśyaṃ mādhavīgṛhe /
BKŚS, 18, 77.2 gatvā paśya suhṛdgoṣṭhīṃ madātiśayavihvalām //
BKŚS, 18, 79.1 gatvā tatas tad udyānaṃ gaṅgadattāvalambitaḥ /
BKŚS, 18, 92.1 atha gacchati sma ravir astabhūdharaṃ vasitadrumān adhi śakuntapaṅktayaḥ /
BKŚS, 18, 100.1 mayā tūktam idānīṃ me bālakālaś calo gataḥ /
BKŚS, 18, 102.1 adhunā gaṅgadattāyā bālatā lolatāṃ gatā /
BKŚS, 18, 102.2 mārgam āsevatāṃ sāpi mātṛmātāmahīgatam //
BKŚS, 18, 107.2 doṣam utprekṣamāṇo 'pi gata evāsmi tadgṛham //
BKŚS, 18, 113.1 avaśyaṃ ca madīyā śrīr gaṅgadattāṃ gamiṣyati /
BKŚS, 18, 119.1 tadīyāś ca madīyāś ca gataśokam avekṣya mām /
BKŚS, 18, 148.1 sa ca gatvā mayā dṛṣṭaḥ pratyabhijñāya māṃ cirāt /
BKŚS, 18, 155.2 agacchat kuṭikām ekāṃ saṃkārasthagitājirām //
BKŚS, 18, 157.1 pṛṣṭhato dattakasyāhaṃ gatas tat kuṭikāṅgaṇam /
BKŚS, 18, 172.1 tayoktaṃ mā gamaḥ putra tvāṃ sadāraṃ sadārakam /
BKŚS, 18, 184.2 agacchan kaṃcid adhvānam acetitapathaklamam //
BKŚS, 18, 191.2 sāyāhne prasthito grāmam agacchaṃ siddhakacchapam //
BKŚS, 18, 192.2 praṇipatyābravīd ehi svagṛhaṃ gamyatām iti //
BKŚS, 18, 204.2 na nayeyaṃ yadi svargaṃ gaccheyaṃ nirayaṃ tataḥ //
BKŚS, 18, 206.1 iti gatvāṭavīmadhye nadīṃ gambhīrakandarām /
BKŚS, 18, 211.1 tasya madhena gacchantaṃ māṃ pariṣvajya vṛddhikā /
BKŚS, 18, 212.2 vṛddhāṃ duḥkhitakām asvāṃ tyaktvā deśāntaraṃ gataḥ //
BKŚS, 18, 213.2 tat prayāgagatenāpi na pāpam apacīyate //
BKŚS, 18, 229.1 athavā gaccha mugdheti mām uktvā svayam eva saḥ /
BKŚS, 18, 245.1 atha sāṃyātrikaṃ kaṃcid gamiṣyantaṃ mahodadhim /
BKŚS, 18, 245.2 adṛṣṭaḥ kenacid gatvā vinayenābhyavādayam //
BKŚS, 18, 253.2 locanonmeṣamātrena yojanānāṃ śataṃ gatam //
BKŚS, 18, 268.1 yady eṣā rākṣasī tasmāt kva gataḥ syāṃ palāyitaḥ /
BKŚS, 18, 287.1 kiṃ kartavyaṃ kva gantavyaṃ kiṃ vṛttaṃ kiṃ nu vartate /
BKŚS, 18, 302.2 tasmād asmāt purāt ṣaṣṭhāt pañcamaṃ gamyatām iti //
BKŚS, 18, 318.2 madgupaṅktir ivāgacchad upanaukāruṇodaye //
BKŚS, 18, 326.1 gaccha sāgaradattasya tanayāṃ tac ca mauktikam /
BKŚS, 18, 337.1 tasmai kruddhas taraṃgāya mahāmoham ahaṃ gataḥ /
BKŚS, 18, 353.2 viśramya rajanīm atra prātar gantāsi tām iti //
BKŚS, 18, 360.2 guṇavān bhāgineyo 'sau gataḥ potena sāgaram //
BKŚS, 18, 365.1 tat te yadi sa dīrghāyur āyuṣmandarśanaṃ gataḥ /
