Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 15.0 anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 1, 215.0 sa kathayati bhadramukha rātrau śīlasamādānaṃ kiṃ na gṛhṇāsi //
Divyāv, 1, 216.0 mayā tasyāntikād rātrau śīlasamādānaṃ gṛhītam //
Divyāv, 1, 217.0 yattad rātrau śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena rātrāvevaṃvidhaṃ divyaṃ sukhaṃ pratyanubhavāmi //
Divyāv, 1, 258.0 sa kathayati bhadramukha divā kiṃ na śīlasamādānaṃ gṛhṇāsi mayā tasyāntike divā śīlasamādānaṃ gṛhītam //
Divyāv, 1, 258.0 sa kathayati bhadramukha divā kiṃ na śīlasamādānaṃ gṛhṇāsi mayā tasyāntike divā śīlasamādānaṃ gṛhītam //
Divyāv, 1, 259.0 yattanmayā āryasya kātyāyanasyāntikād divā śīlasamādānaṃ gṛhītam tasya karmaṇo vipākena divā evaṃvidhaṃ divyasukhaṃ pratyanubhavāmi //
Divyāv, 1, 315.0 mama buddhirutpannā tatra pratisaṃdhiṃ gṛhṇīyām yatraitān sarvān svakaṃ svakaṃ karmaphalaṃ paribhuñjānān paśyeyamiti //
Divyāv, 1, 332.0 sa saṃlakṣayati yadi ahaṃ mātāpitṛbhyāṃ mṛta eva gṛhītaḥ kasmādbhūyo 'haṃ gṛhaṃ praviśāmi gacchāmi āryamahākātyāyanasyāntikāt pravrajāmīti //
Divyāv, 1, 340.0 yathāgṛhītān saṃdeśān samarpayeti //
Divyāv, 1, 424.0 atha ye āyuṣmato mahākātyāyanasya sārdhaṃvihāryantevāsikā bhikṣavas tāṃstānuddeśayogamanasikāraviśeṣān gṛhya paryavāpya tāsu tāsu grāmanagaranigamarāṣṭrarājadhānīṣu varṣāmupagatāḥ te trayāṇāṃ vārṣikāṇāṃ māsānāmatyayāt kṛtacīvarā niṣṭhitacīvarāḥ samādāya pātracīvaram yenāyuṣmān mahākātyāyanastenopasaṃkrāntāḥ //
Divyāv, 1, 476.0 sā cet kṣayadharmiṇī bhavati tāṃ tyaktvā punar navā grahītavyā //
Divyāv, 2, 153.0 yadi jyeṣṭhataro gṛhagataṃ kṣetragataṃ ca grahīṣyati śaknumo vayamāvārīgatena deśāntaragatena cātmānaṃ saṃdhārayitum //
Divyāv, 2, 154.0 athāvārīgataṃ deśāntaragataṃ ca grahīṣyati tathāpi vayaṃ śaknumo gṛhagatena kṣetragatena cātmānaṃ saṃdhārayitum pūrṇakasya ca maryādābandhaṃ kartumiti //
Divyāv, 2, 164.0 yadi tavābhipretaṃ tameva gṛhāṇeti //
Divyāv, 2, 165.0 sa saṃlakṣayati ahaṃ pitrā abhihitaḥ sarvasvamapi te parityajya pūrṇo grahītavya iti //
Divyāv, 2, 166.0 gṛhṇāmi pūrṇamiti viditvā kathayati evaṃ bhavatu mama pūrṇaka iti //
Divyāv, 2, 191.0 tena taṃ kāṣṭhabhāraṃ gṛhītvā tadgośīrṣacandanamapanīya vīthīṃ gatvā karapattrikayā catasraḥ khaṇḍikāḥ kṛtāḥ //
Divyāv, 2, 206.0 taiḥ kārṣāpaṇasahasreṇa gṛhītvā rājñaḥ pralepo dattaḥ svasthībhūtaḥ //
Divyāv, 2, 214.0 sa gośīrṣacandanasya tisro gaṇḍikā vastreṇa pidhāyaikaṃ pāṇinā gṛhītvā rājñaḥ sakāśaṃ gataḥ //
Divyāv, 2, 230.0 gaṇa eva sambhūya bhāṇḍaṃ grahīṣyatīti //
Divyāv, 2, 240.0 sa kathayati bhavantastisro lakṣā avadraṃgaṃ gṛhṇīta mamaitat //
Divyāv, 2, 262.0 sa tairāhūyoktaḥ pūrṇa vaṇiggrāmeṇa kriyākāraḥ kṛtaḥ na kenacidekākinā grahītavyam //
