Occurrences

Atharvaveda (Paippalāda)

Atharvaveda (Paippalāda)
AVP, 1, 1, 2.2 jyok ca sūryaṃ dṛśe //
AVP, 1, 1, 3.2 agniṃ ca viśvaśaṃbhuvam //
AVP, 1, 4, 2.0 indreṇa varuṇena candreṇa sūryeṇa ca //
AVP, 1, 5, 4.1 neva snāvasu parvasu na keśeṣu nakheṣu ca /
AVP, 1, 7, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
AVP, 1, 7, 3.2 samudra āsāṃ sadanaṃ ma āhur yataḥ sadya ā ca parā ca yanti //
AVP, 1, 9, 4.2 sajātān ugra ā vada brahma cāpa cikīhi naḥ //
AVP, 1, 11, 5.2 yathāham eṣāṃ vīrāṇāṃ virājāni janasya ca //
AVP, 1, 12, 2.1 mitraś ca tvā varuṇaś ca riśādau jarāmṛtyuṃ kṛṇutāṃ saṃvidānau /
AVP, 1, 12, 2.1 mitraś ca tvā varuṇaś ca riśādau jarāmṛtyuṃ kṛṇutāṃ saṃvidānau /
AVP, 1, 14, 2.1 ye vo devāḥ pitaro ye ca putrāḥ sacetaso me śṛṇutedam uktam /
AVP, 1, 14, 4.1 yeṣāṃ prayājā uta vānuyājā hutabhāgā ahutādaś ca devāḥ /
AVP, 1, 15, 4.1 asitasya brahmaṇā kaśyapasya gayasya ca /
AVP, 1, 16, 1.1 naktaṃjātāsy oṣadhe rāme kṛṣṇe asikni ca /
AVP, 1, 16, 1.2 idaṃ rajani rajaya kilāsaṃ palitaṃ ca yat //
AVP, 1, 16, 2.1 kilāsaṃ ca palitaṃ ca nir ito nāśayā pṛṣat /
AVP, 1, 16, 2.1 kilāsaṃ ca palitaṃ ca nir ito nāśayā pṛṣat /
AVP, 1, 16, 4.1 asthijasya kilāsasya tanūjasya ca yat tvaci /
AVP, 1, 17, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīn sacatāṃ parvatāṁś ca //
AVP, 1, 17, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīn sacatāṃ parvatāṁś ca //
AVP, 1, 19, 1.2 imam ādityā uta viśve ca devā uttame devā jyotiṣi dhārayantu //
AVP, 1, 20, 2.1 viṣvañco asmaccharavaḥ patantu ye astā ye cāsyāḥ /
AVP, 1, 20, 4.1 sabandhuś cāsabandhuś ca yo na indrābhidāsati /
AVP, 1, 20, 4.1 sabandhuś cāsabandhuś ca yo na indrābhidāsati /
AVP, 1, 21, 5.1 apeto apacitvarīr indraḥ pūṣā ca cikyatuḥ /
AVP, 1, 23, 3.1 yad rodasī rejamāne bhūmiś ca niratakṣatām /
AVP, 1, 23, 4.2 dive ca viśvavedase pṛthivyai cākaraṃ namaḥ //
AVP, 1, 23, 4.2 dive ca viśvavedase pṛthivyai cākaraṃ namaḥ //
AVP, 1, 24, 2.1 ye saṃsrāvāḥ saṃsravanti kṣīrasya codakasya ca /
AVP, 1, 24, 2.1 ye saṃsrāvāḥ saṃsravanti kṣīrasya codakasya ca /
AVP, 1, 27, 4.2 aśatrum indro abhayaṃ kṛṇotu madhye ca viśāṃ sukṛte syāma //
AVP, 1, 28, 1.1 anu sūryam ud ayatāṃ hṛddyoto harimā ca te /
AVP, 1, 29, 3.1 yāḥ kulyā yā vanyā yā u conmādayiṣṇavaḥ /
AVP, 1, 33, 2.1 saṃ māgne varcasā sṛja prajayā ca bahuṃ kṛdhi /
AVP, 1, 33, 3.1 idam āpaḥ pra vahatāvadyaṃ ca malaṃ ca yat /
AVP, 1, 33, 3.1 idam āpaḥ pra vahatāvadyaṃ ca malaṃ ca yat /
AVP, 1, 33, 3.2 yac ca dudrohānṛtaṃ yac ca śepe abhīruṇam //
AVP, 1, 33, 3.2 yac ca dudrohānṛtaṃ yac ca śepe abhīruṇam //
AVP, 1, 39, 3.2 sahasreṇa śatena ca //
AVP, 1, 40, 1.2 mama tvaṣṭā ca pūṣā ca mamaiva savitā vaśe //
AVP, 1, 40, 1.2 mama tvaṣṭā ca pūṣā ca mamaiva savitā vaśe //
