Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 34.1 agastyavacanāc caiva jagrāhaindraṃ śarāsanam /
Rām, Bā, 4, 3.2 agṛhṇītāṃ tataḥ pādau muniveṣau kuśīlavau //
Rām, Bā, 7, 14.1 gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ /
Rām, Bā, 9, 19.2 gṛhāṇa prati bhadraṃ te bhakṣayasva ca māciram //
Rām, Bā, 15, 17.2 prajākaraṃ gṛhāṇa tvaṃ dhanyam ārogyavardhanam //
Rām, Bā, 16, 15.2 nabhastalaṃ viśeyuś ca gṛhṇīyur api toyadān //
Rām, Bā, 16, 16.1 gṛhṇīyur api mātaṃgān mattān pravrajato vane /
Rām, Bā, 21, 10.1 gṛhāṇa vatsa salilaṃ mā bhūt kālasya paryayaḥ /
Rām, Bā, 21, 10.2 mantragrāmaṃ gṛhāṇa tvaṃ balām atibalāṃ tathā //
Rām, Bā, 26, 20.2 gṛhāṇa paramodārān kṣipram eva nṛpātmaja //
Rām, Bā, 27, 2.1 gṛhītāstro 'smi bhagavan durādharṣaḥ surair api /
Rām, Bā, 32, 22.1 yathākramaṃ tataḥ pāṇiṃ jagrāha raghunandana /
Rām, Bā, 36, 28.2 ṣaṇṇāṃ ṣaḍānano bhūtvā jagrāha stanajaṃ payaḥ //
Rām, Bā, 36, 29.1 gṛhītvā kṣīram ekāhnā sukumāravapus tadā /
Rām, Bā, 37, 13.2 putraṃ vaṃśakaraṃ rāma jagrāha nṛpasaṃnidhau //
Rām, Bā, 37, 14.2 mahotsāhān kīrtimato jagrāha sumatiḥ sutān //
Rām, Bā, 37, 20.2 bālān gṛhītvā tu jale sarayvā raghunandana /
Rām, Bā, 40, 3.2 teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam //
Rām, Bā, 44, 22.1 diteḥ putrā na tāṃ rāma jagṛhur varuṇātmajām /
Rām, Bā, 44, 22.2 adites tu sutā vīra jagṛhus tām aninditām //
Rām, Bā, 48, 6.2 meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata //
Rām, Bā, 48, 17.1 rāghavau tu tatas tasyāḥ pādau jagṛhatus tadā /
Rām, Bā, 60, 21.2 gṛhītvā paramaprīto jagāma raghunandana //
Rām, Bā, 61, 1.1 śunaḥśepaṃ naraśreṣṭha gṛhītvā tu mahāyaśāḥ /
Rām, Bā, 61, 20.1 śunaḥśepo gṛhītvā te dve gāthe susamāhitaḥ /
Rām, Bā, 66, 15.2 līlayā sa dhanur madhye jagrāha vacanān muneḥ //
Rām, Bā, 71, 11.2 pāṇīn gṛhṇantu catvāro rājaputrā mahābalāḥ //
Rām, Bā, 72, 17.3 pratīccha caināṃ bhadraṃ te pāṇiṃ gṛhṇīṣva pāṇinā //
Rām, Bā, 72, 18.2 pratīccha pāṇiṃ gṛhṇīṣva mā bhūt kālasya paryayaḥ //
Rām, Bā, 72, 19.2 gṛhāṇa pāṇiṃ māṇḍavyāḥ pāṇinā raghunandana //
Rām, Bā, 72, 20.2 śrutakīrtyā mahābāho pāṇiṃ gṛhṇīṣva pāṇinā //
Rām, Bā, 74, 2.2 tac chrutvāham anuprāpto dhanur gṛhyāparaṃ śubham //
Rām, Bā, 74, 27.2 kṣatradharmaṃ puraskṛtya gṛhṇīṣva dhanuruttamam //
Rām, Bā, 76, 9.2 kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ //
Rām, Ay, 3, 17.2 gṛhyāñjalau samākṛṣya sasvaje priyam ātmajam //
Rām, Ay, 9, 14.2 gṛhṇīyām iti tat tena tathety uktaṃ mahātmanā /
Rām, Ay, 10, 41.1 sa bhūmipālo vilapann anāthavat striyā gṛhīto hṛdaye 'timātrayā /