Divyāv, 2, 263.0 vaṇiggrāma eva grahīṣyatītyeva //
Divyāv, 2, 264.0 kasmātte gṛhītam sa kathayati bhavantaḥ yadā yuṣmābhiḥ kriyākāraḥ kṛtastadā kimahaṃ na śabdito mama bhrātā vā yuṣmābhireva kriyākāraḥ kṛto yūyameva pālayata //
Divyāv, 2, 270.0 kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti //
Divyāv, 2, 271.0 tadanenaikākinā gṛhītam //
Divyāv, 2, 424.0 gṛhṇantu atra yatsāramiti //
Divyāv, 2, 467.0 tena śilpānāhūyoktāḥ bhavantaḥ kiṃ divase divase pañca kārṣāpaṇaśatāni gṛhṇīdhvamāhosvit gośīrṣacandanacūrṇasya biḍālapadam te kathayanti ārya gośīrṣacandanacūrṇasya biḍālapadam //
Divyāv, 2, 489.0 gacchāmaḥ ānanda bhikṣūnārocaya yo yuṣmākamutsahate śvaḥ sūrpārakaṃ nagaraṃ gatvā bhoktum sa śalākāṃ gṛhṇātu iti //
Divyāv, 2, 490.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya śalākāṃ gṛhītvā bhagavataḥ purastāt sthitaḥ //
Divyāv, 2, 491.0 bhagavatā śalākā gṛhītā sthavirasthaviraiśca bhikṣubhiḥ //
Divyāv, 2, 494.0 so 'pi śalākāṃ gṛhītumārabdhaḥ //
Divyāv, 2, 502.0 tena vīryamāsthāya ṛddhimutpādya yāvadāyuṣmānānandas tṛtīyasthavirasya śalākāṃ na dadāti tāvat tena gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 2, 507.0 tatprathamataḥ śalākāṃ gṛhṇatām yaduta pūrṇaḥ kuṇḍopadhānīyakaḥ sthaviraḥ //
Divyāv, 2, 536.0 atha yā jetavananivāsinī devatā sā bakulaśākhāṃ gṛhītvā bhagavataśchāyāṃ kurvantī pṛṣṭhataḥ samprasthitā //
Divyāv, 2, 619.0 tato bhagavatā kṛṣṇagautamakayor nāgarājayostādṛśo dharmo yaṃ śrutvā buddhaṃ śaraṇaṃ gatau dharmaṃ saṃghaṃ ca śaraṇaṃ gatau śikṣāpadāni ca gṛhītāni //
Divyāv, 2, 627.0 bhagavatā gṛhītvā paribhuktam //
Divyāv, 2, 660.0 atha sā bhadrakanyā bhagavantamāyuṣmantaṃ ca mahāmaudgalyāyanaṃ sukhopaniṣaṇṇaṃ viditvā śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastam apanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 3, 20.0 tatra bhagavān bhikṣūnāmantrayate sma ārohapariṇāhaṃ nimittaṃ bhikṣavo yūpasya gṛhṇīta antardhāsyatīti //
Divyāv, 3, 37.0 sa śakreṇa devendreṇoktaḥ mārṣa praṇādasya rājño 'gramahiṣyāḥ kukṣau pratisaṃdhiṃ gṛhāṇeti //
Divyāv, 3, 45.0 tena praṇādasya rājño 'gramahiṣyāḥ kukṣau pratisaṃdhirgṛhītā //
Divyāv, 3, 46.0 yasminneva divase pratisaṃdhirgṛhītā tasmin divase mahājanakāyena praṇādo muktaḥ //
Divyāv, 3, 123.0 yato maitreyaḥ samyaksambuddhaḥ kāśyapasya bhikṣoravikopitam asthisaṃghātaṃ dakṣiṇena pāṇinā gṛhītvā vāme pāṇau pratiṣṭhāpya evaṃ śrāvakāṇāṃ dharmaṃ deśayiṣyati yo 'sau bhikṣavo varṣaśatāyuṣi prajāyāṃ śākyamunir nāma śāstā loka utpannastasyāyaṃ śrāvakaḥ kāśyapo nāmnā alpecchānāṃ saṃtuṣṭānāṃ dhūtaguṇavādināmagro nirdiṣṭaḥ //
Divyāv, 4, 17.0 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 6, 43.0 tena yathāgṛhītayaiva pratodayaṣṭyā tatrasthenaivābhivādanaṃ kṛtam abhivādaye buddhaṃ bhagavantamiti //