AVP, 1, 40, 2.1 mama viṣṇuś ca somaś ca mamaiva maruto bhuvan /
AVP, 1, 40, 2.1 mama viṣṇuś ca somaś ca mamaiva maruto bhuvan /
AVP, 1, 40, 2.2 sarasvāṃś ca bhagaś ca viśve devā vaśe mama //
AVP, 1, 40, 2.2 sarasvāṃś ca bhagaś ca viśve devā vaśe mama //
AVP, 1, 40, 4.1 mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bhuvan /
AVP, 1, 40, 4.1 mama gāvo mamāśvā mamājāś cāvayaś ca mamaiva puruṣā bhuvan /
AVP, 1, 42, 1.2 ya steno yaś ca taskaras tāṃs te agne 'pi dadhāmy āsani //
AVP, 1, 42, 4.1 yo asmabhyam arātīyād yaś ca no dveṣad ij janaḥ /
AVP, 1, 43, 2.2 atho ma indraś cāgniś cāmum ā nayatām iha //
AVP, 1, 43, 2.2 atho ma indraś cāgniś cāmum ā nayatām iha //
AVP, 1, 44, 1.1 asitasya taimātasya babhror apodakasya ca /
AVP, 1, 46, 5.2 tasmai dadad dīrgham āyuṣ kṛṇuṣva śataṃ ca naḥ śarado jīvatād iha //
AVP, 1, 47, 2.2 atraiva sarvā jambhaya yāḥ kāś ca yātudhānyaḥ //
AVP, 1, 48, 3.1 yat te skandhān upatasthau vijāmni yac ca te parau /
AVP, 1, 53, 3.2 tato rāṣṭraṃ balam ojaś ca jātaṃ tad asmai devā upa saṃ namantu //
AVP, 1, 58, 3.1 vividdhasyāvatṛṇṇasya hrutasya cāhrutasya ca /
AVP, 1, 58, 3.1 vividdhasyāvatṛṇṇasya hrutasya cāhrutasya ca /
AVP, 1, 60, 4.2 māṃ caiva paśyann āyaty amuṃ ca divi sūryam //
AVP, 1, 60, 4.2 māṃ caiva paśyann āyaty amuṃ ca divi sūryam //
AVP, 1, 65, 3.1 mā te riṣaṃ khanitā yasmai ca tvā khanāmasi /
AVP, 1, 66, 4.1 sabandhuś cāsabandhuś ca yo na indrābhidāsati /
AVP, 1, 66, 4.1 sabandhuś cāsabandhuś ca yo na indrābhidāsati /
AVP, 1, 67, 3.1 yas te keśo 'vatataḥ samūlo yaś ca vṛhyate /
AVP, 1, 68, 4.2 kurīram asya śīrṣaṇi kumbaṃ cādhi ni dadhmasi //
AVP, 1, 76, 3.1 yo no durhārd dhṛdayenābhivaste yaś cakṣuṣā manasā yaś ca vācā /
AVP, 1, 78, 2.2 svasti mitrāvaruṇā ca dhattāṃ rātriṃrātrim aharahaś ca devāḥ //
AVP, 1, 78, 2.2 svasti mitrāvaruṇā ca dhattāṃ rātriṃrātrim aharahaś ca devāḥ //
AVP, 1, 78, 4.1 yasya trayā gatam anuprayanti devā manuṣyāḥ paśavaś ca sarve /
AVP, 1, 81, 1.1 yajñasya cakṣuḥ prabhṛtir mukhaṃ ca vācā śrotreṇa manasā juhomi /
AVP, 1, 81, 2.1 ye devānām ṛtvijo ye ca yajñiyā yebhyo havyaṃ kriyate bhāgadheyam /
AVP, 1, 82, 3.1 āyuṣe tvā varcase tvaujase ca balāya ca /
AVP, 1, 82, 3.1 āyuṣe tvā varcase tvaujase ca balāya ca /
AVP, 1, 83, 3.1 apāṃ reto jyotir ojo balaṃ ca vanaspatīnām uta vīryāṇi /
AVP, 1, 86, 4.1 yā tantiṣat khalasad yā ca goṣṭhe yā jātāḥ śakadhūme sabhāyām /
AVP, 1, 86, 4.2 prapāyāṃ jātā uta yāś ca bhitsu tāś cātayāmaḥ śivatā no astu //
AVP, 1, 86, 5.1 dudvā ca dudvatī ca sthas tad vāṃ nāma tad vāṃ nāmadheyam /
AVP, 1, 86, 5.1 dudvā ca dudvatī ca sthas tad vāṃ nāma tad vāṃ nāmadheyam /
AVP, 1, 88, 4.1 bhīmā ṛṣayo namo astv ebhyaś cakṣur yad eṣāṃ manasaś ca saṃdṛk /