Rām, Ay, 28, 15.2 ikṣvākugurum āmantrya jagrāhāyudham uttamam //
Rām, Ay, 30, 2.1 tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe /
Rām, Ay, 32, 15.1 asamañjo gṛhītvā tu krīḍitaḥ pathi dārakān /
Rām, Ay, 33, 8.2 tāpasāc chādane caiva jagrāha pitur agrataḥ //
Rām, Ay, 35, 3.2 atha mātuḥ sumitrāyā jagrāha caraṇau punaḥ //
Rām, Ay, 37, 8.1 agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat /
Rām, Ay, 64, 2.2 rājñaḥ pādau gṛhītvā tu tam ūcur bharataṃ vacaḥ //
Rām, Ay, 66, 3.2 bharataḥ prekṣya jagrāha jananyāś caraṇau śubhau //
Rām, Ay, 66, 13.1 pitur grahīṣye caraṇau taṃ mamākhyāhi pṛcchataḥ /
Rām, Ay, 66, 27.2 tasya pādau grahīṣyāmi sa hīdānīṃ gatir mama //
Rām, Ay, 72, 7.2 gṛhītvākaruṇāṃ kubjāṃ śatrughnāya nyavedayat //
Rām, Ay, 72, 11.2 gṛhītā balavat kubjā sā tadgṛham anādayat //
Rām, Ay, 72, 18.1 sa balī balavat krodhād gṛhītvā puruṣarṣabhaḥ /
Rām, Ay, 73, 5.1 rājyaṃ gṛhāṇa bharata pitṛpaitāmahaṃ mahat /
Rām, Ay, 76, 26.2 rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ //
Rām, Ay, 78, 9.1 ity uktvopāyanaṃ gṛhya matsyamāṃsamadhūni ca /
Rām, Ay, 85, 42.1 yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate /
Rām, Ay, 86, 15.2 kausalyā tatra jagrāha karābhyāṃ caraṇau muneḥ //
Rām, Ay, 86, 16.2 kaikeyī tasya jagrāha caraṇau savyapatrapā //
Rām, Ay, 90, 16.1 gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe /
Rām, Ay, 94, 48.1 gṛhītaś caiva pṛṣṭaś ca kāle dṛṣṭaḥ sakāraṇaḥ /
Rām, Ay, 96, 15.1 tāsāṃ rāmaḥ samutthāya jagrāha caraṇāñ śubhān /
Rām, Ay, 96, 24.2 pādāv āsādya jagrāha vasiṣṭhasya sa rāghavaḥ //
Rām, Ay, 97, 14.2 rāmasya śirasā pādau jagrāha bharataḥ punaḥ //
Rām, Ay, 102, 29.2 tad gṛhāṇa svakaṃ rājyam avekṣasva jagan nṛpa //
Rām, Ay, 104, 5.2 grāhyaṃ rāmasya vākyaṃ te pitaraṃ yady avekṣase //
Rām, Ay, 104, 25.1 taṃ mātaro bāṣpagṛhītakaṇṭhyo duḥkhena nāmantrayituṃ hi śekuḥ /
Rām, Ay, 105, 14.2 ayodhyām eva gacchāmi gṛhītvā pāduke śubhe //
Rām, Ār, 4, 9.2 gṛhīte vananārībhyāṃ dhūyamāne ca mūrdhani //
Rām, Ār, 8, 20.2 na kathaṃcana sā kāryā gṛhītadhanuṣā tvayā //
Rām, Ār, 11, 21.2 jagrāha paramaprītas tasya pādau paraṃtapaḥ //
Rām, Ār, 12, 25.1 gṛhītacāpau tu narādhipātmajau viṣaktatūṇī samareṣv akātarau /
Rām, Ār, 14, 9.2 hastau gṛhītvā hastena rāmaḥ saumitrim abravīt //
Rām, Ār, 19, 18.2 jagrāha paramakruddhaś caturdaśa śilāśitān //
Rām, Ār, 19, 19.1 gṛhītvā dhanur āyamya lakṣyān uddiśya rākṣasān /
Rām, Ār, 21, 21.2 gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ //
Rām, Ār, 22, 11.2 jagrāha sūryaṃ svarbhānur aparvaṇi mahāgrahaḥ //
