Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 1, 9.2 tvadvākyenāmṛtasyeva na tṛptiriha jāyate //
MPur, 2, 14.2 evamekārṇave jāte cākṣuṣāntarasaṃkṣaye //
MPur, 4, 25.2 tataḥ sa śatarūpāyāṃ saptāpatyānyajījanat //
MPur, 4, 34.1 priyavratottānapādau manustasyām ajījanat /
MPur, 4, 38.1 dhanyā nāma manoḥ kanyā dhruvācchiṣṭam ajījanat /
MPur, 4, 40.1 vīraṇasyātmajāyāṃ tu cakṣurmanumajījanat /
MPur, 4, 42.2 abhimanyustu daśamo naḍvalāyām ajāyata //
MPur, 4, 44.1 pitṛkanyā sunīthā tu venamaṅgādajījanat /
MPur, 4, 44.3 pṛthurnāma mahātejāḥ sa putrau dvāv ajījanat //
MPur, 4, 45.1 antardhānas tu mārīcaṃ śikhaṇḍinyāmajījanat /
MPur, 4, 49.2 tebhyastu dakṣamekaṃ sā putram agryam ajījanat //
MPur, 4, 50.2 ajījanat somakanyā nadīṃ candravatīṃ tathā //
MPur, 4, 54.2 sa sṛṣṭvā manasā dakṣaḥ striyaḥ paścādajījanat //
MPur, 5, 4.3 dakṣaḥ putrasahasrāṇi pāñcajanyāmajījanat //
MPur, 5, 17.1 viśve devāstu viśvāyāḥ sādhyā sādhyānajījanat /
MPur, 5, 19.1 pṛthivītalasambhūtam arundhatyām ajāyata /
MPur, 5, 23.1 dhruvasya kālaḥ putrastu varcāḥ somādajāyata /
MPur, 6, 8.2 hiraṇyakaśipostadvajjātaṃ putracatuṣṭayam //
MPur, 6, 25.2 vipracittiḥ saiṃhikeyān siṃhikāyām ajījanat //
MPur, 6, 31.2 śyenī śyenāṃstathā bhāsī kurarānapyajījanat //
MPur, 6, 32.2 haṃsasārasakrauñcāṃś ca plavāñchucirajījanat //
MPur, 6, 33.1 ajāśvameṣoṣṭrakharān sugrīvī cāpyajījanat /
MPur, 6, 43.1 rakṣogaṇaṃ krodhavaśā svanāmānam ajījanat /
MPur, 6, 46.1 tṛṇavṛkṣalatāgulmamirā sarvam ajījanat /
MPur, 7, 1.2 diteḥ putrāḥ kathaṃ jātā maruto devavallabhāḥ /
MPur, 7, 55.2 tataḥ saptaiva te jātāḥ kumārāḥ sūryavarcasaḥ //
MPur, 7, 65.1 yajñabhāgabhujo jātā marutaste tato dvijāḥ /
MPur, 9, 11.2 manurnāmauttamiryatra daśa putrānajījanat //
MPur, 10, 5.1 loke 'pyadharmakṛjjātaḥ parabhāryāpahārakaḥ /
MPur, 10, 10.1 pṛthorevābhavadyatnāt tataḥ pṛthurajāyata /
MPur, 11, 36.2 tadretasas tato jātāv aśvināv iti niścitam //
MPur, 11, 63.1 tejasvinaḥ kule jātaḥ pitā me brāhmaṇādhipaḥ /
MPur, 12, 13.1 ajījanatputramekamanekaguṇasaṃyutam /
MPur, 12, 25.1 pṛṣadhro govadhācchūdro guruśāpādajāyata /
MPur, 12, 27.1 meroruttarataste tu jātāḥ pārthivasattamāḥ /
MPur, 12, 32.1 tasya putrās trayo jātā dṛḍhāśvo daṇḍa eva ca /
MPur, 12, 37.1 tridhanvanaḥ suto jātastrayyāruṇa iti smṛtaḥ /