AVP, 1, 91, 1.2 tan me dhātā savitā ca dhattāṃ viśve tad devā abhi saṃ gṛṇantu //
AVP, 1, 91, 2.2 tan me dhātā savitā ca dhattāṃ viśve tad devā abhi saṃ gṛṇantu //
AVP, 1, 91, 3.2 tan me dhātā savitā ca dhattāṃ viśve tad devā abhi saṃ gṛṇantu //
AVP, 1, 92, 2.2 tāṃ rājānaḥ kavayo hṛtsu ketair arājānaś ca vadanaiḥ punanti //
AVP, 1, 92, 4.1 yo vaḥ śuṣmo hṛdaye yo bāhvor yaś ca cakṣuṣi /
AVP, 1, 94, 1.1 yās te śataṃ dhamanayaḥ sahasrāṇi ca viṃśatiḥ /
AVP, 1, 94, 2.1 śatasya te dhamanīnāṃ sahasrasyāyutasya ca /
AVP, 1, 94, 3.1 paramasyāṃ parāvati śuṣko bhaṇḍuś ca tiṣṭhataḥ /
AVP, 1, 98, 2.1 bandhaś cemā upadhiś ca madhuman nau samañjanam /
AVP, 1, 98, 2.1 bandhaś cemā upadhiś ca madhuman nau samañjanam /
AVP, 1, 99, 1.2 apoṣṭaṃ sarvaṃ kṣetriyaṃ sarvāś ca yātudhānyaḥ //
AVP, 1, 99, 2.2 vi kṣetriyasya muñcatāṃ saṃgranthiṃ hṛdayasya ca //
AVP, 1, 99, 4.1 ākhor idaṃ kṣaitrapatyaṃ manoś ca mānavasya ca /
AVP, 1, 99, 4.1 ākhor idaṃ kṣaitrapatyaṃ manoś ca mānavasya ca /
AVP, 1, 101, 3.2 ebhir indro jaṭharam ā pṛṇīte tribhiḥ pātrair uta viśve ca devāḥ //
AVP, 1, 102, 3.2 dvādaśartava ārtavāś ca te mā pyāyayantu bhuvanasya gopāḥ //
AVP, 1, 103, 3.2 ā mā puṣṭaṃ ca poṣyaṃ ca rātryā devānāṃ sumatau syāma //
AVP, 1, 103, 3.2 ā mā puṣṭaṃ ca poṣyaṃ ca rātryā devānāṃ sumatau syāma //
AVP, 1, 103, 4.2 mayi devā ubhaye sādhyāś cendrajyeṣṭhāḥ sam agacchanta sarve //
AVP, 1, 105, 4.1 yajartubhya ārtavebhyo mādbhyaḥ saṃvatsarāya ca /
AVP, 1, 108, 2.2 pradiśo yāni vasate diśaś ca tāni me varmāṇi bahulāni santu //
AVP, 1, 112, 3.2 prajāṃ ca bahvīm ā śāse rāṣṭraṃ cendrābhirakṣitam //
AVP, 1, 112, 3.2 prajāṃ ca bahvīm ā śāse rāṣṭraṃ cendrābhirakṣitam //
AVP, 1, 112, 5.1 śatapāśāṃ vi tanomy ūrubhyāṃ jaghanena ca /
AVP, 4, 1, 4.1 yena dyaur ugrā pṛthivī ca dṛḍhā yena sva stabhitaṃ yena nākaḥ /
AVP, 4, 3, 7.1 dyauś ca tvā pṛthivī ca pracetasau śukro bṛhan dakṣiṇā tvā pipartu /
AVP, 4, 3, 7.1 dyauś ca tvā pṛthivī ca pracetasau śukro bṛhan dakṣiṇā tvā pipartu /
AVP, 4, 4, 3.2 athedam agne no havir indraś ca prati haryatam //
AVP, 4, 4, 9.1 yātudhānasya somapa jahi prajāṃ nayasva ca /
AVP, 4, 5, 6.1 aśvasya ṛśyasya bastasya puruṣasya ca /
AVP, 4, 6, 2.2 janāṃś ca sarvān svāpaya śunaś cendrasakhā caran //
AVP, 4, 6, 2.2 janāṃś ca sarvān svāpaya śunaś cendrasakhā caran //
AVP, 4, 6, 5.1 ya āste yaś ca carati yaś ca tiṣṭhan vipaśyati /
AVP, 4, 6, 5.1 ya āste yaś ca carati yaś ca tiṣṭhan vipaśyati /
AVP, 4, 9, 3.1 ghṛtam agne apsarābhyo vaha tvaṃ pāṃsūn akṣebhyaḥ sikatā apaś ca /
AVP, 4, 9, 4.1 yo no devo dhanam idaṃ dideśa yo akṣāṇāṃ grahaṇaṃ śeṣaṇaṃ ca /
AVP, 4, 9, 5.1 yā apsarasaḥ sadhamādaṃ madanty antarā havirdhānaṃ sūryaṃ ca /