Rām, Ār, 23, 11.1 tasmād gṛhītvā vaidehīṃ śarapāṇir dhanurdharaḥ /
Rām, Ār, 25, 4.2 jagrāha giriśṛṅgābhaṃ parighaṃ romaharṣaṇam //
Rām, Ār, 25, 12.2 sthūlākṣaḥ paṭṭiśaṃ gṛhya pramāthī ca paraśvadham //
Rām, Ār, 29, 24.2 kharasya rāmo jagrāha brahmadaṇḍam ivāparam //
Rām, Ār, 34, 18.2 gṛhyatām iti bhartāraṃ lakṣmaṇaṃ cābhidhāsyati //
Rām, Ār, 39, 20.2 paretakalpā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Ār, 40, 10.2 haste gṛhītvā mārīcaṃ rāvaṇo vākyam abravīt //
Rām, Ār, 41, 45.2 aham enaṃ vadhiṣyāmi grahīṣyāmy athavā mṛgam //
Rām, Ār, 47, 15.2 jagrāha rāvaṇaḥ sītāṃ budhaḥ khe rohiṇīm iva //
Rām, Ār, 47, 20.1 sā gṛhītāticukrośa rāvaṇena yaśasvinī /
Rām, Ār, 49, 8.1 atha krodhād daśagrīvo jagrāha daśamārgaṇān /
Rām, Ār, 49, 17.2 utpapāta punar hṛṣṭo maithilīṃ gṛhya rāvaṇaḥ //
Rām, Ār, 49, 22.2 vadhāya baḍiśaṃ gṛhya sāmiṣaṃ jalajo yathā //
Rām, Ār, 49, 29.1 taṃ gṛhītvā nakhais tīkṣṇair virarāda samantataḥ /
Rām, Ār, 50, 8.2 jīvitāntāya keśeṣu jagrāhāntakasaṃnibhaḥ //
Rām, Ār, 52, 5.2 jagāma rudatīṃ gṛhya maithilīṃ rākṣaseśvaraḥ //
Rām, Ār, 53, 24.2 dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām //
Rām, Ār, 55, 15.1 gṛhītvā ca karaṃ savyaṃ lakṣmaṇaṃ raghunandanaḥ /
Rām, Ār, 64, 13.2 jhaṣavad baḍiśaṃ gṛhya kṣipram eva vinaśyati //
Rām, Ār, 65, 4.1 vyatikramya tu vegena gṛhītvā dakṣiṇāṃ diśam /
Rām, Ār, 65, 19.2 karābhyāṃ vividhān gṛhya ṛkṣān pakṣigaṇān mṛgān //
Rām, Ār, 65, 22.2 jagrāha sahitāv eva rāghavau pīḍayan balāt //
Rām, Ār, 70, 1.2 ātasthatur diśaṃ gṛhya pratīcīṃ nṛvarātmajau //
Rām, Ār, 70, 6.2 pādau jagrāha rāmasya lakṣmaṇasya ca dhīmataḥ //
Rām, Ki, 5, 12.2 gṛhyatāṃ pāṇinā pāṇir maryādā badhyatāṃ dhruvā //
Rām, Ki, 6, 10.1 tāny asmābhir gṛhītāni nihitāni ca rāghava /
Rām, Ki, 6, 13.1 uttarīyaṃ gṛhītvā tu śubhāny ābharaṇāni ca /
Rām, Ki, 6, 14.1 tato gṛhītvā tadvāsaḥ śubhāny ābharaṇāni ca /
Rām, Ki, 11, 33.2 gṛhyatām udayaḥ svairaṃ kāmabhogeṣu vānara //
Rām, Ki, 11, 38.1 viṣāṇayor gṛhītvā taṃ dundubhiṃ girisaṃnibham /
Rām, Ki, 12, 1.2 pratyayārthaṃ mahātejā rāmo jagrāha kārmukam //
Rām, Ki, 12, 2.1 sa gṛhītvā dhanur ghoraṃ śaram ekaṃ ca mānadaḥ /
Rām, Ki, 13, 2.2 śarāṃś cādityasaṃkāśān gṛhītvā raṇasādhakān //
Rām, Ki, 18, 34.2 praticchannāś ca dṛśyāś ca gṛhṇanti subahūn mṛgān /
Rām, Ki, 22, 18.2 jagrāha so 'bhyanujñāto mālāṃ tāṃ caiva kāñcanīm //
Rām, Ki, 23, 24.1 evam uktaḥ samutthāya jagrāha caraṇau pituḥ /
Rām, Ki, 30, 7.1 nedam adya tvayā grāhyaṃ sādhuvṛttena lakṣmaṇa /
Rām, Ki, 30, 18.2 jagṛhuḥ kuñjaraprakhyā vānarāḥ parvatāntare //