MPur, 12, 38.2 rohitācca vṛko jāto vṛkādbāhurajāyata //
MPur, 12, 38.2 rohitācca vṛko jāto vṛkādbāhurajāyata //
MPur, 12, 47.2 nighnaputrāv ubhau jātāv anamitraraghū nṛpau //
MPur, 12, 49.1 dīrghabāhurajājjātaścājapālastato nṛpaḥ /
MPur, 12, 49.2 tasmāddaśaratho jātastasya putracatuṣṭayam //
MPur, 12, 52.1 atithistu kuśājjajñe niṣadhastasya cātmajaḥ /
MPur, 12, 52.2 nalastu naiṣadhastasmānnabhāstasmādajāyata //
MPur, 13, 5.1 punarbrahmadinānte tu jāyante brahmavādinaḥ /
MPur, 13, 10.3 himavadduhitā tadvatkathaṃ jātā mahītale //
MPur, 13, 63.2 na tatra śoko daurgatyaṃ kadācidapi jāyate //
MPur, 19, 6.2 devo yadi pitā jātaḥ śubhakarmānuyogataḥ //
MPur, 20, 13.2 tena te bhavane jātā vyādhānāṃ krūrakarmiṇām //
MPur, 20, 14.1 pitṝṇāṃ caiva māhātmyājjātā jātismarāstu te /
MPur, 20, 15.1 jātismarāḥ sapta jātā mṛgāḥ kālañjare girau /
MPur, 21, 2.2 tasminneva pure jātāste ca cakrāhvayāstadā /
MPur, 24, 4.1 jātamātraḥ sa tejāṃsi sarvāṇyevājayadbalī /
MPur, 24, 5.2 apṛcchaṃste surāstārāṃ kena jātaḥ kumārakaḥ //
MPur, 24, 9.2 ilodare ca dharmiṣṭhaṃ budhaḥ putramajījanat //
MPur, 24, 33.1 ajījanatsutānaṣṭau nāmatastānnibodhata /
MPur, 24, 35.2 rajeḥ putraśataṃ jajñe rājeyamiti viśrutam //
MPur, 24, 53.2 devayānī yaduṃ putraṃ turvasuṃ cāpyajījanat //
MPur, 24, 71.3 yatra te bhāratā jātā bharatānvayavardhanāḥ //
MPur, 25, 61.2 kāvyaḥ svayaṃ vākyamidaṃ jagāda surāpānaṃ pratyasau jātaśaṅkaḥ //
MPur, 32, 1.2 śrutvā kumāraṃ jātaṃ sā devayānī śucismitā /
MPur, 32, 10.2 druhyaṃ cānuṃ ca pūruṃ ca trīnkumārānajījanat //
MPur, 33, 8.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 12.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 19.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 23.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 34, 30.1 yadostu yādavā jātās turvasoryavanāḥ sutāḥ /
MPur, 34, 31.1 pūrostu pauravo vaṃśo yatra jāto'si pārthiva /
MPur, 39, 15.1 sa jāyamāno'tha gṛhītamātraḥ saṃjñāmadhiṣṭhāya tato manuṣyaḥ /
MPur, 42, 29.2 vaṃśo yasya prathitaṃ pauraveyo yasmiñjātastvaṃ manujendrakalpaḥ //
MPur, 43, 14.1 jātaḥ karasahasreṇa saptadvīpeśvaro nṛpaḥ /
MPur, 43, 19.1 jajñe bāhusahasraṃ vai icchatastasya dhīmataḥ /
MPur, 44, 18.1 atha caitrarathivīro jajñe vipuladakṣiṇaḥ /
MPur, 44, 28.1 jajñire pañca putrāstu mahāvīryā dhanurbhṛtaḥ /