AVP, 4, 10, 6.1 śvaśrūṇāṃ śvaśurāṇāṃ gṛhāṇāṃ ca dhanasya ca /
AVP, 4, 10, 6.1 śvaśrūṇāṃ śvaśurāṇāṃ gṛhāṇāṃ ca dhanasya ca /
AVP, 4, 11, 7.1 cittaṃ caitad ākūtiś ca yena devā viṣehire /
AVP, 4, 11, 7.1 cittaṃ caitad ākūtiś ca yena devā viṣehire /
AVP, 4, 12, 7.1 saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam asmabhyaṃ dattaṃ varuṇaś ca manyo /
AVP, 4, 13, 6.1 arāyam asṛkpāvānaṃ yaś ca sphātiṃ jihīrṣati /
AVP, 4, 14, 1.1 yasminn āsīḥ pratihita idaṃ tac chalyo veṇur veṣṭanaṃ tejanaṃ ca /
AVP, 4, 17, 2.1 ya ubhayena praharasi puchena cāsyena ca /
AVP, 4, 17, 2.1 ya ubhayena praharasi puchena cāsyena ca /
AVP, 4, 19, 5.0 vār ugram arasaṃ viṣam agniś ca viśvacarṣaṇiḥ //
AVP, 4, 21, 7.1 urvyā urukṣitas turāyā aturasya ca /
AVP, 4, 22, 2.1 yat kiṃ ca padvac chaphavad yat kāṇḍi yac ca puṣpavat /
AVP, 4, 22, 2.1 yat kiṃ ca padvac chaphavad yat kāṇḍi yac ca puṣpavat /
AVP, 4, 22, 4.1 yāvat sūryo vitapati yāvac cābhivipaśyati /
AVP, 4, 23, 1.2 taṃ te badhnāmy āyuṣe varcasa ojase ca balāya cāstṛtas tvābhi rakṣatu //
AVP, 4, 23, 1.2 taṃ te badhnāmy āyuṣe varcasa ojase ca balāya cāstṛtas tvābhi rakṣatu //
AVP, 4, 23, 6.2 śaṃbhūś ca mayobhūś corjasvāṃś ca payasvāṃś cāstṛtas tvābhi rakṣatu //
AVP, 4, 23, 6.2 śaṃbhūś ca mayobhūś corjasvāṃś ca payasvāṃś cāstṛtas tvābhi rakṣatu //
AVP, 4, 23, 6.2 śaṃbhūś ca mayobhūś corjasvāṃś ca payasvāṃś cāstṛtas tvābhi rakṣatu //
AVP, 4, 23, 6.2 śaṃbhūś ca mayobhūś corjasvāṃś ca payasvāṃś cāstṛtas tvābhi rakṣatu //
AVP, 4, 24, 1.1 apaś ca rapaś coṣmā ca bāṣpaś ca /
AVP, 4, 24, 1.1 apaś ca rapaś coṣmā ca bāṣpaś ca /
AVP, 4, 24, 1.1 apaś ca rapaś coṣmā ca bāṣpaś ca /
AVP, 4, 24, 1.1 apaś ca rapaś coṣmā ca bāṣpaś ca /
AVP, 4, 24, 1.2 śokaś cābhiśokaś ca tṛtīyekaś ca pareparaś ca te takmāna ito naśyata //
AVP, 4, 24, 1.2 śokaś cābhiśokaś ca tṛtīyekaś ca pareparaś ca te takmāna ito naśyata //
AVP, 4, 24, 1.2 śokaś cābhiśokaś ca tṛtīyekaś ca pareparaś ca te takmāna ito naśyata //
AVP, 4, 24, 1.2 śokaś cābhiśokaś ca tṛtīyekaś ca pareparaś ca te takmāna ito naśyata //
AVP, 4, 24, 3.2 dyauś cāsmat pṛthivī ca takmānaṃ nāśayatām itaḥ //
AVP, 4, 24, 3.2 dyauś cāsmat pṛthivī ca takmānaṃ nāśayatām itaḥ //
AVP, 4, 24, 5.1 audumbaraś ca nāmāsi priyātithiś ca /
AVP, 4, 24, 5.1 audumbaraś ca nāmāsi priyātithiś ca /
AVP, 4, 24, 6.1 yo 'si jalpaṃś ca lapaṃś cāvāṃś ca tapaṃś ca /
AVP, 4, 24, 6.1 yo 'si jalpaṃś ca lapaṃś cāvāṃś ca tapaṃś ca /
AVP, 4, 24, 6.1 yo 'si jalpaṃś ca lapaṃś cāvāṃś ca tapaṃś ca /
AVP, 4, 24, 6.1 yo 'si jalpaṃś ca lapaṃś cāvāṃś ca tapaṃś ca /
AVP, 4, 24, 6.2 tṛtīyekaś ca maujiṅgalaś ca te takmāna ito naśyata //
AVP, 4, 24, 6.2 tṛtīyekaś ca maujiṅgalaś ca te takmāna ito naśyata //