Rām, Ki, 30, 19.1 tān gṛhītapraharaṇān harīn dṛṣṭvā tu lakṣmaṇaḥ /
Rām, Ki, 36, 31.2 auṣadhāni ca divyāni jagṛhur hariyūthapāḥ //
Rām, Ki, 36, 35.1 te gṛhītvauṣadhīḥ sarvāḥ phalaṃ mūlaṃ ca vānarāḥ /
Rām, Ki, 39, 32.1 tatrāsurā mahākāyāś chāyāṃ gṛhṇanti nityaśaḥ /
Rām, Ki, 43, 14.1 sa tad gṛhya hariśreṣṭhaḥ sthāpya mūrdhni kṛtāñjaliḥ /
Rām, Ki, 50, 14.2 vikramyaivāśaniṃ gṛhya jaghāneśaḥ puraṃdaraḥ //
Rām, Ki, 51, 14.1 tato gāḍhaṃ nipatitā gṛhya hastau parasparam /
Rām, Ki, 54, 5.1 satyāt pāṇigṛhītaś ca kṛtakarmā mahāyaśāḥ /
Rām, Ki, 59, 20.2 mānuṣaṃ rūpam āsthāya gṛhṇītāṃ caraṇau mama //
Rām, Su, 1, 115.1 śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama /
Rām, Su, 13, 45.1 idaṃ ciragṛhītatvād vasanaṃ kliṣṭavattaram /
Rām, Su, 16, 11.1 dīpikāḥ kāñcanīḥ kāścij jagṛhustatra yoṣitaḥ /
Rām, Su, 16, 12.2 maṇḍalāgrān asīṃścaiva gṛhyānyāḥ pṛṣṭhato yayuḥ //
Rām, Su, 16, 13.2 dakṣiṇā dakṣiṇenaiva tadā jagrāha pāṇinā //
Rām, Su, 16, 14.2 sauvarṇadaṇḍam aparā gṛhītvā pṛṣṭhato yayau //
Rām, Su, 21, 19.2 gṛhāṇa susmite vākyam anyathā na bhaviṣyasi //
Rām, Su, 25, 25.2 raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade //
Rām, Su, 26, 17.1 śokābhitaptā bahudhā vicintya sītātha veṇyudgrathanaṃ gṛhītvā /
Rām, Su, 26, 19.1 upasthitā sā mṛdusarvagātrī śākhāṃ gṛhītvātha nagasya tasya /
Rām, Su, 28, 29.1 māṃ vā gṛhṇīyur āplutya bahavaḥ śīghrakāriṇaḥ /
Rām, Su, 28, 32.1 viśaste vā gṛhīte vā rakṣobhir mayi saṃyuge /
Rām, Su, 34, 3.1 gṛhītvā prekṣamāṇā sā bhartuḥ karavibhūṣaṇam /
Rām, Su, 35, 54.2 patitāṃ ca gṛhītvā māṃ nayeyuḥ pāparākṣasāḥ //
Rām, Su, 35, 64.2 mām ito gṛhya gaccheta tat tasya sadṛśaṃ bhavet //
Rām, Su, 36, 26.1 sa darbhasaṃstarād gṛhya brahmaṇo 'streṇa yojayaḥ /
Rām, Su, 38, 19.1 sa taṃ maṇivaraṃ gṛhya śrīmān plavagasattamaḥ /
Rām, Su, 41, 11.2 gṛhītvā vividhān astrān prāsān khaḍgān paraśvadhān /
Rām, Su, 42, 14.2 tam eva parighaṃ gṛhya bhrāmayāmāsa vegitaḥ //
Rām, Su, 45, 34.2 sametya taṃ mārutavegavikramaḥ krameṇa jagrāha ca pādayor dṛḍham //
Rām, Su, 45, 35.1 sa taṃ samāvidhya sahasraśaḥ kapir mahoragaṃ gṛhya ivāṇḍajeśvaraḥ /
Rām, Su, 46, 42.2 rākṣasendreṇa saṃvādastasmād gṛhṇantu māṃ pare //
Rām, Su, 49, 21.2 gṛhya yāṃ nābhijānāsi pañcāsyām iva pannagīm //
Rām, Su, 51, 38.1 sa taṃ gṛhya mahābāhuḥ kālāyasapariṣkṛtam /
Rām, Su, 55, 16.1 te prītāḥ pādapāgreṣu gṛhya śākhāḥ supuṣpitāḥ /
Rām, Su, 55, 25.1 niṣasāda ca hastena gṛhītvā vālinaḥ sutam /
Rām, Su, 56, 106.2 sahasā khaṃ samutkrāntaṃ pādayośca gṛhītavān /
Rām, Su, 56, 111.1 rāvaṇasya samīpaṃ ca gṛhītvā mām upānayan /