BKŚS, 18, 367.2 sānudāsaḥ punaḥ potam āruhya gatavān iti //
BKŚS, 18, 429.1 tair gatvā saha potena kaṃcid adhvānam ambudheḥ /
BKŚS, 18, 437.2 kṣuraprakṣuritajyākaḥ kṣoṇīṃ śūra ivāgamat //
BKŚS, 18, 439.1 prātar mahāntam adhvānaṃ gatvāpaśyāma nimnagām /
BKŚS, 18, 441.1 mūḍhaiḥ spṛṣṭam idaṃ yair yais te te pāṣāṇatāṃ gatāḥ /
BKŚS, 18, 444.1 vāte mantharatāṃ yāte maskarāt tuṅgatāṃ gatāt /
BKŚS, 18, 445.2 sa tataḥ patito gacchec chailasthiraśarīratām //
BKŚS, 18, 501.1 atha kaṇṭhagataprāṇān asmān ādāya khaṃ khagāḥ /
BKŚS, 18, 508.1 tattaṭe kṣaṇam āsitvā niṣadya ca gataśramaḥ /
BKŚS, 18, 530.2 suprāpaṃ prājñasotsāhaiḥ suvarṇaṃ kva gamiṣyati //
BKŚS, 18, 539.1 ekā tu na gatā tāsām aṅkam āropya tāṃ muniḥ /
BKŚS, 18, 548.1 bharadvājam ato gatvā tvam ārādhaya sundari /
BKŚS, 18, 603.1 tādṛśīm īśvarām ambāṃ daridrakuṭikāgatām /
BKŚS, 18, 607.2 gatvā narendram adrākṣaṃ surendram iva bhāsvaram //
BKŚS, 18, 611.2 paṭhadbhiś ca tato viprair ātmīyam agamaṃ gṛham //
BKŚS, 18, 623.2 hṛdayād vyāvṛtād yena kvāpi priyatamā gatā //
BKŚS, 18, 633.2 asrāvitā mamāgacchad ambātrāsākulekṣaṇā //
BKŚS, 18, 662.1 tayā ca svīkṛtasvasya gacchato mātulālayam /
BKŚS, 18, 668.2 yavanastham agacchāma mātāmahagṛhaṃ tataḥ //
BKŚS, 18, 684.2 yasmai dattāsmi yuṣmābhis tam adrākṣaṃ vipadgatam //
BKŚS, 18, 698.2 susatkāraprayuktau tau yathāgatam agacchatām //
BKŚS, 19, 39.2 mātaṅgīṃ manasāgacchaṃ śarīreṇa mahāsaraḥ //
BKŚS, 19, 44.1 athavā mānuṣair eva yaḥ panthāḥ kāmibhir gataḥ /
BKŚS, 19, 46.1 paścāj janasamūhasya gacchantyāḥ pathi pāṃsavaḥ /
BKŚS, 19, 51.2 gacchantam iva nirvyājam āgacchantaṃ samaikṣata //
BKŚS, 19, 54.1 duḥkhena ca gṛhaṃ gatvā śūnyaḥ saṃmānya ca priyām /
BKŚS, 19, 68.1 gaccha praveśayety uktvā dvārapālaṃ manoharaḥ /
BKŚS, 19, 86.1 athāntardhiṃ gatā yakṣī mahāmohaṃ manoharaḥ /
BKŚS, 19, 87.2 alam ākulatāṃ gatvā sulabhā sukumārikā //
BKŚS, 19, 89.1 ekadā pitaraṃ draṣṭuṃ sa gataḥ sasuhṛdgaṇaḥ /
BKŚS, 19, 110.2 manaścakṣuḥśarīraiḥ saḥ śrīkuñjaṃ yugapad gataḥ //
BKŚS, 19, 113.2 saṃkalpacakṣuṣā paśyann agacchat sukumārikām //
BKŚS, 19, 125.1 bhavantaṃ ca parityajya gaccheyuḥ potavāhakāḥ /
BKŚS, 19, 127.2 adyārabhya gamiṣyāmi tavaivāhaṃ gṛhān iti //
BKŚS, 19, 128.1 sa tayā dhīrito gatvā potam udvignavāhakam /