AVP, 4, 25, 7.2 taṃ te badhnāmy āyuṣe varcasa ojase ca balāya ca kārśanas tvābhi rakṣatu //
AVP, 4, 25, 7.2 taṃ te badhnāmy āyuṣe varcasa ojase ca balāya ca kārśanas tvābhi rakṣatu //
AVP, 4, 26, 6.1 asau ca yā na urvarād imāṃ tanvaṃ mama /
AVP, 4, 29, 2.1 sukṣetriyā sugātuyā vasūyā ca yajāmahe /
AVP, 4, 29, 3.1 pra yad bhandiṣṭha eṣāṃ prāsmākāsaś ca sūrayaḥ /
AVP, 4, 32, 3.2 amitrahā vṛtrahā dasyuhā ca viśvā vasūny ā bharā tvaṃ naḥ //
AVP, 4, 33, 7.1 yasyedaṃ pradiśi yad virocate yaj jātaṃ janitavyaṃ ca kevalam /
AVP, 4, 34, 1.1 vāyoḥ savitur vidathāni manmahe yāv ātmanvad viśatho yau ca rakṣathaḥ /
AVP, 4, 34, 3.2 yuvaṃ vāyo savitā ca bhuvanāni rakṣathas tau no muñcatam aṃhasaḥ //
AVP, 4, 34, 6.1 apeto vāyo savitā ca duṣkṛtam apa yakṣmaṃ śimidāṃ sedhataṃ paraḥ /
AVP, 4, 34, 7.2 staumi devaṃ savitāraṃ ca vāyuṃ tau no muñcatam aṃhasaḥ //
AVP, 4, 38, 6.2 yau mudgalam avatho gotamaṃ ca tau no muñcatam aṃhasaḥ //
AVP, 5, 1, 4.1 bhūtapatir nir ajatv indraś cetaḥ sadānvāḥ /
AVP, 5, 2, 2.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVP, 5, 2, 2.2 sa budhnyā upamā asya viṣṭhāḥ sataś ca yonim asataś ca vi vaḥ //
AVP, 5, 2, 4.1 mahān mahī askabhāyad vi jāto dyāṃ dvitaḥ pārthivaṃ ca rajaḥ /
AVP, 5, 2, 5.2 eṣa jajñe bahubhiḥ sākam itthā pūrvād ardhād avithuraś ca san nu //
AVP, 5, 3, 3.1 ye ca dṛṣṭā ye cādṛṣṭā ubhayehāviṣyavaḥ /
AVP, 5, 3, 3.1 ye ca dṛṣṭā ye cādṛṣṭā ubhayehāviṣyavaḥ /
AVP, 5, 3, 6.1 yaś ca todo yaś ca sarpa ekādaśaś ca yo vṛṣā /
AVP, 5, 3, 6.1 yaś ca todo yaś ca sarpa ekādaśaś ca yo vṛṣā /
AVP, 5, 3, 6.1 yaś ca todo yaś ca sarpa ekādaśaś ca yo vṛṣā /
AVP, 5, 4, 12.1 tisro devīr mahi me śarma yacchan prajāyai me tanve yac ca puṣṭam /
AVP, 5, 9, 3.2 imā yā adhunāgatā yāś ceha grahaṇīḥ purā //
AVP, 5, 11, 7.1 yeṣāṃ ca nāma jagrabha yeṣāṃ ca nopasasmara /
AVP, 5, 11, 7.1 yeṣāṃ ca nāma jagrabha yeṣāṃ ca nopasasmara /
AVP, 5, 12, 8.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 5, 12, 8.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 5, 13, 3.1 ye samudram airayan ye ca sindhuṃ ye 'ntarikṣaṃ pṛthivīm uta dyām /
AVP, 5, 13, 5.1 ulūkhale musale ye ca śūrpe bhūmyām ukhāyāṃ yad ivāsasañja /
AVP, 5, 14, 4.1 tapaś ca satyaṃ caudanaṃ prāśnītāṃ parameṣṭhinau /
AVP, 5, 14, 4.1 tapaś ca satyaṃ caudanaṃ prāśnītāṃ parameṣṭhinau /
AVP, 5, 14, 8.1 dvayā devā upa no yajñam āgur yān odano juṣate yaiś ca pṛṣṭaḥ /
AVP, 5, 15, 3.2 ye jātā ye ca garbheṣu antar ariṣṭā agne stanam ā rabhantām //
AVP, 5, 15, 9.1 ye ca dṛṣṭā ye cādṛṣṭāḥ krimayaḥ kikṛśāś ca ye /
AVP, 5, 15, 9.1 ye ca dṛṣṭā ye cādṛṣṭāḥ krimayaḥ kikṛśāś ca ye /
AVP, 5, 15, 9.1 ye ca dṛṣṭā ye cādṛṣṭāḥ krimayaḥ kikṛśāś ca ye /
AVP, 5, 16, 1.1 dyauś cemaṃ yajñaṃ pṛthivī ca saṃ duhātāṃ mātariśvā pavamānaḥ purastāt /