Rām, Su, 56, 134.1 āyasaṃ parighaṃ gṛhya tāni rakṣāṃsyasūdayam /
Rām, Su, 58, 20.2 kim anyad atra kartavyaṃ gṛhītvā yāma jānakīm //
Rām, Su, 59, 1.1 tato jāmbavato vākyam agṛhṇanta vanaukasaḥ /
Rām, Su, 60, 10.1 apare vṛkṣamūleṣu śākhāṃ gṛhya vyavasthitaḥ /
Rām, Su, 60, 20.2 gṛhītvābhyāgaman kruddhā yatra te kapikuñjarāḥ //
Rām, Su, 65, 12.1 sa darbhaṃ saṃstarād gṛhya brahmāstreṇa nyayojayaḥ /
Rām, Yu, 2, 16.2 gṛhītadhanuṣo yaste tiṣṭhed abhimukho raṇe //
Rām, Yu, 4, 47.2 kāle kālagṛhītānāṃ nakṣatraṃ grahapīḍitam //
Rām, Yu, 9, 7.1 tān gṛhītāyudhān sarvān vārayitvā vibhīṣaṇaḥ /
Rām, Yu, 10, 15.2 na gṛhṇantyakṛtātmānaḥ kālasya vaśam āgatāḥ //
Rām, Yu, 10, 21.2 parītakālā hi gatāyuṣo narā hitaṃ na gṛhṇanti suhṛdbhir īritam //
Rām, Yu, 16, 13.2 ācacakṣe 'tha rāmāya gṛhītvā śukasāraṇau /
Rām, Yu, 16, 23.1 vibhīṣaṇagṛhītau tu vadhārhau rākṣaseśvara /
Rām, Yu, 20, 7.2 sāraṃ yad rājaśāstrāṇām anujīvyaṃ na gṛhyate //
Rām, Yu, 20, 8.1 gṛhīto vā na vijñāto bhāro jñānasya vohyate /
Rām, Yu, 21, 7.2 balād gṛhīto bahubhir bahudhāsmi vidāritaḥ //
Rām, Yu, 22, 8.1 śiro māyāmayaṃ gṛhya rāghavasya niśācara /
Rām, Yu, 22, 37.1 vidyujjihvastato gṛhya śirastat saśarāsanam /
Rām, Yu, 23, 21.1 saṃśrutaṃ gṛhṇatā pāṇiṃ cariṣyāmīti yat tvayā /
Rām, Yu, 25, 13.2 gṛhya śatror abhiprāyam upāvṛttāṃ ca paśya mām //
Rām, Yu, 31, 19.2 jagṛhuḥ kuñjaraprakhyā vānarāḥ paravāraṇāḥ //
Rām, Yu, 31, 29.1 aṅgado dakṣiṇadvāraṃ jagrāha sumahābalaḥ /
Rām, Yu, 31, 35.2 gṛhītvā drumaśailāgrān hṛṣṭā yuddhāya tasthire //
Rām, Yu, 31, 72.2 gṛhyatām eṣa durmedhā vadhyatām iti cāsakṛt //
Rām, Yu, 31, 73.2 jagṛhustaṃ tato ghorāścatvāro rajanīcarāḥ //
Rām, Yu, 33, 38.2 śilāṃ sumahatīṃ gṛhya niśācaram abhidravat //
Rām, Yu, 40, 24.2 gaccha tvaṃ bhrātarau gṛhya kiṣkindhāṃ rāmalakṣmaṇau //
Rām, Yu, 42, 7.2 jagṛhuste drumāṃstatra śilāśca hariyūthapāḥ //
Rām, Yu, 44, 16.1 taṃ gṛhītvā mahāśailaṃ pāṇinaikena mārutiḥ /
Rām, Yu, 44, 21.1 taṃ gṛhītvā mahāskandhaṃ so 'śvakarṇaṃ mahādyutiḥ /
Rām, Yu, 45, 22.1 srajaśca vividhākārā jagṛhustvabhimantritāḥ /
Rām, Yu, 46, 5.1 jagṛhuḥ pādapāṃścāpi puṣpitān vānararṣabhāḥ /
Rām, Yu, 46, 43.2 tataḥ samprekṣya jagrāha mahāvego mahāśilām //
Rām, Yu, 47, 37.1 sa taṃ gṛhītvānilatulyavegaṃ savisphuliṅgajvalanaprakāśam /
Rām, Yu, 47, 81.1 āgneyenātha saṃyuktaṃ gṛhītvā rāvaṇaḥ śaram /
Rām, Yu, 47, 101.2 jagrāha śaktiṃ samudagraśaktiḥ svayambhudattāṃ yudhi devaśatruḥ //
Rām, Yu, 47, 114.2 ādade niśitān bāṇāñ jagrāha ca mahad dhanuḥ //
Rām, Yu, 48, 32.2 tato bhuśuṇḍīmusalāni sarve rakṣogaṇāste jagṛhur gadāśca //