BKŚS, 19, 131.1 mahādevam upāsīnā mṛtā gacchanti mānuṣāḥ /
BKŚS, 19, 131.2 sevamānā vayaṃ devaṃ devatām amṛtā gatāḥ //
BKŚS, 19, 135.2 gatvā dhyānaparāsthānaṃ mahīpālam atoṣayat //
BKŚS, 19, 136.2 mā vocad dārakaṃ kaścit kva gato 'bhūd bhavān iti //
BKŚS, 19, 152.2 svagṛhāya gamiṣyāmi tatra gacched bhavān iti //
BKŚS, 19, 152.2 svagṛhāya gamiṣyāmi tatra gacched bhavān iti //
BKŚS, 19, 163.1 adūraṃ cāntaraṃ gatvā bandistutiguṇānvayaḥ /
BKŚS, 19, 169.1 gaccha viśramya tāteti rājñoktaḥ prāviśat puram /
BKŚS, 19, 171.1 tenoktaṃ bakulāśokau gṛhān kuśalinau gatau /
BKŚS, 19, 176.1 anena ca prapañcena yadā kālo bahurgataḥ /
BKŚS, 19, 182.1 gataś ca kānanadvīpaṃ dṛṣṭavān asmi saṃcaran /
BKŚS, 19, 189.1 so 'haṃ svārthaparo yuṣmān apahartum ito gataḥ /
BKŚS, 19, 191.2 sevācārāpadeśena gataiva sukumārikā //
BKŚS, 19, 194.1 tena tau bakulāśokāv avipannau gṛhān gatau /
BKŚS, 19, 203.1 ananyagatasaṃkalpam evaṃ māṃ mā sma kalpayaḥ /
BKŚS, 20, 9.1 tataḥ prasthāpito gatvā pratyāgatya ca dattakaḥ /
BKŚS, 20, 37.2 kulaputraḥ sa tatra sma kiṃcit kālaṃ na gacchati //
BKŚS, 20, 41.1 apanītavitarkaś ca tair gataḥ stokam antaram /
BKŚS, 20, 69.1 mama tv āsīn na mām eṣa gataprāṇo jighāṃsati /
BKŚS, 20, 70.2 kṣīṇamāṃsakam adrākṣaṃ bālakaṃ gatajīvakam //
BKŚS, 20, 92.2 citānalālokahṛtāndhakāram agaccham ujjīvajanādhivāsam //
BKŚS, 20, 97.2 yātrāṃ yā gacchatā dṛṣṭā sā dṛṣṭā sthavirā mayā //
BKŚS, 20, 103.2 śmaśānam āgato 'smīti khedaṃ mā manaso gamaḥ //
BKŚS, 20, 109.2 sā dineṣu gamiṣyatsu vijñātā bhavatā svayam //
BKŚS, 20, 133.1 gacchatāpi sthireṇeva tena mānasaraṃhasā /
BKŚS, 20, 133.2 kham agacchann ivāgacchaṃ vahaneneva sāgaram //
BKŚS, 20, 133.2 kham agacchann ivāgacchaṃ vahaneneva sāgaram //
BKŚS, 20, 137.2 gacchāmi sma vimānāni paśyann āyānti yānti ca //
BKŚS, 20, 157.2 kimartham api cāhutā mātrājinavatī gatā //
BKŚS, 20, 160.1 kiraṇair indulekheva gataiva saha tair asau /
BKŚS, 20, 173.1 tenāpy āmantrya rājānaṃ svadeśāya gamiṣyatā /
BKŚS, 20, 179.2 vāyumuktamahādhyakṣaṃ saptaparṇapuraṃ gataḥ //
BKŚS, 20, 183.1 mām ādāya tataḥ pāṇau sā gatvāmbaravartmanā /
BKŚS, 20, 190.1 vāyumūlān mayā gatvā vanditāntaḥpurastriyā /
BKŚS, 20, 194.1 bherīṃ tāḍitavān eṣa gatvā vikacikaḥ sabhām /
BKŚS, 20, 202.2 utpatya nabhasā gacchann uccair āha sabhāsadaḥ //