MPur, 44, 35.2 yaste janiṣyate putrastasya bhāryā bhaviṣyati /
MPur, 44, 39.1 kunterdhṛṣṭaḥ suto jajñe raṇadhṛṣṭaḥ pratāpavān /
MPur, 44, 43.2 devagarbhasamo jajñe devanakṣatranandanaḥ //
MPur, 44, 45.1 janturjajñe'tha vaidarbhyāṃ bhadrasenyāṃ purudvataḥ /
MPur, 44, 45.2 aikṣvākī cābhavadbhāryā jantostasyāmajāyata //
MPur, 44, 54.2 jāyeta tasmādadyāhaṃ bhavāmyatha sahasraśaḥ //
MPur, 44, 71.2 devakasya sutā vīrā jajñire tridaśopamāḥ //
MPur, 44, 78.1 rājādhidevasya sutau jajñāte devasaṃmitau /
MPur, 44, 83.1 devārhasya suto vidvāñjajñe kambalabarhiṣaḥ /
MPur, 44, 83.2 asāmañjāḥ sutastasya tamojātasya cātmajaḥ //
MPur, 45, 22.1 anamitrācchinirjajñe kaniṣṭhādvṛṣṇinandanāt /
MPur, 45, 30.2 sarve ca pratihotāro ratnāyāṃ jajñire ca te //
MPur, 45, 31.2 devavānupadevaśca jajñāte devasaṃnibhau //
MPur, 46, 1.3 pauruṣājjajñire śūrādbhojāyāṃ putrakā daśa //
MPur, 46, 2.2 devamārgastato jajñe tato devaśravāḥ punaḥ //
MPur, 46, 5.2 kaikeyyāṃ śrutakīrtyāṃ tu jajñe so 'nuvrato nṛpaḥ //
MPur, 46, 8.2 pāṇḍorarthena sā jajñe devaputrān mahārathān //
MPur, 46, 9.1 dharmādyudhiṣṭhiro jajñe vāyorjajñe vṛkāderaḥ /
MPur, 46, 9.1 dharmādyudhiṣṭhiro jajñe vāyorjajñe vṛkāderaḥ /
MPur, 46, 12.2 citrākṣyau dve kumāryau tu rohiṇyāṃ jajñire tadā //
MPur, 46, 13.1 devakyāṃ jajñire śaureḥ suṣeṇaḥ kīrtimānapi /
MPur, 46, 14.2 tasyāṃ jajñe mahābāhuḥ pūrvaṃ kṛṣṇaḥ prajāpatiḥ //
MPur, 46, 15.2 devakyāṃ tu mahātejā jajñe śūro mahāyaśāḥ //
MPur, 46, 16.1 sahadevastu tāmrāyāṃ jajñe śauriḥ kulodvahaḥ /
MPur, 46, 18.1 avagāho mahātmā ca vṛkadevyāmajāyata /
MPur, 46, 18.2 vṛkadevyāṃ svayaṃ jajñe nandako nāma nāmataḥ //
MPur, 46, 24.2 nidhūtasattvaṃ śatrughnaṃ śrāddhastasmādajāyata //
MPur, 47, 2.2 caturbāhustadā jāto divyarūpo jvalañśriyā //
MPur, 47, 6.3 ayaṃ tu garbho devakyāṃ jātaḥ kaṃsaṃ haniṣyati //
MPur, 47, 12.1 naṣṭe dharme tathā jajñe viṣṇurvṛṣṇikule prabhuḥ /
MPur, 47, 17.1 jajñire satyabhāmāyāṃ bhānurbhramaratekṣaṇaḥ /
MPur, 47, 18.1 catasro jajñire teṣāṃ svasārastu yavīyasīḥ /
MPur, 47, 18.2 jāmbavatyāḥ suto jajñe sāmbaḥ samitiśobhanaḥ //
MPur, 47, 23.2 aniruddho raṇe'ruddho jajñe'sya mṛgaketanaḥ //
MPur, 47, 32.2 brahmakṣatreṣu śānteṣu kimarthamiha jāyate //
MPur, 47, 34.2 tyaktvā divyāṃ tanuṃ viṣṇurmānuṣeṣviha jāyate /