Divyāv, 7, 19.0 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 98.0 atha rājā prasenajit kauśalo 'nekaparyāyeṇa buddhapramukhaṃ bhikṣusaṃghaṃ śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastāt niṣaṇṇo dharmaśravaṇāya //
Divyāv, 7, 111.0 tataḥ kroḍamallakāḥ pradhāvitāḥ bhūmau nipatitaṃ gṛhṇīma iti //
Divyāv, 7, 153.0 tāmahaṃ gṛhītvā āgatā //
Divyāv, 8, 45.0 api tu sakalasya sārthasya parigaṇayya suvarṇaṃ gṛhṇīdhvam //
Divyāv, 8, 49.0 tatastena caurasahasreṇa sārthamūlyapramāṇaṃ suvarṇaṃ gṛhītam avaśiṣṭaṃ tatraivāntarhitam //
Divyāv, 8, 64.0 tato bhagavatā caurāṇāṃ mahānidhānaṃ darśitam evaṃ coktāḥ vatsāḥ yāvadāptaṃ dhanaṃ gṛhṇītheti //
Divyāv, 8, 83.0 niṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcatarāṇyāsanāni gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 8, 184.0 sa vīryabalenātmānaṃ saṃdhārya tasmādeva mahāparvatādamoghāṃ nāmauṣadhīṃ samanviṣya gṛhītvā netre añjayitvā śirasi baddhvā samālabhya anulomapratilomaṃ nāma mahāparvatamabhiniṣkramitavyam //
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Divyāv, 8, 200.0 tatra tena puruṣeṇa divā sukhasuptasya nāgasya ātmānaṃ samanurakṣatā nāgaśarīramaviheṭhayatā auṣadhibalena mantrabalena puṇyabalena śaṅkhanābhī auṣadhī grahītavyā //
Divyāv, 8, 201.0 gṛhītvā netre añjayitvā śirasi baddhvā samālabhya āvartaḥ parvato 'dhiroḍhavyaḥ //
Divyāv, 8, 203.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ śaṅkhanābho rākṣasaḥ pañcatvamāpādayati //
Divyāv, 8, 210.0 tatra tena puruṣeṇa tasmādeva samudrakūlān mahāmakarīnām auṣadhīṃ samanviṣya gṛhya netre añjayitvā śirasi baddhvā samālabhya mahāntaṃ plavamāsthāya suptaṃ tārākṣaṃ dakarākṣasaṃ viditvā pūrvabuddhabhāṣitāmeraṇḍāṃ nāma mahāvidyāmuccārayatā mantrapadāṃ dakarākṣasasamīpena gantavyam //
Divyāv, 8, 211.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ tārākṣo dakarākṣasa ojaṃ vā ghaṭṭayati cittaṃ vā kṣipati sarveṇa vā sarvaṃ jīvitādvyaparopayati //
Divyāv, 8, 221.0 tatra tena puruṣeṇa śiraḥsnātenopoṣitena maitrāyatā karuṇāyatā avyāpannena cittenātmānaṃ samanurakṣatā nāgaśarīram aviheṭhayatā auṣadhī grahītavyā //
Divyāv, 8, 225.0 sacedetāṃ vidhiṃ nānutiṣṭhati auṣadhīṃ vā na labhate labdhāṃ vā na gṛhṇāti tamenaṃ nīlagrīvo rākṣasaḥ pañcatvamāpādayiṣyati //
Divyāv, 8, 238.0 tāṃ gṛhītvā netre añjayitvā śirasi baddhvā samālabhya suptaṃ tāmrākṣamajagaraṃ viditvā auṣadhībalena mantrabalena vā ajagarabhavanasamīpena gantavyam //
Divyāv, 8, 279.0 tāmauṣadhīṃ gṛhītvā saśīrṣapādaṃ samālabhya tāṃ cauṣadhīṃ gṛhītvā guhā praveṣṭavyā //
Divyāv, 8, 279.0 tāmauṣadhīṃ gṛhītvā saśīrṣapādaṃ samālabhya tāṃ cauṣadhīṃ gṛhītvā guhā praveṣṭavyā //
