Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against sorcery

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11281
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
stuvānam agna ā naya yātudhānaṃ kimīdinam / (1.1) Par.?
tvaṃ hi devāntito hantā dasyor babhūvitha // (1.2) Par.?
ājyasya parameṣṭhin jātavedas tanūvaśin / (2.1) Par.?
agne taulasya prāśāna yātudhānān vi lāpaya // (2.2) Par.?
vi lapantu yātudhānā atriṇo ye kimīdinaḥ / (3.1) Par.?
athedam agne no havir indraś ca prati haryatam // (3.2) Par.?
agniḥ purastād ā yacchatu prendro nudatu bāhumān / (4.1) Par.?
bravītu sarvo yātumān ayam asmīty etya // (4.2) Par.?
paśyāmi te vīryā jātavedaḥ pra ṇo brūhi yātudhānān nṛcakṣaḥ / (5.1) Par.?
tvayā sarve paritaptāḥ purastād ā yantu prabruvāṇā upedam // (5.2) Par.?
ā rabhasva jātavedo hṛdaḥ kāmāya randhaya / (6.1) Par.?
dūto no agna ut tiṣṭha yātudhānān ihā naya // (6.2) Par.?
tvam agne yātudhānān upabaddhān ihā naya / (7.1) Par.?
athaiṣām indro vajreṇāpi śīrṣāṇi vṛścatu // (7.2) Par.?
idaṃ havir yātudhānān nadī phenam ivā vahāt / (8.1) Par.?
yadīdaṃ strī pumān akar iha sa stuvatāṃ janaḥ // (8.2) Par.?
yātudhānasya somapa jahi prajāṃ nayasva ca / (9.1) Par.?
ni stuvānasya pātaya param akṣy utāvaram // (9.2) Par.?
ayaṃ stuvāna āgamat taṃ smota prati haryata / (10.1) Par.?
bṛhaspate vaśe 'kṛthā agnīṣomā vi vidhyatam // (10.2) Par.?
Duration=0.034085035324097 secs.