Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Ilā and Ila (Iḍa)

Show parallels  Show headlines
Use dependency labeler
Chapter id: 2217
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
athānviṣanto rājānaṃ bhrātaras tasya mānavāḥ / (1.2) Par.?
ikṣvākupramukhā jagmustadā śaravaṇāntikam // (1.3) Par.?
tataste dadṛśuḥ sarve vaḍabām agrataḥ sthitām / (2.1) Par.?
ratnaparyāṇakiraṇadīptakāyām anuttamām // (2.2) Par.?
paryāṇapratyabhijñānāt sarve vismayam āgatāḥ / (3.1) Par.?
ayaṃ candraprabho nāma vājī tasya mahātmanaḥ // (3.2) Par.?
agamad vaḍabārūpam uttamaṃ kena hetunā / (4.1) Par.?
tatas tu maitrāvaruṇiṃ papracchuste purodhasam // (4.2) Par.?
kimityetadabhūccitraṃ vada yogavidāṃ vara / (5.1) Par.?
vasiṣṭhaścābravīt sarvaṃ dṛṣṭvā taddhyānacakṣuṣā // (5.2) Par.?
samayaḥ śambhudayitākṛtaḥ śaravaṇe purā / (6.1) Par.?
yaḥ pumānpraviśed atra sa nārītvamavāpsyati // (6.2) Par.?
ayamaśvo'pi nārītvam agādrājñā sahaiva tu / (7.1) Par.?
punaḥ puruṣatām eti yathāsau dhanadopamaḥ // (7.2) Par.?
tathaiva yatnaḥ kartavyaś cārādhyaiva pinākinam / (8.1) Par.?
tataste mānavā jagmuryatra devo maheśvaraḥ // (8.2) Par.?
tuṣṭuvur vividhaiḥ stotraiḥ pārvatīparameśvarau / (9.1) Par.?
tāv ūcatur alaṅghyo 'yaṃ samayaḥ kiṃtu sāmpratam // (9.2) Par.?
ikṣvākoraśvamedhena yatphalaṃ syāttadāvayoḥ / (10.1) Par.?
dattvā kimpuruṣo vīraḥ sa bhaviṣyatyasaṃśayam // (10.2) Par.?
tathetyuktāstataste tu jagmur vaivasvatātmajāḥ / (11.1) Par.?
ikṣvākoścāśvamedhena celaḥ kimpuruṣo 'bhavat // (11.2) Par.?
māsamekaṃ pumānvīraḥ strī ca māsamabhūtpunaḥ / (12.1) Par.?
budhasya bhavane tiṣṭhannilo garbhadharo'bhavat // (12.2) Par.?
ajījanatputramekamanekaguṇasaṃyutam / (13.1) Par.?
budhaścotpādya taṃ putraṃ svarlokam agamattataḥ // (13.2) Par.?
ilasya nāmnā tadvarṣamilāvṛtam abhūttadā / (14.1) Par.?
somārkavaṃśayor ādāv ilo 'bhūnmanunandanaḥ // (14.2) Par.?
evaṃ purūravāḥ puṃsor abhavad vaṃśavardhanaḥ / (15.1) Par.?
ikṣvākur arkavaṃśasya tathaivoktastapodhanāḥ // (15.2) Par.?
ilaḥ kimpuruṣatve ca sudyumna iti cocyate / (16.1) Par.?
punaḥ putratrayamabhūt sudyumnasyāparājitam // (16.2) Par.?
utkalo vai gahas tadvaddharitāśvaś ca vīryavān / (17.1) Par.?
utkalasyotkalā nāma gayasya tu gayā matā // (17.2) Par.?
haritāśvasya dikpūrvā viśrutā kurubhiḥ saha / (18.1) Par.?
pratiṣṭhāne 'bhiṣicyātha sa purūravasaṃ sutam // (18.2) Par.?
jagāmelāvṛtaṃ bhoktuṃ varṣaṃ divyaphalāśanam / (19.1) Par.?
ikṣvākurjyeṣṭhadāyādo madhyadeśamavāptavān // (19.2) Par.?
nariṣyantasya putro 'bhūcchuco nāma mahābalaḥ / (20.1) Par.?
nābhāgasyāmbarīṣastu dhṛṣṭasya ca sutatrayam // (20.2) Par.?
dhṛtaketuścitranātho raṇadhṛṣṭaśca vīryavān / (21.1) Par.?