MPur, 47, 35.1 devāsuravimardeṣu jāyate harirīśvaraḥ /
MPur, 47, 39.1 kartuṃ dharmavyavasthānaṃ jāyate mānuṣeṣviha /
MPur, 47, 234.1 jajñe punaḥ punarviṣṇurdharme praśithile prabhuḥ /
MPur, 47, 244.2 saptamo rāvaṇasyārthe jajñe daśarathātmajaḥ //
MPur, 47, 245.2 vedavyāsastathā jajñe jātūkarṇyapuraḥsaraḥ //
MPur, 47, 246.2 buddho navamako jajñe tapasā puṣkarekṣaṇaḥ /
MPur, 48, 8.2 ghṛtācca viduṣo jajñe pracetāstasya cātmajaḥ //
MPur, 48, 14.2 saptadvīpeśvaro jajñe cakravartī mahāmanāḥ //
MPur, 48, 17.1 uśīnarasya putrāstu tāsu jātāḥ kulodvahāḥ /
MPur, 48, 17.2 tapasā te tu mahatā jātā vṛddhasya dhārmikāḥ //
MPur, 48, 18.2 kṛśāyāstu kṛśo jajñe darśāyāḥ suvrato'bhavat /
MPur, 48, 23.1 senasya sutapā jajñe sutapastanayo baliḥ /
MPur, 48, 23.2 jāto mānuṣayonyāṃ tu kṣīṇe vaṃśe prajecchayā //
MPur, 48, 30.2 kathaṃ baleḥ sutā jātāḥ pañca tasya mahātmanaḥ /
MPur, 48, 42.1 tato dīrghatamā nāma śāpādṛṣirajāyata /
MPur, 48, 96.1 ṛṣyaśṛṅgaprasādena jajñe svakulavardhanaḥ /
MPur, 48, 99.2 haryaṅgasya tu dāyādo jāto bhadrarathaḥ kila //
MPur, 48, 100.2 bṛhadbhānuḥ sutastasya tasmājjajñe mahātmavān //
MPur, 48, 105.2 bṛhadbhānusuto jajñe rājā nāmnā bṛhanmanāḥ /
MPur, 48, 106.1 jayadrathaṃ tu rājānaṃ yaśodevī hy ajījanat /
MPur, 49, 7.2 antināro manasvinyāṃ putrāñjajñe parāñchubhān //
MPur, 49, 12.2 mātā bhastrā pituḥ putro yena jātaḥ sa eva saḥ //
MPur, 49, 34.1 tato jāte hi vitathe bharataśca divaṃ yayau /
MPur, 49, 37.2 gargasya caiva dāyādaḥ śibirvidvānajāyata //
MPur, 49, 45.2 tapaso'nte mahātejā jātā vṛddhasya dhārmikāḥ //
MPur, 49, 47.2 ajamīḍhasya bhūminyāṃ jajñe bṛhadanur nṛpaḥ //
MPur, 49, 55.1 putrāḥ sarvaguṇopetā jātā vai viśrutā bhuvi /
MPur, 49, 55.2 pāraputraḥ pṛthurjātaḥ pṛthostu sukṛto 'bhavat //
MPur, 49, 56.1 jajñe sarvaguṇopeto vibhrājastasya cātmajaḥ /
MPur, 49, 70.1 ajamīḍhasya dhūminyāṃ vidvāñjajñe yavīnaraḥ /
MPur, 50, 6.1 mudgalasya suto jajñe brahmiṣṭhaḥ sumahāyaśāḥ /
MPur, 50, 7.1 vindhyāśvānmithunaṃ jajñe menakāyāmiti śrutiḥ /
MPur, 50, 15.2 ajamīḍhaḥ punarjātaḥ kṣīṇe vaṃśe tu somakaḥ //
MPur, 50, 20.1 ṛkṣātsaṃvaraṇo jajñe kuruḥ saṃvaraṇataḥ /
MPur, 50, 25.1 cyavanasya kṛmiḥ putra ṛkṣājjajñe mahātapāḥ /
MPur, 50, 26.2 caidyoparicarājjajñe girikā sapta vai sutān //
MPur, 50, 31.2 dve tasya śakale jāte jarayā saṃdhitaś ca saḥ //