Divyāv, 8, 394.0 tayā gṛhītayā nāsya kāye śastraṃ kramiṣyati amanuṣyāścāvatāraṃ na lapsyante balaṃ ca vīryaṃ ca saṃjanayati ālokaṃ ca karoti //
Divyāv, 9, 112.0 atha bhagavāṃstāṃ parṣadamabhyavagāhya purastādbhikṣusaṃghasya prajñapta evāsane niṣadyānekasattvasaṃtānakuśalamūlasamāropikāṃ dharmadeśanāṃ kṛtavān yām śrutvā kaiścicchrotāpattiphalaṃ sākṣātkṛtam kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 11, 29.1 atha goghātakaḥ kārṣāpaṇasahasratrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ //
Divyāv, 11, 40.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 13, 54.1 ye 'pyasya pauruṣeyāḥ paṇyamādāya deśāntaragatā mahāsamudram yāvattīrṇāḥ tataḥ keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyījātam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ caurairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājñā viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 57.1 dāsīdāsakarmakarapauruṣeyā api kecit kālagatāḥ kecinniṣpalāyitāḥ kecidanyāśrayeṇa tatraivāvasthitāḥ santaḥ svāgatasya nāmāpi na gṛhṇanti //
Divyāv, 13, 88.1 sa tairgrīvāyāṃ gṛhītvā niṣkāsito 'nyatra gataḥ //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 111.1 ye vaṇikpauruṣeyāḥ paṇyaṃ gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ tatrāpi keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtaṃ keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājño viniyuktairdoṣamutpādya sarvasvamapahṛtam //
Divyāv, 13, 127.1 te taṃ khaṭucapeṭādibhis tāḍayitvā ardhacandrākāreṇa grīvāyāṃ gṛhītvā niṣkāsitumārabdhāḥ //
Divyāv, 13, 154.1 yadapi dhanajātaṃ tadapi kiṃcidagninā dagdham kiṃcidanyapauruṣeyā gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ //
Divyāv, 13, 155.1 tatrāpi keṣāṃcidyānapātraṃ vipannam keṣāṃcit paṇyamapaṇyībhūtam kecit tatraivānayena vyasanamāpannāḥ keṣāṃcit kāntāramadhyagatānāṃ taskarairdravyamapahṛtam keṣāṃcinnagarasamīpamanuprāptānāṃ śaulkikaśaulkikairdravyaṃ vicārayadbhiḥ sāro gṛhītaḥ keṣāṃcit pattanamanuprāptānāṃ rājaniyuktairdoṣamutpādya sarvasvamapahṛtam kecittasya prāṇaviyogaṃ śrutvā tatraivāvasthitāḥ //
Divyāv, 13, 221.1 tatastairhastapādeṣu gṛhītvā saṃkārakūṭe kṣiptaḥ durāgata atra tiṣṭheti //
Divyāv, 13, 232.1 anāthapiṇḍado gṛhapatiḥ sukhopaniṣaṇṇaṃ buddhapramukhaṃ bhikṣusaṃghaṃ viditvā praṇītena khādanīyabhojanīyena svahastena saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 236.1 āyuṣmānānando bhagavataḥ pātraṃ gṛhītumārabdho yāvat paśyati tatra pātraśeṣaṃ na saṃsthāpitam //
Divyāv, 13, 267.1 vatsa yadyevamapaścimaṃ kavalaṃ gṛhāṇa antardhāsyatyeṣa pātra iti //
Divyāv, 13, 268.1 tenāpaścimakavalo gṛhītaḥ so 'ntarhitaḥ //
Divyāv, 13, 277.1 vatsa gaccha gaṇḍakasyārāmikasya sakāśānnīlotpalāni gṛhītvā āgaccheti //