Rām, Yu, 49, 36.2 śailaśṛṅgāṇi śailābhā gṛhītvā dvāram abhyayuḥ //
Rām, Yu, 52, 26.2 tava pādau grahīṣyāmastvaṃ naḥ kāmaṃ prapūraya //
Rām, Yu, 55, 54.2 kumbhakarṇena sugrīvaṃ gṛhītaṃ cāpi vānaram //
Rām, Yu, 55, 55.2 evaṃ gṛhīte sugrīve kiṃ kartavyaṃ mayā bhavet //
Rām, Yu, 55, 58.2 gṛhīto 'yaṃ yadi bhavet tridaśaiḥ sāsuroragaiḥ //
Rām, Yu, 55, 66.1 evaṃ gṛhītena kathaṃ nu nāma śakyaṃ mayā saṃprati kartum adya /
Rām, Yu, 56, 16.2 yad ajñānānmayā tasya na gṛhītaṃ mahātmanaḥ //
Rām, Yu, 57, 29.1 gṛhītvā prāsam ulkābhaṃ virarāja narāntakaḥ /
Rām, Yu, 57, 74.2 gṛhītaprāsam āyāntaṃ hayapṛṣṭhe pratiṣṭhitam //
Rām, Yu, 58, 32.2 gṛhītvā hariśārdūlo babhañja ca nanāda ca //
Rām, Yu, 58, 44.2 jagrāhārciṣmatīṃ cāpi gadāṃ sarvāyasīṃ śubhām //
Rām, Yu, 58, 52.1 tāṃ gṛhītvā gadāṃ bhīmām āvidhya ca punaḥ punaḥ /
Rām, Yu, 59, 45.2 amṛṣyamāṇaśca samutpapāta jagrāha cāpaṃ ca tataḥ smayitvā //
Rām, Yu, 59, 79.2 cukopa tridaśendrārir jagrāha niśitaṃ śaram //
Rām, Yu, 59, 82.2 jagrāha ca śaraṃ tīkṣṇam astreṇāpi samādadhe //
Rām, Yu, 60, 23.2 chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ //
Rām, Yu, 61, 24.2 gṛhya jāmbavataḥ pādau hanūmānmārutātmajaḥ //
Rām, Yu, 61, 34.1 tāḥ sarvā hanuman gṛhya kṣipram āgantum arhasi /
Rām, Yu, 62, 3.2 laṅkām abhyutpatantvāśu gṛhyolkāḥ plavagarṣabhāḥ //
Rām, Yu, 62, 26.2 asaṃbhrāntau jagṛhatustāvubhau dhanuṣī vare //
Rām, Yu, 66, 29.2 atiṣṭhad vasudhāṃ rakṣaḥ śūlaṃ jagrāha pāṇinā /
Rām, Yu, 67, 7.2 chāgasya sarvakṛṣṇasya galaṃ jagrāha jīvataḥ //
Rām, Yu, 68, 16.1 gṛhītamūrdhajāṃ dṛṣṭvā hanūmān dainyam āgataḥ /
Rām, Yu, 69, 5.2 śailaśṛṅgān drumāṃścaiva jagṛhur hṛṣṭamānasāḥ //
Rām, Yu, 72, 22.2 jagrāha kārmukaṃ śreṣṭham anyad bhīmaparākramaḥ //
Rām, Yu, 85, 14.2 gadāṃ jagrāha saṃkruddho rākṣaso 'tha mahodaraḥ //
Rām, Yu, 85, 17.1 tato jagrāha tejasvī sugrīvo vasudhātalāt /
Rām, Yu, 85, 23.2 jagrāha vānaraśreṣṭhaḥ sugrīvo vegavattaraḥ //
Rām, Yu, 86, 6.1 āyasaṃ parighaṃ gṛhya sūryaraśmisamaprabham /
Rām, Yu, 86, 12.2 jagrāha parighaṃ ghoram aṅgadaḥ krodhamūrchitaḥ //
Rām, Yu, 86, 17.2 kareṇaikena jagrāha sumahāntaṃ paraśvadham //
Rām, Yu, 87, 11.2 samīkṣya rāghavo hṛṣṭo madhye jagrāha kārmukam //
Rām, Yu, 87, 20.2 dṛṣṭvaivāpatitāḥ śīghraṃ bhallāñ jagrāha satvaram //
Rām, Yu, 88, 13.2 lakṣmaṇaḥ sāyakān sapta jagrāha paravīrahā //
Rām, Yu, 88, 22.2 jagrāha vipulāṃ śaktiṃ dīpyamānāṃ svatejasā //
Rām, Yu, 89, 18.2 idam eva gamiṣyāmi gṛhītvā śikharaṃ gireḥ //
Rām, Yu, 89, 19.1 agṛhya yadi gacchāmi viśalyakaraṇīm aham /