MPur, 50, 47.1 dhṛtarāṣṭraṃ ca pāṇḍuṃ ca viduraṃ cāpyajījanat /
MPur, 50, 49.2 dharmādyudhiṣṭhiro jajñe mārutācca vṛkodaraḥ //
MPur, 50, 50.2 nakulaṃ sahadevaṃ ca mādryaśvibhyāmajījanat //
MPur, 50, 51.1 pañcaite pāṇḍavebhyastu draupadyāṃ jajñire sutāḥ /
MPur, 50, 52.2 caturthaṃ śrutakarmāṇaṃ sahadevād ajāyata //
MPur, 50, 54.1 haiḍambo bhīmasenāttu putro jajñe ghaṭotkacaḥ /
MPur, 50, 54.2 kāśī baladharādbhīmājjajñe vai sarvagaṃ sutam //
MPur, 50, 56.1 subhadrāyāṃ rathī pārthādabhimanyurajāyata /
MPur, 50, 56.2 yaudheyaṃ devakī caiva putraṃ jajñe yudhiṣṭhirāt //
MPur, 50, 65.1 janamejayācchatānīkastasmājjajñe sa vīryavān /
MPur, 50, 66.2 jajñe 'dhisomakṛṣṇākhyaḥ sāmprataṃ yo mahāyaśāḥ //
MPur, 51, 16.2 dhiṣṇyeṣu jajñire yasmāttataste dhiṣṇavaḥ smṛtāḥ //
MPur, 54, 25.1 yathā na viṣṇubhaktānāṃ vṛjinaṃ jāyate kvacit /
MPur, 60, 7.1 balaṃ tejo mahajjātaṃ dakṣasya parameṣṭhinaḥ /
MPur, 63, 27.1 navārbudasahasraṃ tu na duḥkhī jāyate naraḥ /
MPur, 66, 16.2 vidyāvānarthasaṃyukto raktakaṇṭhaśca jāyate //
MPur, 68, 9.1 jātamātraṃ ca tasyāpi yāvatputraśataṃ tathā /
MPur, 68, 14.2 jātasya mṛtavatsāyāḥ saptame māsi nārada /
MPur, 69, 60.1 jātāthavā vaiśyakulodbhavāpi pulomakanyā puruhūtapatnī /
MPur, 71, 19.1 na tasya patnyā virahaḥ kadācidapi jāyate /
MPur, 72, 20.1 tena tvaṃ rūpavāñjātaḥ suraśatrukulodvaha /
MPur, 72, 20.2 vividhā ca rucirjātā yasmāttava vidūragā //
MPur, 72, 23.2 ālokitaṃ tena surārigarbhe sambhūtireṣā tava daitya jātā //
MPur, 74, 18.3 āyurārogyamaiśvaryamanantamiha jāyate //
MPur, 75, 13.2 so'pīndralokamāpnoti na duḥkhī jāyate kvacit //
MPur, 81, 26.1 yathā devena rahitā na lakṣmīrjāyate kvacit /
MPur, 92, 30.1 saptadvīpapatirjātaḥ sūryāyutasamaprabhaḥ /
MPur, 93, 141.1 anyathā phaladaṃ puṃsāṃ na kāmyaṃ jāyate kvacit /
MPur, 100, 8.1 kasmādvibhūtir amalāmaramartyapūjyā jātā ca sarvavijitāmarasundarīṇām /
MPur, 100, 11.2 janmābhavattava tu lubdhakule'tighore jātastvamapyanudinaṃ kila pāpakārī //
MPur, 100, 15.2 kretā na kaścitkamaleṣu jātaḥ śrānto bhṛśaṃ kṣutparipīḍitaśca //
MPur, 100, 21.1 iti bhaktistadā jātā dampatyostu narādhipa /
MPur, 100, 29.1 sa bhavāṁl lubdhako jātaḥ sapatnīko nṛpeśvaraḥ /
MPur, 100, 31.1 yathākāmagamaṃ jātaṃ lokanāthaścaturmukhaḥ /
MPur, 105, 7.2 hiraṇyaratnasampūrṇe samṛddhe jāyate kule /