BKŚS, 20, 229.2 anyatraiva gataḥ kvāpi diṅmohamuṣitasmṛtiḥ //
BKŚS, 20, 232.1 gatvā ca tvarayāpaśyaṃ yāṣṭīkaṃ pālam agrataḥ /
BKŚS, 20, 235.1 tenoktaṃ gokule rātriṃ gamayitvā gataśramaḥ /
BKŚS, 20, 236.1 gatvā tena sahāpaśyaṃ ghoṣam āsannagokulam /
BKŚS, 20, 263.1 deśāntaram abhipretam atra viśramya gamyatām /
BKŚS, 20, 269.2 gacchan puruṣam adrākṣaṃ grāmād āyāntam antike //
BKŚS, 20, 274.1 ekadā brāhmaṇaḥ pṛṣṭas tena brahmasabhāṃ gataḥ /
BKŚS, 20, 275.2 bhrātarau sa ca me jyeṣṭho yātrāyām anyato gataḥ //
BKŚS, 20, 280.2 ācāryā api vidyāsu tasyaiva chāttratāṃ gatāḥ //
BKŚS, 20, 297.1 sa cāvocan mahīpālam alaṃ gatvā viṣaṇṇatām /
BKŚS, 20, 311.2 iyaṃ matsahitāgatya gatā rājāvarodhanam //
BKŚS, 20, 313.2 sa mayā sahito gatvā devyau dūrād avandata //
BKŚS, 20, 321.2 sa ca gatvā mayā dṛṣṭas tiṣṭhann avaṭasaṃkaṭe //
BKŚS, 20, 326.1 atha dūreṇa māṃ jitvā vegād vegavatī gatā /
BKŚS, 20, 337.1 uktaś cāsmi tayā smitvā bhrātar gacchāva saṃprati /
BKŚS, 20, 363.2 gṛham asyāgaman mitram ākhur nagaragocaraḥ //
BKŚS, 20, 374.1 tvadīyena tu mitreṇa mitrāmitrā vipadgatāḥ /
BKŚS, 20, 385.1 sarvān āliṅgya sarvāṅgaiḥ śāvakān gatajīvakān /
BKŚS, 20, 413.1 tatrāciragate devaṃ senāpatir abhāṣata /
BKŚS, 20, 413.2 tantreṇa saha gacchantu campāṃ hariśikhādayaḥ //
BKŚS, 20, 438.1 kāntāsuhṛdguṇakathāśravaṇotsukasya ramyā vinidranayanasya gatā mamāsau /
BKŚS, 21, 23.1 gomukhas tu kṣaṇaṃ sthitvā mām avocad gataśramam /
BKŚS, 21, 25.1 gatvā ṣoḍaśaviṃśāni padāni sahasā sthitaḥ /
BKŚS, 21, 26.2 idam ādāya gacchāmi sthātuṃ nāsyeha yujyate //
BKŚS, 21, 30.1 athāciragate tasmin parivrāḍbrahmacāriṇau /
BKŚS, 21, 73.1 yātāyāṃ tu triyāmāyāṃ tam āmantrayituṃ gatam /
BKŚS, 21, 74.1 yadā tu divasārdhe 'pi gate chāttraḥ sa nāgataḥ /
BKŚS, 21, 74.2 taṃ gaveṣayituṃ bhikṣuḥ svayam eva tadā gataḥ //
BKŚS, 21, 83.1 iti tasmin kṛtādeśe gate svavivadhaṃ prati /
BKŚS, 21, 103.1 tato gataśramaṃ vṛddhā pṛcchati sma dṛḍhodyamam /
BKŚS, 21, 119.2 sūcīsūtragate daivāt tataḥ kaḥ kutra mokṣyate //
BKŚS, 21, 129.2 ity uktvā mantharālāpaḥ sadāro gata eva saḥ //
BKŚS, 21, 142.1 tena vārāṇasīṃ gatvā tīrthopāsanahetukam /
BKŚS, 22, 3.1 sāgaraṃ tena yātena muktapotena gacchatā /
BKŚS, 22, 8.1 gatvā ca kāñcanadvīpam upāntānantakāñcanau /
