Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1617
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evam ādharṣitaḥ śūraḥ śūrpaṇakhyā kharas tadā / (1.1) Par.?
uvāca rakṣasāṃ madhye kharaḥ kharataraṃ vacaḥ // (1.2) Par.?
tavāpamānaprabhavaḥ krodho 'yam atulo mama / (2.1) Par.?
na śakyate dhārayituṃ lavaṇāmbha ivotthitam // (2.2) Par.?
na rāmaṃ gaṇaye vīryān mānuṣaṃ kṣīṇajīvitam / (3.1) Par.?
ātmā duścaritaiḥ prāṇān hato yo 'dya vimokṣyati // (3.2) Par.?
bāṣpaḥ saṃhriyatām eṣa sambhramaś ca vimucyatām / (4.1) Par.?
ahaṃ rāmaṃ saha bhrātrā nayāmi yamasādanam // (4.2) Par.?
paraśvadhahatasyādya mandaprāṇasya bhūtale / (5.1) Par.?
rāmasya rudhiraṃ raktam uṣṇaṃ pāsyasi rākṣasi // (5.2) Par.?
sā prahṛṣṭā vacaḥ śrutvā kharasya vadanāc cyutam / (6.1) Par.?
praśaśaṃsa punar maurkhyād bhrātaraṃ rakṣasāṃ varam // (6.2) Par.?
tayā paruṣitaḥ pūrvaṃ punar eva praśaṃsitaḥ / (7.1) Par.?
abravīd dūṣaṇaṃ nāma kharaḥ senāpatiṃ tadā // (7.2) Par.?
caturdaśa sahasrāṇi mama cittānuvartinām / (8.1) Par.?
rakṣasāṃ bhīmavegānāṃ samareṣv anivartinām // (8.2) Par.?
nīlajīmūtavarṇānāṃ ghorāṇāṃ krūrakarmaṇām / (9.1) Par.?
lokahiṃsāvihārāṇāṃ balinām ugratejasām // (9.2) Par.?
teṣāṃ śārdūladarpāṇāṃ mahāsyānāṃ mahaujasām / (10.1) Par.?
sarvodyogam udīrṇānāṃ rakṣasāṃ saumya kāraya // (10.2) Par.?
upasthāpaya me kṣipraṃ rathaṃ saumya dhanūṃṣi ca / (11.1) Par.?
śarāṃś ca citrān khaḍgāṃś ca śaktīś ca vividhāḥ śitāḥ // (11.2) Par.?
agre niryātum icchāmi paulastyānāṃ mahātmanām / (12.1) Par.?
vadhārthaṃ durvinītasya rāmasya raṇakovidaḥ // (12.2) Par.?
iti tasya bruvāṇasya sūryavarṇaṃ mahāratham / (13.1) Par.?
sadaśvaiḥ śabalair yuktam ācacakṣe 'tha dūṣaṇaḥ // (13.2) Par.?
taṃ meruśikharākāraṃ taptakāñcanabhūṣaṇam / (14.1) Par.?
hemacakram asaṃbādhaṃ vaidūryamayakūbaram // (14.2) Par.?
matsyaiḥ puṣpair drumaiḥ śailaiś candrasūryaiś ca kāñcanaiḥ / (15.1) Par.?
māṅgalyaiḥ pakṣisaṃghaiś ca tārābhiś ca samāvṛtam // (15.2) Par.?
dhvajanistriṃśasampannaṃ kiṅkiṇīkavibhūṣitam / (16.1) Par.?
sadaśvayuktaṃ so 'marṣād āruroha rathaṃ kharaḥ // (16.2) Par.?
niśāmya taṃ rathagataṃ rākṣasā bhīmavikramāḥ / (17.1) Par.?
tasthuḥ saṃparivāryainaṃ dūṣaṇaṃ ca mahābalam // (17.2) Par.?
kharas tu tān maheṣvāsān ghoracarmāyudhadhvajān / (18.1) Par.?
niryātety abravīd dṛṣṭvā rathasthaḥ sarvarākṣasān // (18.2) Par.?
tatas tad rākṣasaṃ sainyaṃ ghoracarmāyudhadhvajam / (19.1) Par.?
nirjagāma janasthānān mahānādaṃ mahājavam // (19.2) Par.?
mudgaraiḥ paṭṭiśaiḥ śūlaiḥ sutīkṣṇaiś ca paraśvadhaiḥ / (20.1) Par.?
khaḍgaiś cakraiś ca hastasthair bhrājamānaiś ca tomaraiḥ // (20.2) Par.?
śaktibhiḥ parighair ghorair atimātraiś ca kārmukaiḥ / (21.1) Par.?
gadāsimusalair vajrair gṛhītair bhīmadarśanaiḥ // (21.2) Par.?
rākṣasānāṃ sughorāṇāṃ sahasrāṇi caturdaśa / (22.1) Par.?
niryātāni janasthānāt kharacittānuvartinām // (22.2) Par.?
tāṃs tv abhidravato dṛṣṭvā rākṣasān bhīmavikramān / (23.1) Par.?
kharasyāpi rathaḥ kiṃcij jagāma tadanantaram // (23.2) Par.?
tatas tāñ śabalān aśvāṃs taptakāñcanabhūṣitān / (24.1) Par.?
kharasya matam ājñāya sārathiḥ samacodayat // (24.2) Par.?
sa codito rathaḥ śīghraṃ kharasya ripughātinaḥ / (25.1) Par.?
śabdenāpūrayāmāsa diśaś ca pratidiśas tathā // (25.2) Par.?
pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ / (26.1) Par.?
acūcudat sārathim unnadan punar mahābalo megha ivāśmavarṣavān // (26.2) Par.?
Duration=0.097604990005493 secs.