ānarto nāma śaryāteḥ sukanyā caiva dārikā // (21.2) Par.?
ānartasyābhavatputro rocamānaḥ pratāpavān / (22.1) Par.?
ānarto nābha deśo 'bhūnnagarī ca kuśasthalī // (22.2) Par.?
rocamānasya putro'bhūdrevo raivata eva ca / (23.1) Par.?
kakudmī cāparaṃ nāma jyeṣṭhaḥ putraśatasya ca // (23.2) Par.?
revatī tasya sā kanyā bhāryā rāmasya viśrutā / (24.1) Par.?
karūṣasya tu kārūṣā bahavaḥ prathitā bhuvi // (24.2) Par.?
pṛṣadhro govadhācchūdro guruśāpādajāyata / (25.1) Par.?
ikṣvākuvaṃśaṃ vakṣyāmi śṛṇudhvamṛṣisattamāḥ // (25.2) Par.?
ikṣvākoḥ putratām āpa vikukṣir nāma devarāṭ / (26.1) Par.?
jyeṣṭhaḥ putraśatasyāsīddaśa pañca ca tatsutāḥ // (26.2) Par.?
meroruttarataste tu jātāḥ pārthivasattamāḥ / (27.1) Par.?
caturdaśottaraṃ cānyacchatamasya tathābhavat // (27.2) Par.?
merordakṣiṇato ye ye rājānaḥ saṃprakīrtitāḥ / (28.1) Par.?
jyeṣṭhaḥ kakutstho nāmnābhūttatsutastu suyodhanaḥ // (28.2) Par.?
tasya putraḥ pṛthurnāma viśvagaścapṛthoḥ sutaḥ / (29.1) Par.?
industasya ca putro'bhūdyuvanāśvastato'bhavat // (29.2) Par.?
śrāvastaśca mahātejā vatsakastatsuto'bhavat / (30.1) Par.?
nirmitā yena śrāvastī gauḍadeśe dvijottamāḥ // (30.2) Par.?
śrāvastādbṛhadaśvo 'bhūtkuvalāśvas tato'bhavat / (31.1) Par.?
dhundhumāratvamagamaddhundhunāmnā hataḥ purā // (31.2) Par.?
tasya putrās trayo jātā dṛḍhāśvo daṇḍa eva ca / (32.1) Par.?
kapilāśvaśca vikhyāto dhaundhumāriḥ pratāpavān // (32.2) Par.?
dṛḍhāśvasya pramodaśca haryaśvastasya cātmajaḥ / (33.1) Par.?
haryaśvasya nikumbho 'bhūt saṃhatāśvas tato 'bhavat // (33.2) Par.?
akṛtāśvo raṇāśvaśca saṃhatāśvasutāv ubhau / (34.1) Par.?
yuvanāśvo raṇāśvasya māndhātā ca tato 'bhavat // (34.2) Par.?
māndhātuḥ purukutso'bhūddharmasenaśca pārthivaḥ / (35.1) Par.?
mucukundaśca vikhyātaḥ śatrujicca pratāpavān // (35.2) Par.?
purukutsasya putro'bhūdvasudo narmadāpatiḥ / (36.1) Par.?
sambhūtistasya putro'bhūttridhanvā ca tato'bhavat // (36.2) Par.?
tridhanvanaḥ suto jātastrayyāruṇa iti smṛtaḥ / (37.1) Par.?
tasmātsatyavrato nāma tasmātsatyarathaḥ smṛtaḥ // (37.2) Par.?
tasya putro hariścandro hariścandrācca rohitaḥ / (38.1) Par.?
rohitācca vṛko jāto vṛkādbāhurajāyata // (38.2) Par.?