AVP, 5, 16, 1.1 dyauś cemaṃ yajñaṃ pṛthivī ca saṃ duhātāṃ mātariśvā pavamānaḥ purastāt /
AVP, 5, 16, 6.2 viśve devā vaiśvadevaś cāgnau yathābhāgaṃ haviṣo mādayadhvam //
AVP, 5, 17, 4.1 yathā gāvaś ca bhūmyāṃ puruṣāś ca nyokasaḥ /
AVP, 5, 17, 4.1 yathā gāvaś ca bhūmyāṃ puruṣāś ca nyokasaḥ /
AVP, 5, 19, 4.1 yena devā na viyanti no ca vidviṣate mithaḥ /
AVP, 5, 20, 4.1 ye tardā asureṣitā devebhir iṣitāś ca ye /
AVP, 5, 21, 1.1 dyauś ca naḥ pitā pṛthivī ca mātāgniś ca nṛcakṣā jātavedāḥ /
AVP, 5, 21, 1.1 dyauś ca naḥ pitā pṛthivī ca mātāgniś ca nṛcakṣā jātavedāḥ /
AVP, 5, 21, 1.1 dyauś ca naḥ pitā pṛthivī ca mātāgniś ca nṛcakṣā jātavedāḥ /
AVP, 5, 23, 5.1 yac ca bhrātṛvyaḥ śapati yac ca jāmiḥ śapāti naḥ /
AVP, 5, 23, 5.1 yac ca bhrātṛvyaḥ śapati yac ca jāmiḥ śapāti naḥ /
AVP, 5, 24, 7.1 apāmārgo 'pa mārṣṭu kṣetriyaṃ śapathāṃś ca mat /
AVP, 5, 26, 5.1 deṣṭrī ca yā sinīvālī sapta ca srotyā yāḥ /
AVP, 5, 26, 5.1 deṣṭrī ca yā sinīvālī sapta ca srotyā yāḥ /
AVP, 5, 26, 6.2 arātiṃ sarve gandharvā ghnantv apsarasaś ca yāḥ //
AVP, 5, 26, 8.1 ye ca devā bhūmicarā ye cāmī divy āsate /
AVP, 5, 26, 8.1 ye ca devā bhūmicarā ye cāmī divy āsate /
AVP, 5, 26, 9.1 yā ceṣitāsurair devebhir iṣitā ca yā /
AVP, 5, 26, 9.1 yā ceṣitāsurair devebhir iṣitā ca yā /
AVP, 5, 28, 2.1 yau te daṃṣṭrau sudihau ropayiṣṇū nir hvayete dakṣiṇāḥ saṃ ca paśyataḥ /
AVP, 5, 28, 6.1 yad ājyaṃ pratijagrabha yāṃś ca vrīhīn ajaṃ candreṇa saha yaj jaghāsa /
AVP, 5, 28, 6.2 bṛhaspatir haviṣo no vidhartā mā no hiṃsīc chāgo aśvo vaśā ca //
AVP, 5, 29, 3.1 yajñe varco yajamāne ca varca udābhiṣikte rājani yac ca varcaḥ /
AVP, 5, 29, 3.1 yajñe varco yajamāne ca varca udābhiṣikte rājani yac ca varcaḥ /
AVP, 5, 29, 4.1 rathe varco rathavāhane ca varca iṣudhau varcaḥ kavace ca varcaḥ /
AVP, 5, 29, 4.1 rathe varco rathavāhane ca varca iṣudhau varcaḥ kavace ca varcaḥ /
AVP, 5, 29, 5.1 sabhāyāṃ varcaḥ samityāṃ ca varco vadhvāṃ varca uta varco vareṣu /
AVP, 5, 29, 6.1 siṃhe varca uta varco vyāghre vṛke varco madhuhāre ca varcaḥ /
AVP, 5, 30, 3.1 yathā dyauś ca pṛthivī ca tasthatur dharuṇāya kam /
AVP, 5, 30, 3.1 yathā dyauś ca pṛthivī ca tasthatur dharuṇāya kam /
AVP, 5, 30, 3.2 evā sphātiṃ ni tanomi mayāreṣu khaleṣu ca //
AVP, 5, 30, 5.2 yatheha sphātir āyati kṛtasya kāryasya ca //
AVP, 10, 1, 5.1 tasyātta putrān bhrātṝṃś ca tasya goṣṭhaṃ vi tāvata /
AVP, 10, 1, 5.2 yaś ca sato nāstivākī yaś cāsāv ahavirgṛhaḥ /
AVP, 10, 1, 5.2 yaś ca sato nāstivākī yaś cāsāv ahavirgṛhaḥ /
AVP, 10, 2, 4.1 bhrātṛvyaś ca sapatnaś ca yas tvāmitro jighāṃsati /
AVP, 10, 2, 4.1 bhrātṛvyaś ca sapatnaś ca yas tvāmitro jighāṃsati /
AVP, 10, 3, 6.1 ādityā rudrā vasava ṛṣayo bhūtakṛtaś ca ye /