Rām, Yu, 89, 20.2 utpapāta gṛhītvā tu hanūmāñśikharaṃ gireḥ //
Rām, Yu, 89, 22.2 suṣeṇo vānaraśreṣṭho jagrāhotpāṭya cauṣadhīḥ //
Rām, Yu, 91, 12.2 pradīpta iva roṣeṇa śūlaṃ jagrāha rāvaṇaḥ //
Rām, Yu, 91, 13.1 tacchūlaṃ paramakruddho madhye jagrāha vīryavān /
Rām, Yu, 91, 17.1 sa gṛhītvā mahāvīryaḥ śūlaṃ tad rāvaṇo mahat /
Rām, Yu, 91, 24.2 jagrāha paramakruddho rāghavo raghunandanaḥ //
Rām, Yu, 92, 8.1 śarābhighātasaṃrabdhaḥ so 'pi jagrāha sāyakān /
Rām, Yu, 94, 11.2 jagrāha sumahāvegam aindraṃ yudhi śarāsanam /
Rām, Yu, 94, 19.2 rakṣasāṃ ca praharatāṃ gṛhītā iva bāhavaḥ //
Rām, Yu, 97, 3.2 jagrāha sa śaraṃ dīptaṃ niśvasantam ivoragam //
Rām, Yu, 99, 13.2 ucyamāno na gṛhṇāsi tasyeyaṃ vyuṣṭir āgatā //
Rām, Yu, 99, 24.1 sukṛtaṃ duṣkṛtaṃ ca tvaṃ gṛhītvā svāṃ gatiṃ gataḥ /
Rām, Yu, 100, 17.1 sa tān gṛhītvā durdharṣo rāghavāya nyavedayat /
Rām, Yu, 109, 13.2 satkriyāṃ vihitāṃ tāvad gṛhāṇa tvaṃ mayodyatām //
Rām, Yu, 114, 8.2 āryasya pāduke gṛhya yathāsi punar āgataḥ //
Rām, Yu, 114, 19.1 sā rāmam abravīd dṛṣṭvā vaidehī gṛhyatām iti /
Rām, Yu, 114, 21.3 jagrāha tarasā sītāṃ grahaḥ khe rohiṇīm iva //
Rām, Yu, 114, 23.2 sītāṃ gṛhītvā gacchantaṃ vānarāḥ parvatopamāḥ /
Rām, Yu, 115, 14.1 āryapādau gṛhītvā tu śirasā dharmakovidaḥ /
Rām, Yu, 115, 38.2 jagrāha praṇataḥ pādau mano mātuḥ prasādayan //
Rām, Yu, 115, 42.1 pāduke te tu rāmasya gṛhītvā bharataḥ svayam /
Rām, Yu, 116, 25.1 jagrāha bharato raśmīñ śatrughnaś chatram ādade /
Rām, Yu, 116, 42.2 pāṇau gṛhītvā sugrīvaṃ praviveśa tam ālayam //
Rām, Yu, 116, 43.2 gṛhītvā viviśuḥ kṣipraṃ śatrughnena pracoditāḥ //
Rām, Yu, 116, 59.1 chatraṃ tasya ca jagrāha śatrughnaḥ pāṇḍuraṃ śubham /
Rām, Utt, 2, 21.2 gṛhītvā tanayāṃ gatvā pulastyam idam abravīt //
Rām, Utt, 7, 33.1 virathastu gadāṃ gṛhya mālī naktaṃcarottamaḥ /
Rām, Utt, 9, 2.2 kanyāṃ duhitaraṃ gṛhya vinā padmam iva śriyam /
Rām, Utt, 11, 37.1 evam ukto gṛhītvā tu tad vacaḥ pitṛgauravāt /
Rām, Utt, 12, 9.2 tasmāt purād duhitaraṃ gṛhītvā vanam āgataḥ //
Rām, Utt, 15, 29.2 puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam //
Rām, Utt, 18, 13.1 tataḥ śarāsanaṃ gṛhya sāyakāṃśca sa pārthivaḥ /
Rām, Utt, 24, 3.2 daityānāṃ dānavānāṃ ca kanyā jagrāha rāvaṇaḥ //
Rām, Utt, 26, 12.2 kare gṛhītvā gacchantīṃ smayamāno 'bhyabhāṣata //
Rām, Utt, 26, 36.2 gṛhītvā tena pṛṣṭāsmi kasya tvam iti rakṣasā //
Rām, Utt, 26, 41.2 muhūrtād roṣatāmrākṣastoyaṃ jagrāha pāṇinā //
Rām, Utt, 26, 42.1 gṛhītvā salilaṃ divyam upaspṛśya yathāvidhi /
Rām, Utt, 27, 38.2 gadāṃ tasya vadhārthāya vasur jagrāha pāṇinā //