Divyāv, 13, 288.1 yadi buddhadūtastvam gṛhāṇa yathepsitam //
Divyāv, 13, 293.1 bhagavānāha gṛhṇīdhvaṃ bhikṣavaḥ sarvasaugandham //
Divyāv, 13, 295.1 bhikṣubhirgṛhītāni //
Divyāv, 13, 296.1 gṛhītvā puṣpitāni //
Divyāv, 13, 317.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ bhargeṣu cārikāṃ cartum sa cīvarakāṇi gṛhṇātu iti //
Divyāv, 13, 319.1 yo yuṣmākamutsahate bhagavatā sārdhaṃ bhargeṣu janapadeṣu cārikāṃ caritum sa cīvarakāṇi gṛhṇātu iti //
Divyāv, 13, 335.1 anekaparyāyeṇa śucinā praṇītena khādanīyena bhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇā dharmaśravaṇāya //
Divyāv, 13, 346.1 niṣadya bhagavānāyuṣmantamānandamāmantrayate gaccha ānanda bhikṣūṇāmevamārocaya śalākāṃ cāraya yo yuṣmākamutsahate aśvatīrthikaṃ nāgaṃ vinetum sa śalākāṃ gṛhṇātu iti //
Divyāv, 13, 348.1 bhagavatā śalākā na gṛhītā //
Divyāv, 13, 349.1 sthavirā bhikṣavaḥ samanvāhartuṃ saṃvṛttāḥ kimarthaṃ bhagavatā śalākā na gṛhītā iti paśyantyāyuṣmataḥ svāgatasya guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 350.1 tairapi na gṛhītā //
Divyāv, 13, 351.1 āyuṣmān svāgataḥ samanvāhartuṃ pravṛttaḥ kiṃ kāraṇaṃ bhagavatā śalākā na gṛhītā sthavirasthaviraiśca bhikṣubhiriti paśyati mama guṇodbhāvanāṃ kartukāmaḥ //
Divyāv, 13, 352.1 tacchāsturmanorathaṃ pūrayāmi gṛhṇāmi śalākāmiti //
Divyāv, 13, 353.1 tenārdhāsanaṃ muktvā gajabhujasadṛśaṃ bāhumabhiprasārya śalākā gṛhītā //
Divyāv, 13, 355.1 pṛcchati buddho bhagavānāyuṣmantamānandam katareṇānanda bhikṣuṇā śalākā gṛhīteti sa kathayati svāgatena bhadanteti //
Divyāv, 13, 398.1 sa kathayati bhadanta svāgata ājñāpayatu kiṃ mayā karaṇīyam bhadramukha bhagavato 'ntikaṃ gatvā śaraṇagamanaśikṣāpadāni gṛhāṇeti //
Divyāv, 13, 407.1 bhagavānāha mamāntikāccharaṇaśikṣāpadāni gṛhāṇa śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayaccheti //
Divyāv, 13, 408.1 sa kathayati eṣo 'haṃ bhagavantaṃ śaraṇaṃ gacchāmi śikṣāpadāni ca gṛhṇāmi adyāgreṇa ca śuśumāragirīyakānāṃ ca brāhmaṇagṛhapatīnāmabhayamanuprayacchāmīti //
Divyāv, 13, 409.1 atha śuśumāragirīyakā brāhmaṇagṛhapatayaḥ prabhūtamabhisāraṃ gṛhītvā yena bhagavāṃstenopasaṃkrāntāḥ //
Divyāv, 13, 469.1 anekaparyāyeṇa svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 13, 490.1 tena gṛhapatinā bhūyasā paryavasthitena sa mahātmā svayameva grīvāyāṃ gṛhītvā niṣkāsitaḥ uktaśca kroḍamallakānāṃ madhye prativaseti //
Divyāv, 16, 17.0 tau cāntarjanasya viharataḥ pramādavihāriṇau biḍālena prāṇinā gṛhītau //
Divyāv, 17, 52.1 bhagavatā teṣāmevaṃvidhā dharmadeśanā kṛtā yadanekair nāgayakṣagandharvakinnarairmahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni yāvat svabhavanamanuprāptāḥ //