AVP, 10, 3, 6.2 śriyaṃ ca kṣatram ojaś ca tubhyaṃ devā asāviṣuḥ //
AVP, 10, 3, 6.2 śriyaṃ ca kṣatram ojaś ca tubhyaṃ devā asāviṣuḥ //
AVP, 10, 4, 5.1 yad vaḥ krūraṃ manaso yac ca vāco devainasād yadi vā pitryeṇa /
AVP, 10, 4, 11.2 avadhūnvānā apriyān yāṃś ca dviṣma idaṃ rāṣṭraṃ prathatāṃ sarvadaiva //
AVP, 10, 5, 3.1 karīṣiṇīṃ phalavatīṃ svadhām irāṃ ca no gṛhe /
AVP, 10, 5, 4.1 yad dvipāc ca catuṣpāc ca yāny annāni ye rasāḥ /
AVP, 10, 5, 4.1 yad dvipāc ca catuṣpāc ca yāny annāni ye rasāḥ /
AVP, 10, 5, 5.1 puṣṭiṃ paśūnāṃ pari jagrabhāhaṃ catuṣpadāṃ dvipadāṃ yac ca dhānyam /
AVP, 10, 5, 7.1 upa maudumbaro maṇiḥ prajayā ca dhanena ca /
AVP, 10, 5, 7.1 upa maudumbaro maṇiḥ prajayā ca dhanena ca /
AVP, 10, 5, 10.1 ā me dhanaṃ sarasvatī payasphātiṃ ca dhānyam /
AVP, 10, 5, 10.2 sinīvāly utā vahād ayaṃ caudumbaro maṇiḥ //
AVP, 10, 5, 11.2 tvayīme vājā draviṇāni sarvaudumbara sa tvam asmat sahasvārād arātim amatiṃ kṣudhaṃ ca //
AVP, 10, 5, 14.2 sa naḥ saniṃ madhumatīṃ kṛṇotu rayiṃ ca naḥ sarvavīraṃ ni yacchāt //
AVP, 10, 7, 10.1 trayastriṃśad devatās trīṇi ca vīryāṇi priyāyamāṇā jugupur apsv antaḥ /
AVP, 10, 9, 9.1 śataṃ ca mā pavitāraḥ punantu sahasraṃ ca prasravaṇeṣv āpaḥ /
AVP, 10, 9, 9.1 śataṃ ca mā pavitāraḥ punantu sahasraṃ ca prasravaṇeṣv āpaḥ /
AVP, 10, 11, 1.1 yo naḥ svo yo araṇo bhrātṛvyaś ca jighāṃsati /
AVP, 10, 11, 1.2 indraś ca tasyāgniś ca marma skandheṣu vindatām //
AVP, 10, 11, 1.2 indraś ca tasyāgniś ca marma skandheṣu vindatām //
AVP, 10, 11, 2.1 yo mā śayānaṃ jāgrataṃ yaś ca suptaṃ jighāṃsati /
AVP, 10, 11, 2.2 indraś ca tasyāgniś ca bāhū marmaṇi vṛścatām //
AVP, 10, 11, 2.2 indraś ca tasyāgniś ca bāhū marmaṇi vṛścatām //
AVP, 10, 11, 3.1 yo mā carantaṃ tiṣṭhantam āsīnaṃ ca jighāṃsati /
AVP, 10, 11, 3.2 indraś ca tasminn agniś ca duritaṃ prati muñcatām //
AVP, 10, 11, 3.2 indraś ca tasminn agniś ca duritaṃ prati muñcatām //
AVP, 10, 11, 4.1 yo mā cakṣuṣā manasā yaś ca vācā jighāṃsati /
AVP, 10, 11, 4.2 indraś ca tasmā agniś caināṃsi vahatām itaḥ //
AVP, 10, 11, 4.2 indraś ca tasmā agniś caināṃsi vahatām itaḥ //
AVP, 10, 11, 5.2 indraś ca tasyāgniś ca mūrdhānaṃ prati vidhyatām //
AVP, 10, 11, 5.2 indraś ca tasyāgniś ca mūrdhānaṃ prati vidhyatām //
AVP, 10, 11, 6.1 yo mā brahmaṇā tapasā yaś ca yajñair jighāṃsati /
AVP, 10, 11, 6.2 indraś ca tasyāgniś ca hṛdaye 'dhi ni vidhyatām //
AVP, 10, 11, 6.2 indraś ca tasyāgniś ca hṛdaye 'dhi ni vidhyatām //
AVP, 10, 11, 7.2 indraś ca tasmā agniś ca kruddhau digdhābhir asyatām //
AVP, 10, 11, 7.2 indraś ca tasmā agniś ca kruddhau digdhābhir asyatām //
AVP, 10, 11, 8.2 indraś ca tasmā agniś cācchambaṭkāram asyatām //
AVP, 10, 11, 8.2 indraś ca tasmā agniś cācchambaṭkāram asyatām //