MPur, 106, 45.2 suvarṇamaṇimuktāḍhyakule jāyeta rūpavān //
MPur, 107, 6.2 suvarṇamaṇimuktāḍhye jāyate vipule kule //
MPur, 107, 14.2 paribhraṣṭastu rājendra samṛddhe jāyate kule //
MPur, 110, 20.3 trikālaṃ jāyate jñānaṃ svargalokaṃ gamiṣyati //
MPur, 113, 57.2 jātakautūhalāḥ sarve pratyūcuste mudānvitāḥ //
MPur, 113, 61.1 varṣaṃ ramaṇakaṃ nāma jāyante yatra vai prajāḥ /
MPur, 113, 61.2 ratipradhānā vimalā jāyante yatra mānavāḥ /
MPur, 113, 73.1 devalokacyutāstatra jāyante mānavāḥ śubhāḥ /
MPur, 113, 75.1 ekāhājjāyate yugmaṃ samaṃ caiva vivardhate /
MPur, 114, 39.2 tataḥ puṣpavaro deśastena jajñe manoramaḥ //
MPur, 114, 63.2 jāyante mānavāstatra sutaptakanakaprabhāḥ //
MPur, 114, 66.2 mahārajatasaṃkāśā jāyante yatra mānavāḥ //
MPur, 114, 71.1 padmagandhāśca jāyante tatra sarve ca mānavāḥ /
MPur, 114, 79.2 indragopakasaṃkāśaṃ jāyate bhāsuraṃ ca yat //
MPur, 114, 80.2 skannaṃ tu kāñcanaṃ śubhraṃ jāyate devabhūṣaṇam //
MPur, 119, 2.1 nityātaptaśilājātaṃ sadābhraparivarjitam /
MPur, 120, 13.1 kāntaṃ ca tāḍayāmāsa jātakhedā varāṅganā /
MPur, 124, 101.1 jāyamānāstu pūrve vai paścimānāṃ gṛheṣu te /
MPur, 124, 101.2 paścimāścaiva pūrveṣāṃ jāyante nidhaneṣviha //
MPur, 124, 106.1 prajauṣaṇiḥ saptarṣayo dvāpareṣviha jajñire /
MPur, 125, 31.1 tena cābhrāṇi jāyante sthānamabhramayaṃ smṛtam /
MPur, 128, 49.2 agnirvikeśyāṃ jajñe tu yuvāsau lohitādhipaḥ //
MPur, 129, 10.1 nirmāṃsāśca tato jātāḥ kṛśā dhamanisaṃtatāḥ /
MPur, 131, 4.2 tripuraṃ saṃkulaṃ jātaṃ daityakoṭiśatākulam //
MPur, 131, 42.2 akasmāt sāśrunayanā jāyante ca samutsukāḥ //
MPur, 133, 11.2 jātāśca dānavānāṃ te rathayogyāsturaṃgamāḥ //
MPur, 134, 26.1 śūrāḥ stha jātaputrāḥ stha kṛtakṛtyāḥ stha dānavāḥ /
MPur, 135, 50.2 dudruvurjātasaṃrambhā vidyunmālinamāsuram //
MPur, 135, 64.3 gaṇeśā vidhurā jātā jīrṇamūlā yathā drumāḥ //
MPur, 141, 14.2 jajñire ṛtavastasmādṛtubhyo hyārtavā abhavan //
MPur, 142, 59.1 jāyante ca tadā śūrā āyuṣmanto mahābalāḥ /
MPur, 142, 64.1 viṣṇoraṃśena jāyante pṛthivyāṃ cakravartinaḥ /
MPur, 142, 65.2 tretāyugāni teṣvatra jāyante cakravartinaḥ //
MPur, 142, 69.2 lakṣaṇaiścaiva jāyante śarīrasthairamānuṣaiḥ //
MPur, 143, 3.1 oṣadhīṣu ca jātāsu pravṛtte vṛṣṭisarjane /
MPur, 143, 16.1 teṣāṃ vivādaḥ sumahāñjajñe indramaharṣīṇām /