Divyāv, 17, 129.1 bhagavatā teṣāmāśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā evaṃvidhā dharmadeśanā kṛtā yathā anekaiḥ prāṇiśatasahasraiḥ śaraṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 135.1 kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 142.1 anekairdevanāgayakṣagandharvakinnaramahoragaiḥ śaraṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 184.1 paścāt te 'mātyā bhaṭabalāgranaigamajanapadāścābhiṣekaṃ gṛhītvā āgatāḥ //
Divyāv, 17, 244.1 api tu yo yuṣmākaṃ ratnairarthī sa yāvadīpsitāni ratnāni gṛhṇātu //
Divyāv, 17, 329.1 tena gṛhyodakasyāñjaliḥ kṣiptaḥ //
Divyāv, 17, 423.1 paścāddevāstrāyastriṃśā mūrdhātasya rājño 'rghaṃ gṛhya pratyudgatāḥ //
Divyāv, 17, 439.1 tena paścāddhanurgṛhya guṇaśabdaḥ kṛtaḥ //
Divyāv, 17, 480.1 anekāni vaiśālikāni prāṇiśatasahasrāṇi yeṣāṃ kecitsrotāpattiphale vyavasthāpitāḥ kecit sakṛdāgāmiphale kecidanāgāmiphale kaiścit pravrajitvārhattvaṃ prāptaṃ kaiścit śrāvakabodhau kaiścit pratyekabodhau kaiścidanuttarāyāṃ samyaksambodhau cittamutpāditāni kaiściccharaṇagamanaśikṣāpadāni gṛhītāni //
Divyāv, 17, 503.1 prasādajātena tasya mudgānāṃ muṣṭiṃ gṛhītvā pātre prakṣiptā //
Divyāv, 18, 23.1 sa taṃ pradeśamanuprāptānāṃ karṇadhāraḥ kathayati santyasmin ratnadvīpe kācamaṇayo ratnasadṛśās te bhavadbhirupaparīkṣyopaparīkṣya gṛhītavyāḥ //
Divyāv, 18, 84.1 tadasmākametāni ratnāni bhagavān gṛhṇātu //
Divyāv, 18, 98.1 tena śrāvastyāṃ ṣaṭkarmanirate brāhmaṇakule pratisaṃdhirgṛhītaḥ //
Divyāv, 18, 140.1 gṛhītvā śrāvastyāṃ bhikṣāṃ paryaṭitvā āhārakṛtyaṃ kuru //
Divyāv, 18, 141.1 yataḥ sa dārako bhaikṣabhājanaṃ gṛhītvā śrāvastyāṃ bhaikṣaṃ paryaṭati //
Divyāv, 18, 184.1 tatastena gṛhapatinā saṃlakṣayitvā yenāhāreṇaikasya bhikṣoḥ paryāptaṃ bhavati tāvadannapānaṃ śakaṭaṃ gṛhītvā taṃ dharmaruciṃ pariveṣayituṃ pravṛttaḥ //
Divyāv, 18, 189.1 tatastena gṛhapatinā bhūyastasmāt śakaṭādyena bhikṣudvayasyāhāreṇa paryāptaṃ syāt tāvadannapānaṃ śakaṭaṃ gṛhītvā bhojayituṃ pravṛttaḥ //
Divyāv, 18, 193.1 yatastasmācchakaṭādannapānaṃ gṛhītvā trayāṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 196.1 yataḥ sa gṛhapatistasmādannapānaṃ gṛhītvā yena caturṇāṃ bhikṣūṇāṃ paryāptaṃ syāditi punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 199.1 yataḥ punastasmācchakaṭādyena pañcabhikṣūṇāmannapānaistṛptiḥ syāt tāvadgṛhītvā punarbhojayituṃ pravṛttaḥ //
Divyāv, 18, 206.1 sa gṛhajanaṃ visarjya maraṇabhayabhītastasmāt śakaṭādannapānaṃ gṛhītvā pariveṣayitumārabdhaḥ //
Divyāv, 18, 210.1 sa gṛhapatistvaritatvaritaṃ pariveṣayitvā niravaśeṣatastadannapānaṃ śakaṭaṃ dattvā dakṣiṇādeśanāmapi bhayagṛhīto 'śrutvā tvaritatvaritaṃ vandāmyāryeti pṛṣṭhamanavalokayamāno nagaraṃ prasthitaḥ //