sagarastasya putro'bhūd rājā paramadhārmikaḥ / (39.1) Par.?
dve bhārye sagarasyāpi prabhā bhānumatī tathā // (39.2) Par.?
tābhyāmārādhitaḥ pūrvamaurvo 'gniḥ putrakāmyayā / (40.1) Par.?
aurvastuṣṭastayoḥ prādādyatheṣṭaṃ varamuttamam // (40.2) Par.?
ekā ṣaṣṭisahasrāṇi sutamekaṃ tathāparā / (41.1) Par.?
gṛhṇātu vaṃśakartāraṃ prabhāgṛhṇād bahūṃstadā // (41.2) Par.?
ekaṃ bhānumatī putramagṛhṇādasamañjasam / (42.1) Par.?
tataḥ ṣaṣṭisahasrāṇi suṣuve yādavī prabhā // (42.2) Par.?
khanantaḥ pṛthivīṃ dagdhā viṣṇunā ye 'śvamārgaṇe / (43.1) Par.?
asamañjasastu tanayo yo 'ṃśumānnāma viśrutaḥ // (43.2) Par.?
tasya putro dilīpas tu dilīpāttu bhagīrathaḥ / (44.1) Par.?
yena bhāgīrathī gaṅgā tapaḥ kṛtvāvatāritā // (44.2) Par.?
bhagīrathasya tanayo nābhāga iti viśrutaḥ / (45.1) Par.?
nābhāgasyāmbarīṣo'bhūt sindhudvīpas tato 'bhavat // (45.2) Par.?
tasyāyutāyuḥ putro 'bhūd ṛtuparṇastato'bhavat / (46.1) Par.?
tasya kalmāṣapādastu sarvakarmā tataḥ smṛtaḥ // (46.2) Par.?
tasyānaraṇyaḥ putro'bhūnnighnastasya suto'bhavat / (47.1) Par.?
nighnaputrāv ubhau jātāv anamitraraghū nṛpau // (47.2) Par.?
anāmitro vanamagād bhavitā sa kṛte nṛpaḥ / (48.1) Par.?
raghor abhūddilīpastu dilīpādajakastathā // (48.2) Par.?
dīrghabāhurajājjātaścājapālastato nṛpaḥ / (49.1) Par.?
tasmāddaśaratho jātastasya putracatuṣṭayam // (49.2) Par.?
nārāyaṇātmakāḥ sarve rāmasteṣvagrajo'bhavat / (50.1) Par.?
rāvaṇāntakarastadvadraghūṇāṃ vaṃśavardhanaḥ // (50.2) Par.?
vālmīkistasya caritaṃ cakre bhārgavasattamaḥ / (51.1) Par.?
tasya putrau kuśalavāv ikṣvākukulavardhanau // (51.2) Par.?
atithistu kuśājjajñe niṣadhastasya cātmajaḥ / (52.1) Par.?
nalastu naiṣadhastasmānnabhāstasmādajāyata // (52.2) Par.?
nabhasaḥ puṇḍarīko'bhūtkṣemadhanvā tataḥ smṛtaḥ / (53.1) Par.?
tasya putro'bhavadvīro devānīkaḥ pratāpavān // (53.2) Par.?
ahīnagustasya sutaḥ sahasrāśvastataḥ paraḥ / (54.1) Par.?
tataścandrāvalokastu tārāpīḍastato'bhavat // (54.2) Par.?
tasyātmajaś candragirir bhānuś candrastato'bhavat / (55.1) Par.?
śrutāyur abhavattasmād bhārate yo nipātitaḥ // (55.2) Par.?
nalau dvāv eva vikhyātau vaṃśe kaśyapasambhave / (56.1) Par.?
vīrasenasutastadvannaiṣadhaśca narādhipaḥ // (56.2) Par.?
ete vaivasvate vaṃśe rājāno bhūridakṣiṇāḥ / (57.1) Par.?
ikṣvākuvaṃśaprabhavāḥ prādhānyena prakīrtitāḥ // (57.2) Par.?
Duration=0.18175101280212 secs.