MPur, 144, 8.2 dharmatattve hyavijñāte matibhedastu jāyate //
MPur, 144, 19.1 vāṅmanaḥkarmabhirduḥkhairnirvedo jāyate tataḥ /
MPur, 144, 19.2 nirvedājjāyate teṣāṃ duḥkhamokṣavicāraṇā //
MPur, 144, 20.2 doṣāṇāṃ darśanāccaiva jñānotpattistu jāyate //
MPur, 144, 36.1 viprāṇāṃ karmadoṣaistaiḥ prajānāṃ jāyate bhayam /
MPur, 144, 37.2 saṃkṣobho jāyate'tyarthaṃ kalimāsādya vai yugam //
MPur, 144, 87.1 jātamātreṣvapatyeṣu tataḥ kṛtamavartata /
MPur, 144, 90.1 kaliśiṣṭeṣu teṣvevaṃ jāyante pūrvavatprajāḥ /
MPur, 144, 106.1 yuge yuge tadā kāle prajā jāyanti tāḥ śṛṇu /
MPur, 145, 7.1 pariṇāhocchraye tulyā jāyante ha kṛte yuge /
MPur, 145, 70.1 bhūtabhedāśca bhūtebhyo jajñire tu parasparam /
MPur, 146, 3.3 kathaṃ śaravaṇe jāto devaḥ ṣaḍvadano vibho //
MPur, 146, 44.1 sa jātamātra evābhūtsarvaśastrāstrapāragaḥ /
MPur, 146, 60.2 nirāhāro ghoratapāstaporāśirajāyata //
MPur, 146, 71.1 etasminnantare jātaḥ kālo varṣasahasrikaḥ /
MPur, 147, 21.2 jāyamāne tu daityendre tasmiṃllokabhayaṃkare //
MPur, 147, 24.1 jāte mahāsure tasminsarve cāpi mahāsurāḥ /
MPur, 147, 25.2 tato mahotsavo jāto dānavānāṃ dvijottamāḥ //
MPur, 147, 27.2 jātamātrastu daityendrastārakaścaṇḍavikramaḥ //
MPur, 148, 5.2 sthiropāyo hi puruṣaḥ sthiraśrīrapi jāyate //
MPur, 148, 36.2 kīrtiṃ hi vā nārjayate himābhāṃ pumānsa jāto'pi mṛto mataṃ me //
MPur, 150, 203.1 kṣaṇena tilaśo jātaṃ sarvasainyasya paśyataḥ /
MPur, 153, 181.2 cakāra varmajātāni cicheda ca dhanūṃṣi tu /
MPur, 154, 47.3 yasya vadhyaḥ sa nādyāpi jātastribhuvane pumān //
MPur, 154, 64.2 jātamātrā tu sā devī svalpasaṃjñā ca bhāminī //
MPur, 154, 97.1 tasyāṃ tu jāyamānāyāṃ jantavaḥ sthāṇujaṅgamāḥ /
MPur, 154, 112.2 smṛtiṃ śakrasya vijñāya jātāṃ tu bhagavāṃstadā //
MPur, 154, 146.1 na jāto'syāḥ patirbhadre lakṣaṇaiśca vivarjitā /
MPur, 154, 149.2 yo jāyate hi yadbījo janituḥ sa hyasārthakaḥ //
MPur, 154, 150.1 janitā cāpi jātasya na kaściditi yatsphuṭam /
MPur, 154, 150.2 svakarmaṇaiva jāyante vividhā bhūtajātayaḥ //
MPur, 154, 151.1 aṇḍajo hyaṇḍajājjātaḥ punarjāyeta mānavaḥ /
MPur, 154, 151.1 aṇḍajo hyaṇḍajājjātaḥ punarjāyeta mānavaḥ /
MPur, 154, 151.2 mānuṣācca sarīsṛpyāṃ manuṣyatvena jāyate //
MPur, 154, 153.1 manujāstatra jāyante yato na gṛhadharmiṇaḥ /
MPur, 154, 167.1 tvayā coktaṃ hi devarṣe na jāto'syāḥ patiḥ kila /