BKŚS, 22, 13.2 mahāmahiṣasārthābhyāṃ yathāsthānam agacchatām //
BKŚS, 22, 34.2 tasminn evaṃ gate kārye brūhi kiṃ kriyatām iti //
BKŚS, 22, 49.1 tan mām ujjayanīṃ yūyaṃ yadi gacchantam icchatha /
BKŚS, 22, 61.2 kālenaitāvatā teṣāṃ katamaḥ prakṣayaṃ gataḥ //
BKŚS, 22, 83.2 yuvayor adya sauhārdaṃ gataṃ kūṭasthanityatām //
BKŚS, 22, 84.1 tasmād āśutaraṃ gatvā tyaktanidrāśanādikām /
BKŚS, 22, 115.2 āmāśayagataṃ śūlaṃ bādhate guru mām iti //
BKŚS, 22, 117.2 tasya jāgradvadhūkasya kathamapy agaman niśā //
BKŚS, 22, 127.2 rahasyaṃ na bhinatty etat tāvan nyāyyam ito gatam //
BKŚS, 22, 150.2 naṭādiṣu ca nṛtyatsu sārkaṃ tad agamad dinam //
BKŚS, 22, 157.2 dārān āpadgatān muktvā prasthitaḥ kva bhavān iti //
BKŚS, 22, 206.2 guruvākyaṃ kṛtaṃ pūrvaṃ yad gataṃ gatam eva tat //
BKŚS, 22, 206.2 guruvākyaṃ kṛtaṃ pūrvaṃ yad gataṃ gatam eva tat //
BKŚS, 22, 208.1 evaṃ ca ciram āsitvā nabhomadhyagate ravau /
BKŚS, 22, 212.1 evamādi tam uktvāsau gatvā ca brāhmaṇīgṛham /
BKŚS, 22, 213.2 yajñaguptagṛhaṃ gatvā dinaśeṣam ayāpayat //
BKŚS, 22, 223.1 tena vārāṇasīṃ gantum aham icchāmi saṃprati /
BKŚS, 22, 235.1 atha vārāṇasīṃ gatvā yajñaguptāya sā dadau /
BKŚS, 22, 240.2 naimiṣaṃ jagmatus tasmād gaṅgādvāraṃ tataḥ kurūn //
BKŚS, 22, 243.1 tam ādāya gṛhān gaccha dṛṣṭādṛṣṭārthasādhanam /
BKŚS, 22, 245.1 aham apy adhunā gacchāmy avantinagarīṃ prati /
BKŚS, 22, 256.2 na hi gacchati pūrṇendau kalaṅko 'sya na gacchati //
BKŚS, 22, 256.2 na hi gacchati pūrṇendau kalaṅko 'sya na gacchati //
BKŚS, 22, 258.1 athāvantipurīṃ gatvā yajñaguptam uvāca sā /
BKŚS, 22, 262.1 evamādi tam uktvāsau gatvā siprāsarittaṭam /
BKŚS, 22, 267.2 tān atidrutayā gatyā jagāma ca jagāda ca //
BKŚS, 22, 274.2 āśīḥkalakalonnītam agacchad bhavanaṃ pituḥ //
BKŚS, 22, 293.2 sa gataḥ prathamaṃ tatra tenaiva grāhito bhavān //
BKŚS, 23, 1.1 ity ākhyāya kathitau ca mithaḥ pravrajitau gatau /
BKŚS, 23, 11.1 rājadvāraṃ tato gatvā yāciṣye kaṃcid āśrayam /
BKŚS, 23, 12.2 tad gatvā smṛtavān asmi pretādhipadhanādhipau //
BKŚS, 23, 21.2 māṃ muhuḥ paśyatā prītyā tenaiva sahito 'gamam //
BKŚS, 23, 43.2 tena madhyapramāṇatvād gaccha madhyasthatām iti //
BKŚS, 23, 78.1 athainam aham ādāya gatavān bhavadantikam /
BKŚS, 23, 88.2 prasārya sabhujān pādāñ jayety uktvā bhuvaṃ gatau //