AVP, 10, 11, 9.2 indraś ca tasmā agniś ca hetiṃ deveṣu vindatām //
AVP, 10, 11, 9.2 indraś ca tasmā agniś ca hetiṃ deveṣu vindatām //
AVP, 10, 11, 10.2 indraś ca tasmā agniś ca jyāniṃ deveṣu vindatām //
AVP, 10, 11, 10.2 indraś ca tasmā agniś ca jyāniṃ deveṣu vindatām //
AVP, 10, 12, 1.2 indraś ca tasmā agniś ca divo aśmānam asyatām //
AVP, 10, 12, 1.2 indraś ca tasmā agniś ca divo aśmānam asyatām //
AVP, 10, 12, 2.2 indraś ca tasyāgniś ca kṛtyāṃ vi tanutāṃ gṛhe //
AVP, 10, 12, 2.2 indraś ca tasyāgniś ca kṛtyāṃ vi tanutāṃ gṛhe //
AVP, 10, 12, 3.1 yo me mṛtyum asamṛddhim ahnā rātryā cecchati /
AVP, 10, 12, 3.2 indraś ca tasyāgniś cārciṣā dahatāṃ svam //
AVP, 10, 12, 3.2 indraś ca tasyāgniś cārciṣā dahatāṃ svam //
AVP, 10, 12, 4.2 indraś ca tasyāgniś ca prāṇaṃ prāṇahanau hatām //
AVP, 10, 12, 4.2 indraś ca tasyāgniś ca prāṇaṃ prāṇahanau hatām //
AVP, 10, 12, 5.2 agastyena medinendraś cāgniś ca taṃ hatām //
AVP, 10, 12, 5.2 agastyena medinendraś cāgniś ca taṃ hatām //
AVP, 10, 12, 6.2 yo mā durasyann īkṣātai yaś ca dipsati vidvalaḥ //
AVP, 10, 12, 7.1 yo mā dipsād adipsantaṃ yaś ca dipsati dipsantam /
AVP, 10, 12, 11.1 agne ye mā jighāṃsanty agne ye ca dviṣanti mā /
AVP, 12, 3, 5.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 12, 3, 5.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 12, 9, 1.2 mṛtyoḥ sa badhyate pāśe devānāṃ ca yamasya ca //
AVP, 12, 9, 1.2 mṛtyoḥ sa badhyate pāśe devānāṃ ca yamasya ca //
AVP, 12, 10, 5.1 naināṃ rakṣed brāhmaṇebhyo nāmā vi glāpayāti ca /
AVP, 12, 10, 10.2 ādityā enām anv āyann ṛṣayaś ca tapasvinaḥ //
AVP, 12, 11, 6.1 ko vaśāyā ūdho veda ka ulbaṃ ca jarāyu ca /
AVP, 12, 11, 6.1 ko vaśāyā ūdho veda ka ulbaṃ ca jarāyu ca /
AVP, 12, 11, 7.1 aham asyā ūdho vedāham ulbaṃ jarāyu ca /
AVP, 12, 11, 8.2 stanān hy asyā ahaṃ veda kṣīram ulbaṃ jarāyu ca //
AVP, 12, 13, 3.1 nāsmai vidyun na tanyatuḥ siṣedha na yāṃ miham akirad dhrāduniṃ ca /
AVP, 12, 13, 3.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
AVP, 12, 13, 3.2 indraś ca yad yuyudhāte ahiś cotāparībhyo maghavā vi jigye //
AVP, 12, 13, 4.2 nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi //
AVP, 12, 13, 4.2 nava ca yan navatiṃ ca sravantīḥ śyeno na bhīto ataro rajāṃsi //
AVP, 12, 13, 5.1 indro yāto avasitasya rājā śamasya ca śṛṅgiṇo vajrabāhuḥ /
AVP, 12, 15, 8.2 yo jaghāna śambaraṃ yaś ca śuṣṇaṃ ya ekavīraḥ sa janāsa indraḥ //
AVP, 12, 19, 4.2 apānam asya prāṇaṃ cāgne vardhaya jīvase //
AVP, 12, 20, 5.1 yo no vaniṃ mṛgayāṃ yaś ca naḥ kṛṣiṁ paritiṣṭhād yātubhir yaś ca naḥ śapāt /
AVP, 12, 20, 5.1 yo no vaniṃ mṛgayāṃ yaś ca naḥ kṛṣiṁ paritiṣṭhād yātubhir yaś ca naḥ śapāt /
AVP, 12, 20, 7.1 jyotiṣmatīs tapanā yāś ca rocanāḥ pratyoṣantīs tanvo yās te agne /