MPur, 154, 168.2 na sa jāta iti brūṣe tena me vyākulaṃ manaḥ //
MPur, 154, 178.1 na jāto'syāḥ patirdevyā yanmayoktaṃ himācala /
MPur, 154, 178.2 na sa jāto mahādevo bhūtabhavyabhavodbhavaḥ /
MPur, 154, 180.2 viṣṇuryuge yuge jāto nānājātirmahātanuḥ //
MPur, 154, 181.1 manyase māyayā jātaṃ viṣṇuṃ cāpi yuge yuge /
MPur, 154, 182.1 saṃsāre jāyamānasya bhriyamāṇasya dehinaḥ /
MPur, 154, 184.1 mahādevo'calaḥ sthāṇurna jāto janako'jaraḥ /
MPur, 154, 195.3 ātmānaṃ sa punarjātaṃ mene menāpatistadā //
MPur, 154, 350.2 aditiḥ kasya māteyaṃ kasmājjāto janārdanaḥ //
MPur, 154, 351.1 aditeḥ kaśyapājjātā devā nārāyaṇādayaḥ /
MPur, 154, 354.1 jātā sasarja ṣaḍvargān buddhipūrvān svakarmajān /
MPur, 154, 406.3 jātā prāleyaśailasya saṃketakanirūpaṇāḥ //
MPur, 154, 575.0 so'pi tādṛkkṣaṇāvāptapuṇyodayo yo'pi janmāntarasyātmajatvaṃ gataḥ krīḍatastasya tṛptiḥ kathaṃ jāyate yo'pi bhāvijagadvedhasā tejasaḥ kalpitaḥ pratikṣaṇaṃ divyagītakṣaṇo nṛtyalolo gaṇeśaiḥ praṇataḥ //
MPur, 158, 19.2 karaṇajātamihāstu mamācalaṃ nutilavāptiphalāśayahetutaḥ /
MPur, 158, 25.1 sā cāpi bhairavī jātā devasya pratirūpiṇī /
MPur, 158, 37.2 tasminsaro mahajjātaṃ vimalaṃ bahuyojanam //
MPur, 159, 30.1 jitaḥ sa śakro nākasmājjāyate saṃśrayāśrayaḥ /
MPur, 160, 16.1 prāṇāntakaraṇo jāto devānāṃ dānavāhavaḥ /
MPur, 163, 45.1 phalaiḥ phalānyajāyanta puṣpaiḥ puṣpaṃ tathaiva ca /
MPur, 164, 4.3 jalārṇavagatasyeha nābhau jātaṃ janārdana //
MPur, 165, 2.2 svadharmaniratāḥ santo jāyante yatra mānavāḥ //
MPur, 165, 11.2 sarve naiṣkṛtikāḥ kṣudrā jāyante ravinandana //
MPur, 165, 15.2 kāminastapasā hīnā jāyante tatra mānavāḥ //
MPur, 165, 16.2 nāstikā brahmabhaktā vā jāyante tatra mānavāḥ //
MPur, 170, 20.1 tato bhūtāni jāyante sāttvikānītarāṇi ca /
MPur, 171, 36.2 jajñire ca sutāstasyāṃ vipulā dhūmasaṃnibhāḥ //
MPur, 171, 48.2 viśve devāśca viśvāyāṃ dharmājjātā iti śrutiḥ //
MPur, 171, 55.1 marutvatī purā jajña etānvai marutāṃ gaṇān /
MPur, 171, 55.2 aditiḥ kaśyapājjajña ādityāndvādaśaiva hi //
MPur, 171, 57.2 ādityasya sarasvatyāṃ jajñāte dvau sutau varau //
MPur, 171, 58.2 danustu dānavāñjajñe ditirdaityānvyajāyata //
MPur, 172, 18.1 jātaṃ ca niṣprabhaṃ sarvaṃ na prājñāyata kiṃcana /
MPur, 174, 39.2 dadhārāyudhajātāni śārṅgādīni mahābalaḥ //
MPur, 175, 50.2 didhakṣanniva lokāṃstrīñjajñe paramakopanaḥ //