BKŚS, 23, 91.2 snātau soṣṇīṣamūrdhānau mahānasam agacchatām //
BKŚS, 23, 98.1 sa gatvā sahitas tābhyāṃ cirāc cāgatya kevalaḥ /
BKŚS, 23, 117.2 gatasaṃśayaduḥkhatvāt sukhināṃ parameśvaraḥ //
BKŚS, 24, 8.2 eṣā pravrajitā bhadra kva gacchati gatair iti //
BKŚS, 24, 8.2 eṣā pravrajitā bhadra kva gacchati gatair iti //
BKŚS, 24, 43.2 sarasvatīva vittāḍhyād īśvarād durgataṃ gatā //
BKŚS, 24, 74.2 namaskṛtārhadvratacārisaṃghaḥ punarvasor veśma gatas tato 'ham //
BKŚS, 25, 15.1 śrūyatām ṛṣidattā me yatra netrapathaṃ gatā /
BKŚS, 25, 19.2 jijñāsye tāvad ity enām agacchaṃ draṣṭum anv aham //
BKŚS, 25, 41.2 kaṃ hi nāma na gacchanti kanyāpitror manorathāḥ //
BKŚS, 25, 43.2 unmūlitadṛḍhastambhamandirāvasthāṃ gatam //
BKŚS, 25, 51.2 sakalaḥ śramaṇāsaṃghaḥ śiṣyatām agaman mama //
BKŚS, 25, 80.1 ṛṣidattākṛtānujñās tāś ca pravrajitā gatāḥ /
BKŚS, 25, 99.2 prasthāpya prāk tadārhāṇi tāṃ didṛkṣus tato 'gamam //
BKŚS, 25, 107.2 sarāgaiva satī yā tvaṃ vītarāgagatiṃ gatā //
BKŚS, 26, 1.2 tām āmantrya svam āvāsam agacchaṃ sahagomukhaḥ //
BKŚS, 27, 5.2 rāhuṇeva tuṣārāṃśur agamad dhūmadhūmratām //
BKŚS, 27, 9.2 bhavantam icchati draṣṭum iṣṭaṃ ced gamyatām iti //
BKŚS, 27, 11.1 kiṃ gacchāni na gacchāni gacchataḥ kiṃ bhaved iti /
BKŚS, 27, 11.1 kiṃ gacchāni na gacchāni gacchataḥ kiṃ bhaved iti /
BKŚS, 27, 11.1 kiṃ gacchāni na gacchāni gacchataḥ kiṃ bhaved iti /
BKŚS, 27, 31.1 sa kṛtāśeṣasaṃskāraḥ śiśur gacchan kumāratām /
BKŚS, 27, 70.1 asty ahaṃ bhartsitaḥ kruddhair yuṣmābhiḥ svagṛhaṃ gataḥ /
BKŚS, 27, 104.2 mārayiṣyāmi tad gaccha vaivasvatapurīm iti //
BKŚS, 28, 14.2 tasyai dattvā ca tad dravyam agacchan kṛtavandanāḥ //
BKŚS, 28, 22.1 iti tasminn ahorātre gate kumudikādikāḥ /
BKŚS, 28, 34.2 kuṭumbijanayoṣeva gacchet paragṛhān iti //
BKŚS, 28, 40.1 tac ca rājakulād dṛṣṭvā gacchatpravahaṇaṃ tataḥ /
BKŚS, 28, 49.1 asty ahaṃ yuṣmadādeśād gatā kanyāvarodhanam /
BKŚS, 28, 61.1 atha tasyā mayā gatvā samīpaṃ vandanā kṛtā /
BKŚS, 28, 82.2 yuṣmatkathāprasaṅgena sārkaṃ gatam idaṃ dinam //
BKŚS, 28, 102.1 ataḥ śvas tatra gatvāhaṃ mādhavīsahakārayoḥ /
BKŚS, 28, 104.1 atha tasyai pratijñāya gacchatv evaṃ bhavatv iti /
BKŚS, 28, 105.2 bhagīrathayaśāḥ prāptā gacchatv aryasuteti mām //
BKŚS, 28, 111.2 kañcukyādicamūguptā nagaropavanaṃ gatā //