Divyāv, 18, 211.1 tasmānnagarāt piṇḍapātanirhārako bhikṣus tasyaiva piṇḍapātaṃ gṛhītvā gataḥ //
Divyāv, 18, 228.1 yato bhagavānāha gṛhāṇa madīyaṃ cīvarakarṇikam paścāt te 'haṃ mahāsamudraṃ darśayāmi //
Divyāv, 18, 229.1 yato dharmarucinā bhagavataścīvarakarṇiko 'valambitaḥ paścādbhagavān vitatapakṣa iva haṃsarājaḥ sahacittotpādāt ṛddhyā dharmaruciṃ gṛhītvā samudrataṭamanuprāptaḥ //
Divyāv, 18, 379.1 sumatirmāṇavaścatvāri mahāpradānāni gṛhṇāti daṇḍakamaṇḍaluprabhṛtīni ekaṃ kanyāpradānaṃ na pratigṛhṇāti //
Divyāv, 18, 383.1 yataḥ sā kanyā rājñā pradānabuddhyā parityaktā na punargṛhītā sumatināpi māṇavenāpratigṛhyamāṇā rājño dīpasya dīpāvatīṃ nagarīṃ gatā //
Divyāv, 18, 386.1 sa ca māṇavakaḥ sumatistāni catvāri mahāpradānāni gṛhya upādhyāyasakāśaṃ gataḥ //
Divyāv, 18, 403.1 mālākāra āha adya rājñā sarvapuṣpāṇi gṛhītāni dīpaṃkaranagarapraveśasyārthe //
Divyāv, 18, 417.1 sā tāni gṛhītvā udakakumbhe prakṣipya tatkumbhamudakasya pūrayitvā adhiṣṭhānaṃ gatā prasthitā //
Divyāv, 18, 425.1 matsakāśādeṣāṃ niṣkrayaṃ pañcakārṣāpaṇaśataṃ gṛhāṇa //
Divyāv, 18, 433.1 evamukte tayā dārikayā tasya sumateḥ pañca padmānyanupradattāni ātmanā dve gṛhīte //
Divyāv, 18, 438.1 sa ca rājā śataśalākaṃ chatraṃ gṛhītvā dīpaṃkarasya samyaksambuddhasya pratyudgataḥ //
Divyāv, 18, 451.1 te 'pi ca sumatiśca dārikā ca yena dīpaṃkaraḥ samyaksambuddhastenānugacchanti padmāni gṛhya //
Divyāv, 18, 479.1 yadā ca sumatirmāṇavo dīpaṃkareṇa samyaksambuddhena vyākṛtas tadāsya dīpena rājñā jaṭā gṛhītāḥ //
Divyāv, 18, 482.1 tena gṛhītvā gaṇitā aśītirvālasahasrāṇi //
Divyāv, 18, 529.1 sā ca dārikā hrīvyapatrāpyagṛhītā na kiṃcidvakṣyati //
Divyāv, 18, 579.1 gṛhya pitṛsakāśaṃ gatvā ca tasya viśvastasyaikatra bhuñjata etān saviṣān maṇḍilakān prayacchasva ātmanā ca nirviṣān bhakṣaya //
Divyāv, 18, 580.1 tataḥ sa dārakastena lekhavāhikamanuṣyeṇa sārdhaṃ tān maṇḍilakān gṛhya gataḥ pitṛsakāśam //
Divyāv, 18, 589.1 sa dārakastaṃ bhāṇḍaṃ hiraṇyasuvarṇaṃ paitṛkaṃ gṛhya svagṛhamanuprāptaḥ //
Divyāv, 18, 591.1 tatastau gṛhaṃ tyaktvā mitrasvajanasambandhivargānapahāya purāṇadāsīdāsakarmakarāṃstyaktvā yāvadarthajātaṃ hiraṇyasuvarṇaṃ ca gṛhya anyaviṣayāntaraṃ gatau //
Divyāv, 19, 21.1 sa bhūriko gaṇitre kṛtāvī śvetavarṇāṃ gṛhītvā gaṇayitumārabdhaḥ paśyati yathā bhagavatā vyākṛtaṃ tatsarvaṃ tathaiva //
Divyāv, 19, 70.1 te nirmite cittamabhiprasādya tannarakavedanīyaṃ karma kṣapayitvā devamanuṣyeṣu pratisaṃdhiṃ gṛhṇanti yatra satyānāṃ bhājanabhūtā bhavanti //
Divyāv, 19, 84.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum sa cīvarakāṇi gṛhṇātu //
Divyāv, 19, 86.1 yo yuṣmākamutsahate tathāgatena sārdhaṃ śmaśānacārikāṃ gantum sa cīvarakāṇi gṛhṇātu //
Divyāv, 19, 125.1 tatra bhagavān subhadraṃ gṛhapatimāmantrayate gṛhapate gṛhāṇa kumāram //