Rām, Utt, 28, 18.1 gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim /
Rām, Utt, 29, 15.2 tad grahīṣyāmahe rakṣo yattā bhavata saṃyuge //
Rām, Utt, 29, 34.2 sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ //
Rām, Utt, 32, 63.1 sa taṃ bāhusahasreṇa balād gṛhya daśānanam /
Rām, Utt, 32, 69.2 āyudhānyamarārīṇāṃ jagrāha ripusūdanaḥ //
Rām, Utt, 32, 71.2 rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ //
Rām, Utt, 33, 7.1 purohito 'sya gṛhyārghyaṃ madhuparkaṃ tathaiva ca /
Rām, Utt, 33, 17.1 pulastyājñāṃ sa gṛhyātha akiṃcanavaco 'rjunaḥ /
Rām, Utt, 34, 12.2 grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadam ādravat //
Rām, Utt, 34, 19.1 hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam /
Rām, Utt, 34, 19.2 parāṅmukho 'pi jagrāha vālī sarpam ivāṇḍajaḥ //
Rām, Utt, 34, 20.1 grahītukāmaṃ taṃ gṛhya rakṣasām īśvaraṃ hariḥ /
Rām, Utt, 34, 30.2 kiṣkindhābhimukho gṛhya rāvaṇaṃ punar āgamat //
Rām, Utt, 34, 35.2 yenāhaṃ paśuvad gṛhya bhrāmitaścaturo 'rṇavān //
Rām, Utt, 35, 31.1 yam eva divasaṃ hyeṣa grahītuṃ bhāskaraṃ plutaḥ /
Rām, Utt, 35, 35.2 athānyo rāhur āsādya jagrāha sahasā ravim //
Rām, Utt, 35, 40.2 utpapāta punar vyoma grahītuṃ siṃhikāsutam //
Rām, Utt, 36, 42.1 asau purā vyākaraṇaṃ grahīṣyan sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ /
Rām, Utt, 44, 9.2 tato gṛhītvā vaidehīm ayodhyām aham āgataḥ //
Rām, Utt, 45, 9.2 gṛhītvā tāni vaidehī gamanāyopacakrame //
Rām, Utt, 46, 13.2 paurāpavādabhītena grāhyaṃ devi na te 'nyathā //
Rām, Utt, 51, 7.1 jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ /
Rām, Utt, 52, 6.2 gṛhītvā phalamūlaṃ ca rāmasyābhyāharan bahu //
Rām, Utt, 55, 16.2 tadā śūlaṃ gṛhītvā tad bhasma rakṣaḥ karoti tam //
Rām, Utt, 56, 4.2 gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ //
Rām, Utt, 58, 8.1 te rakṣāṃ jagṛhustāṃ ca munihastāt samāhitāḥ /
Rām, Utt, 59, 20.1 tataḥ prahasya lavaṇaḥ śūlaṃ jagrāha pāṇinā /
Rām, Utt, 61, 9.2 pādapān subahūn gṛhya śatrughne vyasṛjad balī //
Rām, Utt, 61, 17.1 tato divyam amoghaṃ taṃ jagrāha śaram uttamam /
Rām, Utt, 66, 9.1 dhanur gṛhītvā tūṇīṃ ca khaḍgaṃ ca ruciraprabham /
Rām, Utt, 71, 15.1 evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī /
Rām, Utt, 78, 20.2 na sa jagrāha strībhūto varam anyaṃ surottamāt //
Rām, Utt, 78, 24.2 tasmād ardhaṃ gṛhāṇa tvaṃ strīpuṃsor yāvad icchasi //
Rām, Utt, 85, 14.1 dīyamānaṃ suvarṇaṃ tannāgṛhṇītāṃ kuśīlavau /
Rām, Utt, 88, 13.1 tasmiṃstu dharaṇī devī bāhubhyāṃ gṛhya maithilīm /
Rām, Utt, 99, 4.2 kuśān gṛhītvā pāṇibhyāṃ prasajya prayayāvatha //