Divyāv, 19, 129.1 tatra bhagavāñ jīvakaṃ kumārabhūtamāmantrayate gṛhāṇa jīvaka kumārakamiti //
Divyāv, 19, 131.1 gṛhṇāmīti //
Divyāv, 19, 132.1 tena nirviśaṅkena citāṃ vigāhya gṛhītaḥ //
Divyāv, 19, 136.1 tatra bhagavān subhadraṃ gṛhapatimāmantrayate gṛhāṇedānīṃ gṛhapate kumāramiti //
Divyāv, 19, 145.1 tatra bhagavān rājānaṃ bimbisāramāmantrayate gṛhāṇa mahārāja kumāramiti //
Divyāv, 19, 146.1 tena sasambhrameṇa hastau prasārya gṛhītaḥ //
Divyāv, 19, 192.1 rājā kathayati gṛhapate na mayā tvatsakāśāt jyotiṣkaḥ kumāro gṛhītaḥ kiṃtu bhagavatā mama nyastaḥ //
Divyāv, 19, 229.1 ghaṇṭāvaghoṣaṇaṃ kāritaṃ nedaṃ kenacit viṣṭayā vā śiṭayā vā karkaṭakena vā gṛhītavyam //
Divyāv, 19, 230.1 ya etacchramaṇo vā brāhmaṇo vā maharddhiko vā mahānubhāva ṛddhyā gṛhṇāti tasyedam yathāsukhamiti //
Divyāv, 19, 235.1 te evaṃ grahīṣyantītyuktvā prakrāntāḥ //
Divyāv, 19, 243.1 tena gajabhujasadṛśaṃ bāhumabhiprasārya tatpātraṃ gṛhītam //
Divyāv, 19, 244.1 sa tadgṛhītvā vihāraṃ gato bhikṣubhirucyate sthavira kutastava gośīrṣacandanamayaṃ pātramiti tena yathāvṛttamārocitam //
Divyāv, 19, 271.1 gṛhītvā vīthīṃ gaccha //
Divyāv, 19, 273.1 sa tāṃ gṛhītvā vīthīṃ gataḥ //
Divyāv, 19, 274.1 na kaścit kārṣāpaṇasahasreṇa gṛhṇāti //
Divyāv, 19, 291.1 sa tairgṛhītaḥ //
Divyāv, 19, 303.1 te kathayanti brāhmaṇa nāsmābhirgṛhītam //
Divyāv, 19, 305.1 gṛhītvā gaccheti //
Divyāv, 19, 306.1 sa taṃ punargṛhītvā punaśchatranāḍikāyāṃ prakṣipya prakrāntaḥ //
Divyāv, 19, 355.1 gṛhāṇeti //
Divyāv, 19, 401.1 tena yata eva gṛhītastatraiva gatvāvasthitaḥ //
Divyāv, 19, 407.1 sa kathayati kumāra na tvayā apahṛto nāpyanena api tu yata eva tvayā gṛhītastatraiva gatvā avasthitaḥ //
Divyāv, 19, 409.1 yāvadbhirmaṇibhiranyena vā prayojanaṃ tāvadgṛhāṇa yathāsukhamiti //
Divyāv, 19, 410.1 sa pratibhinnakaḥ saṃlakṣayate yadā pituratyayādrājā bhaviṣyāmi tadā grahīṣyāmīti //
Divyāv, 19, 494.1 anekaparyāyeṇa śucinā praṇītena khādanīyabhojanīyena svahastaṃ saṃtarpya saṃpravārya bhagavantaṃ bhuktavantaṃ viditvā dhautahastamapanītapātraṃ nīcataramāsanaṃ gṛhītvā bhagavataḥ purastānniṣaṇṇo dharmaśravaṇāya //
Divyāv, 19, 545.1 yena te prayojanaṃ tadgṛhītvā gaccha //
Divyāv, 20, 86.1 atha rājā kanakavarṇastasya maharṣestat pātraṃ gṛhītvā ekāṃ mānikāṃ bhaktasya pātre prakṣipya ubhābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā jānubhyāṃ nipatya tasya bhagavataḥ pratyekabuddhasya dakṣiṇe pāṇau pātraṃ pratiṣṭhāpayati //
Divyāv, 20, 86.1 atha rājā kanakavarṇastasya maharṣestat pātraṃ gṛhītvā ekāṃ mānikāṃ bhaktasya pātre prakṣipya ubhābhyāṃ pāṇibhyāṃ pātraṃ gṛhītvā jānubhyāṃ nipatya tasya bhagavataḥ pratyekabuddhasya dakṣiṇe pāṇau pātraṃ pratiṣṭhāpayati //